समाचारं

प्रत्येकं ४ किलोवाट् घण्टायाः विद्युत् प्रति १ किलोवाट् घण्टा हरितविद्युत् भवति! बीजिंगस्य ऊर्जाहरितरूपान्तरणस्य ciftis विहङ्गमप्रदर्शनम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हरित-निम्न-कार्बन-विकासे केन्द्रीकृत्य २०२४ तमस्य वर्षस्य सिफ्टिस्-पर्यावरण-सेवा-विशेषप्रदर्शने अनेके नवीन-उद्योगाः, नवीन-व्यापार-स्वरूपाः, नवीन-प्रतिमानाः च प्रदर्शिताः भविष्यन्ति, हरित-उत्पादानाम्, सेवानां च नवीनतां अनुप्रयोगं च प्रवर्धितं भविष्यति, हरित-परिवर्तनं औद्योगिक-उन्नयनं च प्रवर्धयिष्यति .

“किं भवन्तः जानन्ति ?अधुना नगरस्य विद्युत्-उपभोगे प्रत्येकं...4केवलं एकं किलोवाट्-घण्टा विद्युत्1डिग्री हरितविद्युत् अस्ति। "प्रदर्शनक्षेत्रस्य कोणे "ग्रीन बीजिंग" रेतमेजस्य वर्णप्रकाशाः ज्वलन्ति स्म, येन बीजिंगस्य हरित ऊर्जारूपान्तरणस्य विहङ्गमदृश्यं सजीवरूपेण दृश्यते स्म। बीजिंग ऊर्जासंरक्षणपर्यावरणसंरक्षणकेन्द्रस्य कर्मचारी प्रेक्षकान् अवदत् यत् बाह्यरूपेण स्थानान्तरिता हरितशक्तिः निरन्तरं विस्तारं प्राप्नोति, अस्मिन् वर्षे प्रथमार्धे एकलक्षं युआन् यावत् भवति ।170.3१० कोटि किलोवाट्-घण्टाः, यत् बीजिंग-नगरस्य कुलविद्युत्-उपभोगस्य चतुर्थांशं भवति ।

ciftis पर्यावरणसेवाविशेषप्रदर्शने “ग्रीन बीजिंग” इति रेतमेजः

अन्तिमेषु वर्षेषु बीजिंग-देशेन विविध-संसाधनानाम् उपयोगाय, नगरीय-ऊर्जायाः हरित-रूपान्तरणस्य त्वरितताय, ऊर्जायाः "हरित-सामग्री" वर्धयितुं च विविधाः पद्धतयः प्रयुक्ताः आगन्तुकाः पर्यावरणसेवाविशेषप्रदर्शनीयां आगत्य एतत् महत् परिवर्तनं सहजतया अनुभवितुं शक्नुवन्ति ।

हरितविद्युत् कुतः आगच्छति ?4इदं हरितचैनलं शान्क्सी, आन्तरिकमङ्गोलिया इत्यादिस्थानात् परितः बीजिंगनगरे प्रविष्टस्य स्वच्छविद्युत्स्य प्रतिनिधित्वं करोति । अनेकाः विशिष्टाः अनुप्रयोगपरिदृश्याः, यथा नगरस्य उपकेन्द्रप्रशासनिककार्यालयक्षेत्रं, राज्यजालभविष्यविज्ञाननगरपार्कः, सार्वजनिकपरिवहनसमूहस्य स्वसञ्चालितचार्जिंगढेरः च, सर्वेऽपि पूर्णहरिद्रविद्युत्प्रयोगानाम् साक्षात्कारं कृतवन्तः

"हरित" इति अग्रे गच्छन् बीजिंग-संस्था अपि नूतनानां नवीकरणीय-ऊर्जानां च प्रबलतया विकासं कुर्वन् ऊर्जा-परिवर्तनं त्वरयति च ।फेङ्गताई रेलस्थानके प्रकाशविद्युत्, डैक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानके भूतापीयः, गुआन्टिङ्ग्-पवन-फार्मे, तथा च सम्पूर्णे नगरे विकीर्णाः लघु-हरिद्रा-चिह्नाः अनेकानां नवीनानाम् नवीकरणीय-ऊर्जा-परियोजनानां प्रतिनिधित्वं कुर्वन्ति, ये सम्पन्नाः, कार्यान्विताः च सन्ति, येषु प्रकाश-विद्युत्, पवन-शक्तिः, तथा च जैवद्रव्यम्।द्रव्यं विद्युत् उत्पद्यते।

