समाचारं

दक्षिण आफ्रिकादेशस्य विदेशीयशिक्षकः २० वर्षाणि यावत् चीनदेशस्य "मैत्रीं" कृतवान्, युएवाङ्ग-नगरस्य मापनार्थं प्रतिदिनं दशसहस्राणि पदानि च गच्छति स्म

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शाओक्सिङ्ग्, सितम्बर् १५ दिनाङ्कः : शीर्षकम् : दक्षिण आफ्रिकादेशस्य विदेशीयशिक्षकः २० वर्षाणि यावत् चीनदेशस्य "मैत्रीं" कृतवान् तथा च युए-नगरस्य रॉयल-नगरस्य मापनार्थं प्रतिदिनं दशसहस्राणि पदानि गच्छति स्म

लेखक क्षियांग जिंग

"मम नाम ली युए, युए-राजस्य गौजियान्-इत्यस्य युए, अहं च युए-राज्ञः नगरात् आगतः।"

यदा वयं प्रथमवारं मिलितवन्तः तदा दक्षिण आफ्रिकादेशस्य ५१ वर्षीयः आङ्ग्लशिक्षकः ली युए आत्मविश्वासेन परिचयं कृतवान् । १५ तमे दिनाङ्के ली युए तस्य पत्नी च जिन् हाङ्ग् इत्यनेन सह झेजियांग-प्रान्तस्य शाओक्सिङ्ग्-नगरे युएचेङ्ग-मण्डले प्रथम-मध्य-शरद-महोत्सवस्य अवकाशस्य आरम्भः कृतः तेषां ।

ली युए तस्य पत्नी जिन् हाङ्ग् च बहिः छायाचित्रं गृहीतवन्तौ । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

यद्यपि सः आफ्रिकादेशात् केवलं एकवर्षं यावत् चीनदेशम् आगतः तथापि ली युए २० वर्षाणि यावत् चीनदेशेन सह सम्बद्धः अस्ति ।

कथ्यते यत् "यः महाप्राचीरं न गतः सः सच्चा पुरुषः नास्ति" इति २००४ तमे वर्षे ली युए प्रथमवारं चीनदेशम् आगत्य बीजिंगनगरस्य बडालिंग् महाप्राचीरं आरोहितवान् भव्यपर्वताः, नद्यः च तस्य बहिः यात्रां प्रेम्णा चीनदेशस्य प्रेम्णि पतितः ततः परं सः शङ्घाई, शेन्झेन्, ग्वाङ्गक्सी, हेनान् इत्यादिषु स्थानेषु स्वपदचिह्नानि त्यक्तवान् ।

२००६ तमे वर्षे यदृच्छया ली युए प्रथमदृष्ट्या हेलोङ्गजियाङ्ग-नगरस्य बालिकायाः ​​जिन् हाङ्ग-इत्यस्याः प्रेम्णि अभवत्, तयोः प्रेम्णि मधुरविवाहः अभवत् । "तस्याः स्मितं मां आकर्षयति।" दक्षिण आफ्रिकादेशे चीनदेशस्य एकः शिक्षकः, यः स्थानीयजनानाम् अध्यापनं करोति, चीनीयसंस्कृतेः च साझेदारीम् अकरोत् ।

तस्य पत्न्याः अनुशंसायाः कारणात् एव ली युए २५०० वर्षाणाम् अधिककालपूर्वं युए-नगरस्य राजा गौ जियान् इत्यनेन सह "मिलितवान्" । "अहं युए-नगरस्य राजा गौजियान् इत्यस्य प्रशंसकः अस्मि, अतः मम चीनीयनाम्नि अपि 'यू' इति शब्दः अस्ति, सः अतीव उत्साहितः आसीत्, "वयं "लायिंग् ऑन द फ्यूल् एण्ड् टेस्ट् द गुट्स्" इति टीवी-मालाम् अवलोकितवन्तः । दक्षिण आफ्रिकादेशे अस्य आङ्ग्लभाषायाः उपशीर्षकाः सन्ति तथा च युए-नगरस्य राजा गौ जियानः मम मनसि गभीररूपेण उत्कीर्णः अस्ति ।

