समाचारं

कार्टून समीक्षा

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हास्य लेखकः चेन यिचाओ
रेशममार्गः पूर्वपश्चिमयोः भ्रमणं कृत्वा यूरोप-एशिया-देशयोः संयोजनं कुर्वन् एकः प्रमुखः मार्गः इति नाम्ना मानवसभ्यतायाः इतिहासे महान् आदानप्रदानस्य युगं उद्घाटितवान्, विश्वस्य पूर्वपश्चिमयोः मध्ये वाणिज्यं, प्रौद्योगिकी, संस्कृतिं च संयोजयति स्म मम देशस्य उत्तरे झिन्जियाङ्ग-नगरे स्थितं एरेन्होट्-नगरं रेशममार्गस्य आर्थिकमेखलायां महत्त्वपूर्णं नोड् अस्ति । यथा यथा "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणं निरन्तरं प्रचलति, तथैव ३१ जुलैपर्यन्तं एरेन्होट्-बन्दरगाहस्य यातायातस्य मात्रा अस्मिन् वर्षे एककोटिटनं अतिक्रान्तवती, तथा च चीन-यूरोप-देशयोः अन्तः गच्छन्तीनां बहिर्गच्छन्तीनां च रेलयानानां संख्या २००० अतिक्रान्तवती चीन-यूरोप-मालवाहकयानानां रेलयानं पर्वतं समुद्रं च लङ्घ्य नद्यः पारं कृत्वा उड्डीयन्ते स्म, ते एरेन्होट्-रेलमार्गस्य बन्दरगाहात् बहिः गत्वा सहस्राणि माइलपर्यन्तं गच्छन्ति स्म
सहस्रवर्षपूर्वं प्राचीनस्य रेशममार्गात् अद्यत्वे "स्टील ड्रैगन"पर्यन्तं चीन-यूरोप-रेलयानानि न केवलं ऐतिहासिकपरिवर्तनानि सभ्यतानां आदानप्रदानं च दृष्टवन्तः, अपितु वैश्विक-आर्थिक-एकीकरणस्य प्रवर्धनार्थं महत्त्वपूर्णं शक्तिं अपि अभवन् इदं सेतुवत् अस्ति यत् विभिन्नदेशेभ्यः क्षेत्रेभ्यः च जनान् संयुक्तरूपेण मानवजातेः कृते साझाभविष्ययुक्तं समुदायं निर्मातुं सम्बध्दयन्ति, यथा शान्तिविकासस्य सन्देशं प्रसारयन्ति, येन विश्वस्य भविष्यं अधिकं आशाजनकं भवति
चीनदेशः विश्वं विना विकासं कर्तुं न शक्नोति, विश्वस्य अपि विकासाय चीनस्य आवश्यकता वर्तते। चीन-यूरोप-एक्सप्रेस्-इत्यस्य व्यस्तयानरेखायां प्रत्येकं रेलयानं आशाभिः स्वप्नैः च परिपूर्णं भवति, पूर्वपश्चिमयोः मध्ये भ्रमणं करोति, यत् न केवलं मालस्य परिसञ्चरणं प्रवर्धयति, अपितु सांस्कृतिकविनिमयं एकीकरणं च चालयति एतत् विभिन्नदेशेभ्यः जनान् विदेशीयरीतिरिवाजानां व्यक्तिगतरूपेण अनुभवस्य अवसरं ददाति, अपि च आदानप्रदानद्वारा विश्वस्य विविधसंस्कृतीनां सह-अस्तित्वं सह-अस्तित्वं च ददाति
प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणस्य गहनतया कार्यान्वयनेन चीन-यूरोप-रेलयानानां सेवागुणवत्तायां परिचालनदक्षतायां च निरन्तरं सुधारः अभवत्, विकिरणपरिधिः अपि विस्तारितः अस्ति प्रथमेभ्यः कतिपयेभ्यः पायलट्नगरेभ्यः आरभ्य अधुना देशे सर्वत्र असंख्यानि स्थलानि यावत् । चीन-यूरोप-मालवाहक-रेलयानानि चीन-देशं विश्वेन सह निकटतया सम्बध्दयन्ति, न केवलं सर्वेभ्यः देशेभ्यः मूर्तलाभान् आनयन्ति, अपितु वैश्विक-आर्थिक-एकीकरणे नूतन-जीवनशक्तिं, गतिं च प्रविशन्ति |.
चीन-यूरोप-मालवाहनरेलयानानां भविष्यं तेजस्वी भविष्यति, नूतनयुगे रेशममार्गस्य आख्यायिकां निरन्तरं लिखितुं वयं प्रतीक्षामहे। आशाभिः स्वप्नैः च परिपूर्णे अस्मिन् मार्गे वयं हस्तेन हस्तेन अग्रे गच्छामः यत् उत्तमं भविष्यं निर्मातुं शक्नुमः। (ली क्षियाङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया