समाचारं

चीनदेशे फोर्डस्य मुख्यकार्यकारीं किं "भयङ्कयति"?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[text/observer.com xiong chaoran] गतवर्षे अमेरिकादेशे...फोर्ड मोटर कम्पनीमुख्यकार्यकारी जिम् फार्ले चीनदेशं गतः। परन्तु एतत् भ्रमणं तस्मै "चिन्ता" इत्यस्य प्रबलं भावम् आनयत् - चीनीयवाहननिर्मातृभिः सह विद्युत्वाहनस्पर्धायां फोर्डः पृष्ठतः पतति ।

“चीनदेशे फोर्डस्य मुख्याधिकारी किं भयभीतं करोति?”- इति वालस्ट्रीट् जर्नल् इत्यनेन स्थानीयसमये १४ दिनाङ्के प्रकाशितस्य दीर्घस्य लेखस्य शीर्षकं लेखे उक्तं यत् चीनदेशं गत्वा फार्ले कम्पनीयाः बोर्डसदस्यान् अवदत् यत् चीनीयकारकम्पनयः चलन्ति इति प्रकाशस्य वेगेन कारयोः प्रयुक्ताः कृत्रिमबुद्धिः अन्याः च प्रौद्योगिकीः वर्तमानकाले संयुक्तराज्ये उपलभ्यमानानां प्रौद्योगिकीभ्यः मूलतः भिन्नाः सन्ति, एते चीनीयविद्युत्कारनिर्मातारः ये सुचारुरूपेण डिजिटलक्षमतां प्रदास्यन्ति, ते मूल्ये प्रतियोगिनां प्रहाराय न्यूनलाभयुक्तानां आपूर्तिशृङ्खलानां लाभं लभन्ते तथा च aggressively विदेशेषु विपण्येषु विस्तारं कुर्वन्तु।

फार्ले एतत् "अस्तित्वस्य धमकी" इति पश्यति । वालस्ट्रीट् जर्नल् पत्रिकायां उक्तं यत् वर्षेषु,टेस्लाविद्युत्वाहनेषु संक्रमणं कर्तुम् इच्छन्तीनां वरिष्ठानां वाहन-उद्योगस्य अधिकारिणां "चिन्ता" सर्वदा एव अभवत्, परन्तु अधुना चीनीय-वाहन-कम्पनीनां तीव्र-उत्थानेन अमेरिका, जर्मनी-जापान-देशाः सर्वे अस्वस्थतां अनुभवन्ति अद्यैव टेस्ला-सङ्घस्य मुख्यकार्यकारी मस्कः अपि सर्वे चीनदेशस्य वाहननिर्मातारः विश्वे "सर्वतोऽपि प्रतिस्पर्धात्मकाः" इति स्वीकुर्वति ।

केवलं कतिपयवर्षेभ्यः परंbydचीन इत्यादिभिः चीनीयविद्युत्कारनिर्मातृभिः एकदा प्रधानविदेशीयप्रतियोगिभ्यः न्यूनमूल्यानां, उच्चप्रौद्योगिक्याः आन्तरिकस्य, वाहनानां द्रुतपुनरावृत्तेः च माध्यमेन बृहत् घरेलुविपण्यभागाः जप्ताः सन्ति अधुना चीनदेशस्य वाहननिर्माता यूरोप-मध्यपूर्व-आदिषु एशिया-विपण्येषु तीव्रगत्या विस्तारं कुर्वन् अस्ति ।

अमेरिकादेशे यद्यपि वाहननिर्मातारः विद्युत्वाहनानि भविष्यं मन्यन्ते तथापि उच्चमूल्यानां, असुविधाजनकचार्जिंगस्य च कारणेन विद्युत्वाहनानां विक्रयवृद्धिः मन्दतां प्राप्तवती, येन केचन कारक्रेतारः निरुत्साहिताः अभवन्

