समाचारं

सुवर्णस्य मूल्यं पुनः उन्मत्तं भवति! क्रयणं वा विक्रयणं वा ?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना सुवर्णविपण्यं पुनः तरङ्गं कृतवान् “सुवर्णस्य मूल्यं पुनः उन्मत्तं भवति” इति अन्तर्जालस्य उष्णविषयः जातः, येन व्यापकं विपण्यं ध्यानं आकर्षयति ।

"भवतः हस्तेषु स्थितस्य विशालस्य सुवर्णस्य कङ्कणस्य पुनः मूल्यं वर्धमानस्य अभिनन्दनम्! सुवर्णस्य पुनः आकाशगतिः अभवत्, अपरः च अभिलेख-भङ्गः दिवसः अस्ति! सुवर्णस्य मूल्यं प्रतिवर्षं नूतनं उच्चतमं स्तरं प्राप्नोति, विशेषतः अस्मिन् वर्षे..." प्रायः ११ वादने the middle of the night on september 12, a gold shop in hangzhou मालिकः अन्तर्राष्ट्रीयसुवर्णस्य उच्छ्रितमूल्यानि दृष्ट्वा स्वग्राहकवर्गे एतत् पोस्ट् कर्तुं न शक्तवान्।

सुवर्णस्य लोकप्रियता अपि गौणविपण्ये स्थानान्तरिता अस्ति, शुक्रवासरे, सेप्टेम्बर्-मासस्य १३ दिनाङ्के ए-शेयर-सुवर्ण-आभूषणस्य अवधारणायां वृद्धिः अभवत् । दिनस्य समाप्तिपर्यन्तं पेङ्गक्सिन् रिसोर्सेस् दैनिकसीमायाः, शान्जिन् इन्टरनेशनल् ४% अधिकं, चिफेङ्ग गोल्ड, जिजिन् माइनिंग् इत्यादीनां ३% अधिकं वृद्धिः, सीआईसीसी गोल्ड, शाण्डोङ्ग गोल्ड इत्यादीनां वृद्धिः अभवत् २% अधिकेन ।

अपूर्णसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे अन्तर्राष्ट्रीयसुवर्णमूल्यं २० वारं अधिकं नूतनं उच्चतमं स्तरं प्राप्तवान् अस्ति। ज्ञातव्यं यत् केवलं एकमासपूर्वं अगस्तमासस्य १६ दिनाङ्के अन्तर्राष्ट्रीय-स्पॉट्-सुवर्णस्य मूल्यं इतिहासे प्रथमवारं प्रति औंसं २५०० अमेरिकी-डॉलर् अतिक्रान्तम् । कतिपयेषु दिनेषु स्पॉट्-सुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान् ।

यथा यथा अन्तर्राष्ट्रीयसुवर्णमूल्यानि नूतनानि उच्चतमानि प्राप्नुवन्ति तथा तथा घरेलुसुवर्णस्य खुदरामूल्यानि अपि तीव्रगत्या वर्धितानि । चाउ साङ्ग साङ्गस्य आधिकारिकजालस्थले दर्शयति यत् १३ सितम्बर् दिनाङ्के भण्डारस्य शुद्धसुवर्णस्य आभूषणं प्रतिग्रामं ७६१ युआन् इति उद्धृतम्, यत् पूर्वदिनात् १५ युआन् इत्यस्य तीव्रवृद्धिः अभवत्

सुवर्णमूल्यानां वर्धमानस्य मध्ये सुवर्णस्य उपभोगः मिश्रितः अस्ति । कैलियन न्यूज इत्यस्य एकः संवाददाता शेन्झेन्-नगरस्य शुइबेइ-सुवर्ण-विपण्यं गत्वा ज्ञातवान् यत् यथा यथा सुवर्णस्य मूल्यं वर्धते तथा तथा सुवर्ण-आभूषणानाम् उपभोक्तारः न्यूनाः भवन्ति । केचन विशेषज्ञाः सूचितवन्तः यत् यदि २०२४ तमे वर्षे सुवर्णस्य मूल्यं वर्धते तर्हि उपभोक्तृणां सुवर्णक्रयशक्तिः २०१३ तमे वर्षात् न्यूनतमपर्यन्तं न्यूनीभवति। विशेषज्ञाः अवदन् यत् साधारणनिवेशकाः व्यावसायिकनिवेशसंस्थाभिः प्रदत्तस्य सम्पत्तिविनियोगसल्लाहस्य माध्यमेन सुवर्णस्य आवंटनार्थं "सुवर्ण+" उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति, तथा च सुवर्णस्य मूल्यवृद्धेः अवसरं साझां कर्तुं शक्नुवन्ति।

