समाचारं

परिचयः पुनः विवादं जनयति, कम्पनीयाः उपाध्यक्षः दावान् करोति यत् shein इति सिङ्गापुरस्य कम्पनी अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के सिङ्गापुर-माध्यमानां समाचारानुसारं सऊदी अरब-देशे वैश्विक-कृत्रिम-गुप्तचर-शिखरसम्मेलने आयोजकः shien-समूहस्य उपाध्यक्षं मार्सेलो-क्लाउर्-इत्यस्मात् "अस्मिन् विशाले चीनीय-कम्पनीयां" निवेशस्य विषये पृष्टवान् न तु चीनीयकम्पनी, सिङ्गापुरस्य कम्पनी अस्ति या केवलं चीनस्य निर्माणस्य आपूर्तिशृङ्खलायाः च उपरि अवलम्बते।"
shein इत्यस्य परिचयस्य विषये claure इत्यनेन shein इत्यस्य चीनदेशेन सह सम्बन्धः एकवारादधिकं सार्वजनिकरूपेण अङ्गीकृतः अस्ति । गतवर्षस्य जनवरीमासे यदा shein लैटिन-अमेरिकायां स्वस्य आपूर्ति-शृङ्खलां विन्यस्यति स्म तदा क्लाउर्-समूहे पूंजीम् आनयत् तथा च shein-इत्यस्मिन् परिवार-कोषस्य नामधेयेन 100 मिलियन-अमेरिकीय-डॉलर्-निवेशः कृतः shein संस्थापक xu yangtian.
तस्मिन् एव वर्षे अक्टोबर् मासे क्लाउर् shein समूहस्य उपाध्यक्षपदे पदोन्नतः अभवत्, येन softbank group इत्यस्य पूर्वमुख्यसञ्चालनपदाधिकारी xu yangtian इत्यस्य पश्चात् समूहे द्वितीयः बृहत्तमः व्यक्तिः अभवत्
shein इत्यस्य द्वितीयस्थानं स्वीकृत्य बहुकालं न यावत् केचन मीडिया claure इत्यस्य साक्षात्कारं कृत्वा पृष्टवन्तः यत्, shein इति चीनीयकम्पनी अस्ति वा? क्लाउर् इत्यस्य उत्तरं "कोऽपि विचारः नास्ति" इति अभवत् ।
क्लाउर् इत्यस्य अतिरिक्तं shein इत्यस्य अन्यः मूलकार्यकारी वैश्विककार्यकारी अध्यक्षः डोनाल्ड ताङ्गः अपि सार्वजनिकरूपेण shien इत्यस्य चीनीयपरिचयं अङ्गीकृतवान् अस्ति तथा च shein इति अमेरिकनमूल्यानां कम्पनी इति उक्तवान्।
अस्मिन् वर्षे मेमासे अमेरिकादेशे मिल्केन् इन्स्टिट्यूट् ग्लोबल सम्मेलने आयोजकः ताङ्ग वेइ इत्यस्मै संवादस्य समये एव प्रश्नं पृष्टवान् यत् "किं shein चीनीयकम्पनी अस्ति?"
ताङ्ग वेई इत्यनेन "उच्चभावनाबुद्धिः" इति उत्तरं दत्तम् जन्मस्थानस्य आपूर्तिशृङ्खलायाः च दृष्ट्या shein इति चीनीयकम्पनी अस्ति, यतः shein इत्यस्य जन्म चीनदेशे अभवत् तथा च आपूर्तिशृङ्खला मुख्यालयस्य स्थानस्य दृष्ट्या अस्ति तथा च core personnel, shein is a singaporean company the ceo office, finance and other core departments are located in singapore यदि बाजारस्य तथा कम्पनीमूल्यानां दृष्ट्या shein इत्यस्य उपयोक्तारः बाजारः च संयुक्तराज्ये सन्ति तर्हि वयं गर्विताः भविष्यामः अमेरिकनकम्पनी भवतु।
परन्तु सः अन्ततः निष्कर्षं गतवान् यत् shein इत्यस्य मूल्यानि, मिशनं, दृष्टिः च संयुक्तराज्यस्य मूल्यैः सह सङ्गताः सन्ति: उद्यमशीलता, नवीनता, व्यक्तिगतव्यञ्जना, विधिराज्यं, निष्पक्षप्रतियोगिता च।
"अहं मन्ये यदि भवान् तथैव पश्यति तर्हि वयं अमेरिकनकम्पनी अस्मत्" इति ताङ्गः अवदत् ।
एतत् वक्तव्यं यथा एव बहिः आगतं तथा तत्क्षणमेव आन्तरिकविदेशीयमाध्यमानां ध्यानं आकर्षितवान् यत् चीनदेशस्य व्यापारिकस्तम्भलेखकद्वयेन उक्तं यत् shein इत्यनेन तान् आग्रहः कृतः यत् ते ताङ्ग वेइ इत्यस्य भाषणस्य सूचनां न कुर्वन्तु यतोहि ते चिन्तिताः आसन् यत् एतेन नियामकत्वं भविष्यति “ इति दुर्बोधाः” इति ।