लेखेन स्मरणं कृतं यत् दशकैः पूर्वं फोर्डः अन्ये च वैश्विकवाहननिर्मातारः चीनीयवाहननिर्मातृणां "धमकी" इति न मन्यन्ते स्म । १९८० तमे दशके चीनदेशेन विदेशीयकम्पनीनां कृते स्वस्य वाहनविपणनं उद्घाटितम्, अनेके संयुक्तोद्यमकारकम्पनयः उद्भूताः । विदेशीयसंयुक्तोद्यमसाझेदारानाम् कृते स्थानीयचीनीनिर्मातारः अधिकतया तस्मिन् समये "लघुभ्रातृणां" भूमिकां निर्वहन्ति स्म ।

पश्चात् चीनदेशः विद्युत्वाहनानां विकासेन वैश्विकवाहननिर्मातृभ्यः अतिक्रम्य योजनायां विधिपूर्वकं निवेशं कृतवान् । २००० तमे वर्षे आरम्भे तानि एकदा कम्पितानि चीनीयकम्पनयः शतशः स्टार्टअप-संस्थाभिः सह चिकनानि, किफायतीनि विद्युत्वाहनानि निर्मान्ति स्म । विशेषतः byd इत्यनेन गतवर्षे ३० लक्षाधिकानि शुद्धविद्युत्वाहनानि प्लग्-इन् संकरवाहनानि च विक्रीताः, यत् २०१९ तमस्य वर्षस्य अपेक्षया प्रायः सप्तगुणाधिकम् अस्ति ।

२०२३ तमे वर्षे आरम्भे फार्ले प्रथमवारं चीनदेशं गतः यतः नूतना मुकुटमहामारीनिवारणनियन्त्रणप्रतिबन्धाः हृताः सः फोर्डस्य दीर्घकालीनसंयुक्तोद्यमसाझेदारः आसीत्चंगन ऑटोमोबाइलविद्युत्-एसयूवी-वाहनस्य चालक-आसनात् । चीनस्य वाहनविपण्ये चङ्गन् आटोमोबाइलः बहुवर्षेभ्यः मध्यमवर्गीयः खिलाडी अस्ति, तस्य विपण्यभागः ५% परिमितः अस्ति ।

परन्तु अस्मिन् समये दौड-क्रीडायाः अनुरागी, कार-विषये च सम्यक् ज्ञातः फार्ले-इत्यनेन परीक्षण-पट्टिकायां चाङ्गन्-आटोमोबाइल-इत्यस्य वाहनं चालितम् ।सरपटः, यदा फोर्डस्य मुख्यवित्तीयपदाधिकारी जॉन् लॉलरः यात्रीपीठे उपविष्टः आसीत्, तदा अन्ये कार्यकारीणः चंगन ऑटोमोबाइलस्य उपलब्धिभिः स्तब्धाः चुपचापं उपविष्टाः - वाहनचालनस्य अनुभवः सुचारुः शान्तः च आसीत्, तथा च केबिनस्य अन्तःभागः उच्चस्तरीयः आसीत् , प्रौद्योगिक्या परिपूर्णः तथा च सुलभः आसीत् उपयुञ्जताम्‌।

"जिम्, एतत् सर्वथा भिन्नम्" इति लॉलरः परीक्षणस्य अनन्तरं फार्ले इत्यस्मै अवदत् "ते अस्माकं पुरतः सन्ति।"

लेखस्य अनुसारं फार्ले इत्यस्य चीनदेशस्य भ्रमणस्य किञ्चित्कालानन्तरं सः कम्पनीयाः वरिष्ठप्रबन्धनस्य निदेशकानां च परीक्षणार्थं मिशिगननगरं प्रति केचन चीनीयविद्युत्वाहनानि निर्यातयितुं व्यवस्थां कृतवान्, यत्र शाओमी, आदर्शादिब्राण्ड् इत्यादीनां काराः अपि सन्ति शक्तिशालिनः इन्फोटेन्मेण्ट्-प्रणाली, विलासपूर्णासनानि च इत्यादिभिः विशेषताभिः सुसज्जितानि भविष्यस्य काराः दृष्ट्वा फार्ले इत्यनेन "चीनीमानकानां पूर्तिः सर्वाधिकं महत्त्वपूर्णा प्राथमिकता भविष्यति" इति बोधितम्