केन्द्रीयबैङ्कस्य सुवर्णक्रयणव्यवहारः अधुना किञ्चित्पर्यन्तं दुर्बलः अभवत्, चीनदेशस्य केन्द्रीयबैङ्केन चत्वारि मासान् यावत् सुवर्णधारणावृद्धिः स्थगितवती अस्ति अस्याः पृष्ठभूमितः उद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् फेडस्य व्याजदरे कटौतीचक्रस्य आरम्भः, अमेरिकीऋणस्य न्यूनवास्तविकव्याजदराः, न्यूनः अमेरिकीडॉलरः च सुवर्णमूल्यवृद्धेः अस्य दौरस्य प्रवर्धकाः मूलकारकाः सन्ति

"यूरोपीय-केन्द्रीय-बैङ्कस्य निर्णयस्य अनन्तरं यूरो/डॉलर्-रूप्यकाणि सुदृढाः अभवन्, यत् अमेरिकी-डॉलर-सूचकाङ्कं मारितवान् । तदतिरिक्तं, अमेरिकी-अर्थव्यवस्था मन्दतां गच्छति इति आँकडाभिः ज्ञातं, येन फेडरल् रिजर्व्-संस्थायाः व्याज-दरेषु कटौतीयाः अपेक्षाः वर्धन्ते, सुवर्णस्य मूल्यं च उच्छ्रितम् अभवत् ." गुओहुआ गोल्ड इत्यस्य विश्लेषकः वाङ्ग यी इत्यनेन एसोसिएटेड् प्रेस आफ् फाइनेन्स इत्यस्य संवाददातारं ज्ञापितं यत् यदि गोल्डस्य मूल्यानि स्वस्य ऊर्ध्वगामी प्रवृत्तिं निरन्तरं कुर्वन्ति तथा च प्रतिरोधस्य अग्रिमस्तरः मनोवैज्ञानिकरूपेण प्रमुखस्तरः भविष्यति यथा $२,५७५/औंस, तदनन्तरं $२,६००/ औंस चिह्न।

जीएफ सिक्योरिटीज डेवलपमेण्ट् रिसर्च सेण्टर इत्यस्य मुख्यसम्पत्त्याः अनुसन्धानपदाधिकारी दाई काङ्ग इत्यस्य मतं यत् अल्पकालीनतः मध्यमकालपर्यन्तं २०२४ तमे वर्षे सुवर्णस्य मूल्येषु समर्थनस्य द्वौ स्रोतौ भविष्यतः : एकतः यथा यथा अमेरिकीव्याजदरे कटौतीयाः अपेक्षाः क्रमेण साकाराः भवन्ति तथा तथा १० वर्षीयस्य अमेरिकीकोषबन्धनस्य वास्तविकव्याजदरस्य न्यूनता तस्य किञ्चित्पर्यन्तं समर्थनं करिष्यति इति अपेक्षा अस्ति, यतः २०२४ तमः वर्षः वैश्विकनिर्वाचनवर्षः अस्ति, भूराजनीतिकस्थितिः अपि तस्य स्रोतः भवितुम् अर्हति सुवर्णमूल्यानां आवधिकवृद्धेः जोखिमः।

"अस्मिन् वर्षे सर्वोत्तमः निवेशः सुवर्णपट्टिकाः सन्ति, येषु प्रतिग्रामं १०० युआन् वर्धितम् अस्ति।" मूलभूतसुवर्णमूल्यं ४८० युआन्/ग्रामः आसीत्, अद्यत्वे च मूलभूतसुवर्णमूल्यं ५८२ युआन्/ग्रामं यावत् स्थितम् अस्ति, तथा च ९ मासेषु १,००,००० युआन् कृतवान् । निवेशकः पत्रकारैः अपि अवदत् यत् यद्यपि सुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान् तथापि सः अद्यापि तस्य विक्रयणस्य योजनां न करोति यतोहि सः मूलतः दीर्घकालं यावत् निवेशं कर्तुं योजनां कृतवान् आसीत्।