तदनन्तरं मिल्केन् संस्था ताङ्ग वेइ इत्यस्य प्रासंगिकभाषणस्य विडियो स्वस्य जालपुटात् विमेओ आधिकारिकचैनलात् च विलोपितवान् ।
इदं द्रष्टुं न कठिनं यत् shein इत्यस्य कार्यकारिणः परिचयविषयेषु मांसपेशीप्रतिक्रिया इव संवेदनशीलाः सन्ति ते "नवचीनी-अमेरिकन"-परिचयानां मध्ये इष्टतमं समाधानं अन्वेष्टुं प्रयतन्ते, परन्तु एतेन प्रायः नूतनाः विवादाः भवन्ति, प्रभाविताः अपि भवन्ति स्वकीया सूचीकरणप्रक्रिया।
२०२२ तमस्य वर्षस्य आरम्भे एव रायटर्-पत्रिकायाः ​​सूचना अभवत् यत् shein इत्यनेन स्वस्य मुख्यालयं सिङ्गापुरं स्थानान्तरितम्, संस्थापकः xu yangtian इत्यनेन अपि सिङ्गापुरे स्थायीनिवासी-पदवी प्राप्ता, तया स्थानीयतया बहुविध-परिक्रमाः भर्तीः कृताः, सक्रियरूपेण च स्वस्य सिङ्गापुर-मुख्यालयस्य परिमाणं विस्तारितम् तस्मिन् एव काले shein इत्यनेन घरेलुकम्पनयः अपि गहनतया रद्दाः कृताः, येषु १० घरेलुकम्पनीषु xu yangtian इत्यनेन कार्यं कृतम् आसीत्, तेषु केवलं ९ एव रद्दाः अभवन् ।
मीडियाविश्लेषणेन उक्तं यत् सिङ्गापुरे प्राकृतिकीकरणस्य shein इत्यस्य मूलः अभिप्रायः घरेलुपरिवेक्षणं परिहृत्य अमेरिकादेशे सूचीकृत्य भवितुं प्रयत्नः आसीत्, परन्तु परिणामाः अत्यन्तं लज्जाजनकाः आसन् गतवर्षस्य अन्ते shein इत्यनेन अमेरिकीप्रतिभूतिविनिमयआयोगाय (sec) गुप्तरूपेण बहुवारं प्रपत्राणि प्रदत्तानि इति सूचना प्राप्ता, परन्तु तदनन्तरं अमेरिकीनियामकप्रधिकारिभिः अनेकेषां विधायकानां च बाधा अभवत्, येन निवेशकाः न्यूनमूल्येषु शेयरविक्रयणं कृतवन्तः
अस्मिन् वर्षे एव एतत् प्रकाशितं यत् shein इत्यनेन यूके-देशं गत्वा जूनमासे लण्डन्-स्टॉक-एक्सचेंज-समित्याः समक्षं वक्तव्यं प्रदत्तम् अस्ति, ताङ्ग-वेइ-इत्यनेन अपि बहुवारं लण्डन्-स्टॉक-एक्सचेंजस्य, वरिष्ठ-ब्रिटिश-राजनैतिक-अधिकारिणां च भ्रमणं कृतम् अस्ति नवीनतमवार्ता दर्शयति यत् अनेकाः shein स्टॉक-अण्डरराइटिङ्ग्-संस्थाः खुदरा-निवेशकानां, नगरीय-संस्थानां इत्यादिभ्यः स्टॉक-विक्रयणं कुर्वन्ति ।
बहिः व्याख्यानुसारं कम्पनीनां कृते सार्वजनिकं गमनात् पूर्वं व्यक्तिगतनिवेशकानां कृते स्टॉकविक्रयणं नित्यं न भवति, यावत् निवेशकानां शीघ्रं पूंजीनिष्कासनस्य आवश्यकता नास्ति अन्येषु शब्देषु, निवेशकानां कृते shien इत्यस्य लण्डन्-नगरे सूचीकृतस्य सम्भावनायाः विषये बहु धैर्यं नास्ति ।
विकास-इतिहासस्य दृष्ट्या एतत् निर्विवादं तथ्यं यत् shein इत्यस्य स्थापना नानजिङ्ग्-नगरे अभवत्, चीनदेशे वर्धिता, तीव्रगत्या उदयाय घरेलु-आपूर्ति-शृङ्खलायाः उपरि अवलम्बिता च आसीत् अमेरिकादेशे सूचीकृत्य shein इत्यनेन स्वस्य मुख्यालयं सिङ्गापुरं स्थानान्तरितम्, यत् व्यावहारिकं रणनीतिः अस्ति । परन्तु अमेरिकादेशं गत्वा ततः यूनाइटेड् किङ्ग्डम्देशं गत्वा, क्रमेण कष्टेषु धावित्वा, shein इत्यस्य सूचीकरणार्थं बहवः लक्ष्याः अवशिष्टाः न सन्ति, सम्भवतः तत् निरन्तरं न डुलतु।
स्रोतः - ताइवान जलडमरूमध्यजालम्
प्रतिवेदन/प्रतिक्रिया