समाचारं

वकीलः "स्वस्य प्रमुखस्य प्रातःभोजनं आनेतुं साहाय्यं कर्तुं न अस्वीकृत्य महिलाकर्मचारिणः निष्कासिता" इति विषये वदति: कानूनस्य उल्लङ्घनस्य शङ्का

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकस्मिन् शिक्षाप्रशिक्षणसंस्थायाः नूतना महिलाशिक्षिका स्वस्य नेतारं प्रातःभोजनं आनेतुं साहाय्यं कर्तुं न अस्वीकृत्य निष्कासिता, येन उष्णविमर्शः उत्पन्नः।

१४ सितम्बर् दिनाङ्के जिउपाई न्यूज इत्यनेन महिलाशिक्षिकायाः ​​सम्पर्कः कृतः यत् सा पुनः कार्यं कर्तुं प्रवृत्ता अस्ति तथा च कम्पनी इत्यनेन उक्तं यत् पूर्वस्य नेतारस्य व्यवहारः व्यक्तिगतः आसीत्, तस्य कम्पनीयाः सह किमपि सम्बन्धः नासीत् प्रज्वलितः ।

पूर्वं महिलाशिक्षिका सामाजिकमाध्यमेषु साहाय्यं याच्य पोस्ट् कृतवती आसीत्। सः अवदत् यत् सः अधुना एव एकमासपर्यन्तं शिक्षण-प्रशिक्षण-संस्थायां सम्मिलितः, तस्य कार्यं च छात्रान् अध्यापनम् एव । परन्तु एकः महिलानेता तस्याः सहायिका भवितुम् इच्छति स्म, प्रतिदिनं प्रातःकाले प्रातःभोजनम् आनेतुं साहाय्यं कर्तुं च इच्छति स्म ।

महिलाशिक्षिकाद्वारा स्थापिताः गपशप-अभिलेखाः दर्शयन्ति यत् महिलानेतृणा दैनिकभोजनस्य मानकानि विस्तरेण सूचीकृतानि, यथा "सदैव मम कृते खनिजजलं, सामान्यं बोतलबद्धं, नोङ्गफू वसन्तं भवतु" "अहं लक्किन् मध्यमकपस्य उष्णजलस्य एकं कपं इच्छामि प्रातःकाले" अमेरिकनशैल्या + १ अण्डम्”, प्रतिसोमवासरे भोजनस्य पूर्वं दास्यति इति च अवदत् । तयोः मध्ये सूचना तृतीयाय न प्रकटयितव्या इति अपि नेता आग्रहं कृतवान् ।

एकस्य नेटिजनस्य सुझावेन अध्यापकः आर्थिकबाधायाः आधारेण नायकं भोजनस्य मूल्यं पूर्वमेव दातुं पृष्टवान् "किमर्थं त्वं मां धनं याचसे अद्य अहं भवतः उपयोगं कर्तुं न साहसं करोमि? अथो।"

महिलाशिक्षिका अवदत् यत् परदिने एच् आर इत्यनेन तस्याः साक्षात्कारः कृतः, तस्याः निष्कासनं भविष्यति इति च उक्तम्। सा गपशप-अभिलेखान् संकुलं कृत्वा कम्पनी-समूह-चैट्-इत्यत्र प्रेषितवती, परन्तु प्रशासकः सन्देशं निष्कास्य तां अवरुद्धवान् ।

महिलाशिक्षिका तत्र संलग्नेन नेतारेण सह गपशपस्य अभिलेखान् प्रकाशितवती। चित्र/सामाजिक मीडिया स्क्रीनशॉट

सम्प्रति महिलाशिक्षिका सामान्यकार्यं प्रति प्रत्यागतवती अस्ति। सा अवदत् यत् यदि नेटिजनानाम् समर्थनं न स्यात् तर्हि सा बहुकालपूर्वं राजीनामा दत्तवती स्यात्।

अस्मिन् विषये जियांगसु फेड डोङ्गहेङ्ग लॉ फर्मस्य वरिष्ठः भागीदारः वकीलः लान् तियानबिन् जिउपाई न्यूज इत्यस्मै अवदत् यत् "श्रमकानून" इत्यस्य अनुसारं यदि कस्यचित् कर्मचारी इत्यस्य निम्नलिखितपरिस्थितिषु अन्यतमं परिस्थितिः भवति तर्हि नियोक्ता श्रमसन्धिं समाप्तुं शक्नोति: (१) परिवीक्षाकाले अवधिमध्ये सिद्धं भवति यत् सः रोजगारस्य शर्ताः न पूरयति (2) श्रम-अनुशासनस्य अथवा नियोक्तुः नियम-विधानस्य गम्भीर-उल्लङ्घनम् (3) कर्तव्यस्य गम्भीर-उल्लङ्घनम्, व्यक्तिगतलाभार्थं कदाचारः, यस्य महत्त्वपूर्णं क्षतिः भवति नियोक्तुः हितं (4) कानूनानुसारं आपराधिकरूपेण उत्तरदायी भवति।

सः अवदत् यत् अस्मिन् प्रसङ्गे सम्बद्धः नेता कर्मचारिणः तेषां कृते प्रातःभोजनं क्रेतुं पृष्टवान्, ततः प्रातःभोजनक्रयणविषये विवादात् कर्मचारिणः निष्कासितः अनुबन्धस्य अवैधसमाप्तेः शङ्का।

वकीलः लैन तियानबिन् इत्यनेन एतत् बोधितं यत् श्रमविवादस्य अनन्तरं पक्षाः मध्यस्थतायै स्वस्य यूनिटस्य श्रमविवादमध्यस्थतासमित्याम् आवेदनं कर्तुं शक्नुवन्ति;यदि मध्यस्थता विफलं भवति तथा च पक्षेषु कश्चन मध्यस्थतायाः अनुरोधं करोति तर्हि ते मध्यस्थतायै श्रमविवादमध्यस्थतासमित्याम् आवेदनं कर्तुं शक्नुवन्ति। कोऽपि पक्षः मध्यस्थतायै श्रमविवादमध्यस्थताआयोगाय प्रत्यक्षतया अपि आवेदनं कर्तुं शक्नोति। यदि भवान् मध्यस्थतानिर्णयेन असन्तुष्टः अस्ति तर्हि भवान् जनन्यायालये मुकदमान् दातुं शक्नोति।

जिउपाई न्यूज रिपोर्टर यान हुआयांग