चतुर्वर्षेभ्यः फोर्ड-सङ्घस्य मुख्यकार्यकारीरूपेण कार्यं कृतवान् फार्ले प्रसिद्धः "कार-प्रशंसकः" इति सः मन्यते यत् कियत् अपि सम्यक् रक्षण-उपायाः क्रियन्ते चेदपि चीनीय-विद्युत्-वाहनानि यूरोप-आदिभ्यः तथाकथितं "प्रत्यक्षं खतरा" उत्पद्यन्ते overseas markets. , उत्तर अमेरिकायां फोर्डस्य लाभ इञ्जिनस्य कृते अपि दीर्घकालीनं जोखिमं जनयति ।

वालस्ट्रीट् जर्नल् पत्रिकायां विगत १८ मासेषु फार्ले इत्यस्य चीनदेशस्य अनेकवारं भ्रमणं "humbling trips" इति वर्णितं यस्य फलप्रदं परिणामः प्राप्तः, येन सः विद्युत्वाहनस्य रणनीतिं परिवर्तयितुं प्रेरितवान् चीनदेशस्य भ्रमणकाले फार्ले byd इत्यस्य सुरुचिपूर्णं औद्योगिकं डिजाइनं दृष्टवान्, अन्येषां चीनीयब्राण्ड्-विद्युत्वाहनानां सवारीगुणवत्तायाः उच्चप्रौद्योगिकीविन्यासानां च दृष्ट्वा अपि सः आहतः अभवत्

फलतः फार्ले इत्यनेन उपभोक्तृविपण्ये स्थानीयनिर्मातृभिः सह स्पर्धां कर्तुं न अपितु वाणिज्यिकवाहनेषु चीनदेशे फोर्डं केन्द्रीक्रियितुं निर्णयः कृतः । तदतिरिक्तं तस्य दलं न्यूनलाभयुक्तानां भागानां आपूर्तिकर्ताभिः सह अनुबन्धानां अन्वेषणं कुर्वन् अस्ति येन चीनीयविद्युत्कारनिर्मातृभ्यः महत् लाभं प्राप्स्यति तथा च फोर्डस्य सामरिकं ध्यानं लघुविद्युत्वाहनानां प्रति स्थानान्तरयिष्यति न तु येषां विशालानां महतीनां च बैटरीणां आवश्यकता भवति।

अस्मिन् वर्षे जूनमासे फार्ले इत्यनेन प्रकाशितं यत् फोर्ड-कम्पनी ३०,००० अमेरिकी-डॉलर् (प्रायः २१८,००० युआन्) मूल्येन शुद्धं विद्युत्वाहनं प्रक्षेपयिष्यति इति अपेक्षां करोति, यत् प्रायः सार्धद्वयवर्षेभ्यः परं लाभप्रदं भविष्यति सः अवदत् यत् नूतनकारस्य मुख्यप्रतियोगिनः byd इत्यादयः चीनीयवाहननिर्मातारः, तथैव टेस्ला इत्यस्य पूर्वं घोषिताः सस्ते प्रवेशस्तरीयाः मॉडलाः अपि भविष्यन्ति इति सः अपेक्षां करोति।

नूतनकारानाम् आकारस्य दृष्ट्या सः अवदत् यत् फोर्डः लघुविद्युत्वाहनेषु ध्यानं दास्यति, बृहत् ट्रकाः एसयूवी च ईंधनेन चालिताः एव भविष्यन्ति, फोर्डस्य लाभ इञ्जिनं च भविष्यन्ति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।