वर्षाणां सञ्चितस्य आङ्ग्लशिक्षणस्य अनुभवस्य धन्यवादेन ली युए २०२३ तमे वर्षे झेजिआङ्ग युएक्सिउ विदेशीयभाषामहाविद्यालयेन आङ्ग्लशिक्षकरूपेण नियुक्तः । दम्पती चीनदेशं प्रति प्रत्यागत्य निवासार्थं निश्चयं कृतवान् । ली युए इत्यनेन निष्कपटतया उक्तं यत् "विद्यालयः शाओक्सिङ्ग्-नगरे स्थितः अस्ति । आख्यायिकानुसारं एतत् स्थानं यत्र युए-नगरस्य राजा गौ जियान् गतिरोध-स्थितौ निवसति स्म । एतत् स्वप्नः इव अस्ति

फुशानपर्वतस्य आरोहणं, टूउ नदीं पश्यन्, रिझुलिंग् प्राचीनमार्गे च भ्रमणं... यदा कदापि तस्य अवकाशः भवति तदा ली युए बहिः पादचारेण गमिष्यति यत् शाओक्सिङ्ग् इत्यत्र युए इत्यस्य राजा गौजियन् इत्यनेन त्यक्तं छापं अवगन्तुं शक्नोति तथा च आधुनिकं नवीनं रूपं अनुभवति सहस्रवर्षीयं नगरं "अतिकालपूर्वं न, , शाओक्सिङ्ग-नगरस्य जिशान-मध्यविद्यालयात् पञ्च-षड्-मीटर्-अधः युए-वास्तु-अवशेषाः आविष्कृताः । अतीव आश्चर्यजनकम् अस्ति । यदि मम अवसरः अस्ति तर्हि पुरातत्त्वस्थलं गन्तव्यम्

चीनदेशस्य नगराणि प्रतिदिनं परिवर्तन्ते, ग्राम्यक्षेत्राणि अपि तस्य सङ्गत्या विकसितानि सन्ति । नगरात् प्रत्यक्षतया ग्राम्यक्षेत्रं प्रति बसयानानि गन्तुं शक्नुवन्ति इति ली युए अतीव आश्चर्यचकितः आसीत् ।

"अहं प्रायः नगरे बसयानेन ग्राम्यक्षेत्रं गन्तुं गच्छामि। न केवलं सुलभं, अपितु सस्तो अपि ली युए इत्यनेन ग्राम्यक्षेत्रे यत् दृष्टं तस्य वर्णनार्थं "जादू" इति प्रयोगः कृतः, "ताजगवायुः, विशालाः क्षेत्राणि, दीर्घप्राचीनानि roads, great scenery." इदं दृश्यते यत् जीवने सर्वाणि प्राकृतिकसौन्दर्यं कदापि न द्रष्टुं शक्यते। प्रतिदिनं ३०,००० सोपानानि गन्तुं सामान्यम्, अधिकतमं च ४०,००० सोपानानि।”

"सहस्राणि माइलपर्यन्तं यात्रा सहस्राणि पुस्तकानि पठितुं इव महत्त्वपूर्णम् अस्ति।" उत्कृष्टशिक्षणप्रदर्शनस्य कारणात् चीनदेशस्य ४० तमे शिक्षकदिने विद्यालयात् "२०२३ तमस्य वर्षस्य उत्कृष्टः विदेशीयः शिक्षकः" इति मानदं उपाधिं प्राप्तवान् "एतत् मम जीवने प्राप्तम् अतीव महत्त्वपूर्णं उपहारम् अस्ति। अहं समर्थः सन् अतीव प्रसन्नः अस्मि युवाभिः सह कार्यं कर्तुं।" जनाः एकत्र प्रगतिम् कुर्वन्ति। छात्राः वदन्ति यत् मम कक्षाः अधिकाः रोचकाः सन्ति, अपि च छात्राणां आत्मविश्वासं वक्तुं कौशलं च वर्धयितुं यथाशक्ति प्रयत्नः करिष्यामि इति अपि आशासे।”.

पतिवत् जिन् हाङ्गः क्रमेण जियाङ्गनन्-नगरस्य जीवने अनुकूलतां प्राप्नोति । सा स्वस्य करियरं ऑनलाइन-रूपेण स्थानान्तरितवती, अन्तर्जालमाध्यमेन केभ्यः दक्षिण-आफ्रिका-देशस्य छात्रेभ्यः चीनी-भाषा-शिक्षणं कृतवती, सांस्कृतिकसञ्चारस्य सेतुः च निर्मितवती अस्ति “नवः सत्रः अधुना एव आरब्धः, वयं च एकत्र जनान् शिक्षितुं, एकत्र अधिकस्थानानि गन्तुं योजनां कृतवन्तः |. , अधिकानि नवीनदृश्यानि पश्यन्तु।" (अन्तम्)

[सम्पादकः ली रुन्जे] ।
प्रतिवेदन/प्रतिक्रिया