नगरस्य हरितहृदयस्य पारिस्थितिकपुनर्स्थापनं प्रदर्शयति स्म वालुकामेजः अपि प्रदर्शनीस्थले स्थानान्तरितः अस्ति । पूर्वं एषः रसायन-उद्योग-समूहः आसीत् यस्य गम्भीर-प्रदूषणं यथा डोङ्गफाङ्ग-रसायन-संयंत्रम्, तस्य पारिस्थितिक-मूलं च अतीव दुर्बलम् आसीत् इत्यस्मात्‌2016२००९ तमे वर्षे पारिस्थितिकीप्रबन्धनस्य आरम्भस्य अनन्तरं दशवर्षेभ्यः न्यूनेन समये अयं क्षेत्रः "नगरीयहरिद्रा फुफ्फुसः" - बीजिंगनगरीयः हरितहृदयवननिकुञ्जे परिणतः अस्ति

अद्यत्वे अत्र वनव्याप्तिः तावत् अधिका अस्ति80%उपरि २०० तः अधिकाः विविधाः वनस्पतयः जातिः सन्ति, प्रायः...60अवशिष्टाः वन्यजन्तुजातयः पारिस्थितिकसंरक्षणकोरे स्वगृहाणि कुर्वन्ति । तेषु धूसरमुखाः बज्जाः, गौरवः, लम्बपट्टिकायुक्ताः लघु उलूकाः इत्यादयः अपि सन्ति इति कर्मचारी अवदत् ।3राष्ट्रीय द्वितीयस्तरीय संरक्षित पशव एवं...5बीजिंग-नगरे प्रथमस्तरीयः संरक्षितः पशुः अस्ति ।

नवीन ऊर्जावाहनानां विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत् ।

बीजिंग हरितविकास नवीनता अभ्यासप्रदर्शनीक्षेत्रे,10एकं नवीनं ऊर्जायानं यत् केवलं निमेषेषु (बैटरी प्रायः.७०किलोवाटघण्टा)दायित्वम्‌90%चार्जिंग-राशिः अनावरणं भवति, "1प्रायः सेकण्ड्1किलोमीटर्” इति ईंधनस्य कुशलस्य चार्जिंग-अनुभवस्य सदृशम् अस्ति thisc9proसुपर द्रव-शीतलः चार्जिंग ढेरः, तापविसर्जनार्थं द्रवशीतलनस्य उपयोगेन, एकस्य बन्दुकस्य अधिकतमं उत्पादनशक्तिः प्राप्तुं शक्नोति480किलोवाट्, तथा च एतत् अल्पं स्थानं गृह्णाति होस्ट् सङ्गणकः न्यूनं गृह्णाति2वर्गमीटर्, द्रवशीतलविस्तारः न्यूनं व्याप्नोति0.5वर्गमीटर् ।

“द्रवशीतलनप्रौद्योगिकी न केवलं चार्जिंगदक्षतां वर्धयितुं शक्नोति, अपितु चार्जिंग-ढेरस्य आयुः अपि वर्धयितुं शक्नोति ।5वर्षाणि अपि च ततः परम्। "कर्मचारिणः अवदन् यत् चार्जिंग-ढेरस्य प्लगस्य स्वचालितपरिचयः, स्वचालितचार्जिंग-निर्धारणं, अति-उच्च-शक्ति-निर्गमः च इत्यादीनि कार्याणि सन्ति, येन एकस्य वाहनस्य चार्जिंग-समयः लघुः भवति, समग्र-चार्जिंग-अनुभवः च सुदृढः भवितुम् अर्हति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सन जी

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया