समाचारं

फिलिपिन्सदेशे चीनदेशस्य दूतावासः : दक्षिणचीनसागरविवादस्य पक्षः अमेरिकादेशः नास्ति तथा च चीनदेशस्य फिलिपिन्सदेशस्य च मध्ये दक्षिणचीनसागरस्य विषयेषु हस्तक्षेपस्य अधिकारः नास्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः १५ सितम्बर्-दिनाङ्के फिलिपिन्स्-देशे चीन-दूतावासस्य प्रवक्ता दक्षिण-चीन-सागरस्य विषये फिलिपिन्स्-देशे अमेरिकी-राजदूतेन कृतानां गलत्-टिप्पणीनां विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्

प्रश्नः- कतिपयदिनानि पूर्वं फिलिपिन्सदेशे अमेरिकीराजदूतेन साक्षात्कारे दावितं यत् दक्षिणचीनसागरे चीनस्य "नव-डैश-रेखा" "कार्टून" अस्ति, अन्तर्राष्ट्रीयसमुद्रीकानूनस्य अनुपालनं न करोति इति अन्तर्राष्ट्रीयकानूनस्य समर्थने फिलिपिन्सदेशः। अस्मिन् विषये दूतावासस्य टिप्पणी का अस्ति ?

उत्तरम् : दक्षिणचीनसागरे चीनस्य संप्रभुता तथा अधिकाराः हिताः च ऐतिहासिकव्यवहारस्य दीर्घकालं यावत् निर्मिताः सन्ति, तेषां पर्याप्तः ऐतिहासिकः कानूनी च आधारः अस्ति। चीनदेशः प्रथमतया दक्षिणचीनसागरद्वीपानां तथा तत्सम्बद्धानां जलानाम् आविष्कारं, नामकरणं, विकासं, उपयोगं च कृतवान्, दक्षिणचीनसागरद्वीपानां सम्बन्धितजलानाञ्च उपरि निरन्तरं, शान्तिपूर्णतया, प्रभावीरूपेण च सार्वभौमत्वं न्यायक्षेत्रं च प्रयुक्तवान्, स्वस्य प्रादेशिकसंप्रभुतां च स्थापितवान् तथा दक्षिणचीनसागरे तत्सम्बद्धाः अधिकाराः हिताः च। द्वितीयविश्वयुद्धानन्तरं चीनदेशेन जापानदेशेन अवैधरूपेण कब्जाकृताः दक्षिणचीनसागरद्वीपाः पुनः प्राप्ताः, पुनः सार्वभौमत्वस्य प्रयोगः आरब्धः । दक्षिणचीनसागरद्वीपानां प्रबन्धनं सुदृढं कर्तुं चीनसर्वकारेण १९४८ तमे वर्षे आधिकारिकतया "दक्षिणचीनसागरद्वीपानां स्थाननक्शा" प्रकाशितः, यस्मिन् दक्षिणचीनसागरस्य भग्नरेखाः प्लॉट् कृताः

द्वितीयविश्वयुद्धकाले अमेरिकादेशः कैरोघोषणापत्रस्य निर्गमने भागं गृहीत्वा दक्षिणचीनसागरद्वीपेषु चीनस्य सार्वभौमत्वं कानूनानुसारं स्वीकृत्य पोट्स्डैम्घोषणायां हस्ताक्षरं कृतवान् युद्धानन्तरं चीनसेना अमेरिकादेशेन प्रदत्तानां युद्धपोतानां उपयोगेन दक्षिणचीनसागरे द्वीपान् पुनः प्राप्तवती । १९५० तमे दशके दक्षिणचीनसागरे सर्वेक्षणजहाजानां कार्यं कर्तुं ताइवान-अधिकारिभ्यः अमेरिका-देशः बहुवारं आवेदनं कृतवान्, तस्य अनुमोदनं च अभवत् । परन्तु भूराजनैतिकस्वार्थात् अधुना अमेरिकादेशः दक्षिणचीनसागरे चीनस्य दावानां विषये प्रश्नं कुर्वन् दक्षिणचीनसागरे "नव-डैशरेखा" इति काल्पनिक "कार्टून" इति निन्दां कुर्वन् अस्ति उपर्युक्तानां ऐतिहासिकतथ्यानां आधारेण यदि "नव-डैश-रेखा" "कार्टून" अस्ति, तर्हि अस्मिन् "कार्टून"-मध्ये अमेरिका-देशस्य अपि महत्त्वपूर्णा भूमिका न अभवत् वा?

अमेरिकादेशः सर्वदा अन्तर्राष्ट्रीयनियमं यदा अनुकूलं भवति तदा प्रयुक्तवान्, यदा अनुकूलं न भवति तदा तत् परित्यजति। वयं पृच्छितुं न शक्नुमः यत् यदि अमेरिकादेशः यथार्थतया अन्तर्राष्ट्रीयकानूनस्य मूल्यं ददाति तर्हि कैरोघोषणायां पोट्स्डैमघोषणायां च आधारितस्य द्वितीयविश्वयुद्धोत्तरकालीनस्य अन्तर्राष्ट्रीयव्यवस्थायाः प्रभावीरूपेण रक्षणं किमर्थं न करोति? किमर्थं अद्यापि संयुक्तराष्ट्रसङ्घस्य समुद्रनियमसम्मेलने न सम्मिलितम्, परन्तु अन्यदेशान् बद्धुं, स्वयमेव क्षमितुं च सम्मेलनस्य उपयोगं करोति?

दक्षिणचीनसागरविवादस्य पक्षः अमेरिकादेशः नास्ति, चीनदेशस्य फिलिपिन्स्-देशयोः दक्षिणचीनसागरस्य विषये हस्तक्षेपं कर्तुं तस्य अधिकारः नास्ति । वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः असहमतिं रोपयितुं, टकरावं प्रेरयितुं च विरमतु, दक्षिणचीनसागरे चीनस्य प्रादेशिकसार्वभौमत्वस्य समुद्रीय-अधिकारस्य हितस्य च सम्मानं करोतु, क्षेत्रे शान्ति-स्थिरतायै अनुकूलं न भवति इति सर्वाणि वचनानि कर्माणि च स्थगयतु, उपद्रवकारकत्वं च त्यजतु | दक्षिणचीनसागरे शान्तिं स्थिरतां च प्राप्तुं।

सम्पादक लियू जियानी