परन्तु सुवर्णमूल्यानां उदयेन उपभोक्तृषु मिश्रितः प्रभावः अभवत् । अद्यैव कैलियन न्यूजस्य एकः संवाददाता शेन्झेन् शुइबेई गोल्ड मार्केट् इत्यस्य भ्रमणं कृतवान् यत् अद्यतनकाले सुवर्णस्य मूल्यवृद्ध्या सह सुवर्णस्य आभूषणं क्रेतुं उपभोक्तृणां संख्यायां महती न्यूनता अभवत्, मुख्यतया यतो हि सुवर्णस्य मूल्यम् अत्यधिकं "महत्त्वपूर्णम्" अस्ति।

चीन-आभूषण-जेड्-आभूषण-उद्योग-सङ्घस्य अध्यक्षः ये झीबिन् अपि अद्य अवदत् यत् २०२४ तमे वर्षात् यथा यथा सुवर्णस्य मूल्यं निरन्तरं वर्धमानं भवति तथा च पुनः पुनः उच्चस्तरं प्राप्तवान् तथा च उपभोक्तृणां सुवर्णक्रयशक्तिः २०१३ तमे वर्षात् न्यूनतमं बिन्दुं यावत् न्यूनीभूता अस्ति।

साधारणनिवेशकानां दृष्ट्या वर्धमानस्य सुवर्णस्य मूल्यस्य "अवसरं" कथं गृह्णीयात् इति उद्योगविशेषज्ञाः अवदन् यत् भवान् "सुवर्ण +" प्रकारस्य निवेशस्य उत्पादानाम् क्रयणं कर्तुं शक्नोति।

चीनदेशे विश्वस्वर्णपरिषदः मुख्यकार्यकारी अधिकारी वाङ्ग लिसिन् एसोसिएटेड् प्रेसतः पत्रकारैः सह उक्तवान् यत् वर्तमानकाले मार्केट् मध्ये अधिकाधिकाः संस्थाः स्वर्णयुक्तानि निवेशपदार्थानि निर्गन्तुं आरब्धवन्तः, यत्र सुवर्णस्य निश्चितः अनुपातः अपि कार्यप्रदर्शनमापदण्डे अपि अस्ति निवेशविभागेषु, तथा च सम्पत्तिविनियोगस्य दीर्घकालीनरणनीतिरूपेण सुवर्णस्य उपयोगः। साधारणनिवेशकानां कृते व्यावसायिकनिवेशसंस्थाभिः प्रदत्तस्य सम्पत्तिविनियोगसल्लाहस्य माध्यमेन सुवर्णस्य आवंटनार्थं "सुवर्ण+" उत्पादानाम् क्रयणं चयनं कर्तुं नूतनः विकल्पः अस्ति

"वर्तमानसुवर्णस्य मूल्यं खलु सर्वकालिक उच्चतमस्थाने अस्ति, तथा च कोऽपि निवेशकः जोखिमनिवारणस्य विषये अवगतः भवेत्। सामान्यनिवेशकानां कृते समयः अतीव कठिनः अस्ति। वाङ्ग लिसिन् इत्यनेन अपि उक्तं यत् सुवर्णं दीर्घकालीनधारणदृष्ट्या द्रष्टव्यम्। स्वर्णः सट्टा-सम्पत्त्याः अपेक्षया निवेश-सम्पत्त्याः भवति दीर्घकालीन-धारणा समग्र-निवेश-विभागस्य जोखिम-समायोजित-प्रतिफल-दरं महत्त्वपूर्णतया सुधारयितुम् अर्हति ।

जिमु न्यूजः चाओ न्यूज, फाइनेन्शियल एसोसिएटेड् प्रेस, दैनिक आर्थिक न्यूज च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज व्यापक)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया