समाचारं

महिला एंकर "बृहद्भ्राता" इत्यस्य प्रेम्णि अभवत् तथा च ७.३५ मिलियन युआन् स्थानान्तरितवान् "मृषावादी वञ्चितः भवति" इति मजाकं मा गृह्यताम्।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वू शुआंगजियन

प्रेम मूलतः अतीव सुन्दरं वस्तु अस्ति प्रेम्णः कृते युद्धं प्रेम्णः कृते युद्धं च सर्वं समाजे सकारात्मकं ऊर्जा अस्ति। परन्तु यदि भवन्तः प्रेम्णः कृते अन्धरूपेण युद्धं कुर्वन्ति, अन्धरूपेण संघर्षं कुर्वन्ति, परिश्रमस्य नामधेयेन वञ्चयन्ति च तर्हि सा महती त्रुटिः स्यात्।

११ सितम्बर् दिनाङ्के याङ्गपु-मण्डलस्य जनन्यायालयेन धोखाधड़ी-प्रकरणे न्यायालये निर्णयः कृतः, फू-इत्यस्य ६ वर्षाणां कारावासस्य दण्डः दत्तः, ८०,००० आरएमबी-दण्डः च दत्तः क्षतिपूर्तिं निरन्तरं दातुं आदेशः दत्तः, अपराधसाधनं च जप्तम् । (14 सितम्बरदिनाङ्के शाङ्गगुआन न्यूजस्य प्रतिवेदनानुसारम्)

स्रोतः - वार्ताम् अवलोकयन्तु

फू इत्यनेन अन्येषां वञ्चनस्य कारणं सा अपि वञ्चिता आसीत् ।

प्रतिवेदनानुसारं अभिनयविभागात् स्नातकपदवीं प्राप्तवती फू स्वस्य सुन्दररूपेण व्यावसायिकेन अभिनयकौशलेन च उच्चयातायातस्य ऑनलाइन-महिला-एंकररूपेण सफलतया परिणता लाइव प्रसारणकक्षे फू "सूचिकायां बृहत् भ्राता" लु जिकी इत्यनेन सह मिलित्वा प्रेम्णा पतितः, तस्य पुरस्कारः २,००,००० युआन् आसीत्, अतः फू "तस्य" प्रेम्णि अभवत् ऑनलाइन डेटिंग् कालखण्डे लु जिकी "मातापितरौ अस्पताले प्रवेशं कुर्वन्ति" "निवेशविफलता" इति आधारेण फू इत्यस्मात् धनं ऋणं गृहीतवान् । अन्येषां साहाय्यं कर्तुं मानसिकतायाः कारणात् फू इत्यनेन ७३.५ लक्षं युआन् इत्यस्मात् अधिकं धनं लु जिकी इत्यस्मै क्रमेण स्थानान्तरितम् ।

७३.५ मिलियन युआन् मध्ये ३३ लक्षं युआन् फू इत्यनेन तस्याः लाइव् प्रसारणकक्षे प्रशंसकद्वयात् वञ्चितम् । किं अधिकं लज्जाजनकं यत् फू न जानाति स्म यत् लु जिकी वस्तुतः महिला अस्ति यावत् घोटाला प्रकाशं न आगता।

मूलतः एषा कथा मृषावादिनः वञ्चयति ।

प्रायः जनाः वदन्ति यत् भवतः अन्येषां वञ्चनस्य अभिप्रायः न भवेत्, भवतः अन्येषां रक्षणस्य अभिप्रायः अपि भवितुमर्हति । पूर्वं जनाः अधिकान् एंकरान् प्रशंसकान्, नेटिजनान् च वञ्चयन्तः दृष्टवन्तः । अधुना, "बृहद्भ्राता" एव स्त्रीलंगरं वञ्चितवान्। फू "लु जिकी" इत्यनेन स्थापिते जाले पतितः सम्भवतः तस्य शिरसि गतः प्रेम्णः कारणात् एव धनेन सह"।

अधुना केषाञ्चन "बृहद्भ्रातृणां" अन्ताः निराशाजनकाः सन्ति । नानजिंग-नगरस्य नागरिकः ली-महोदयः स्वस्य लाइव-प्रसारण-स्टूडियोतः "धनं प्रतिदातुं" चिन्तितः आसीत् सः प्रायः ६,००,००० युआन्-रूप्यकाणि ऑनलाइन-ऋणानि गृहीतवान्, लघु-वीडियो-मञ्चे एकस्याः महिला-एङ्करस्य कृते "बहुधनं अपव्ययितवान्" .अधुना सः ऋणं परिशोधयति, अन्नं प्रदातुं च जीवनं यापयति। अन्यस्मिन् वार्तायां ज्ञातं यत् एकः वृद्धः लाइव-प्रसारण-युक्तीनां कृते महिला-लंगराय गृहद्वयं विक्रीतवान्, परन्तु सः स्वयमेव दश-युआन्-मूल्यानां जूताः क्रेतुं संकोचम् अकरोत्

अन्तिमेषु वर्षेषु अनेकेषु प्रासंगिकप्रकरणेषु ज्ञातं यत् एतेषु केचन विशालाः पुरस्काराः व्यजनानां कृते प्राप्ताः, तेषां सम्पत्तिं विक्रीय तेषां सर्वं धनं अपव्ययितम्, केचन च अनुचितरूपेण प्राप्ताः केचन जनाः पुरस्कारं प्राप्तुं बन्धुजनं मित्राणि च वञ्चयन्ति, बहवः प्रमुखाः कार्यकर्तारः अपि महता पुरस्कारस्य कारणेन गभीरं ऋणं प्राप्नुवन्ति, अतः ते स्वस्य मलिनहस्तानां उपयोगेन घूसं गृह्णन्ति फू इत्यनेन ३३ लक्षं युआन्-रूप्यकाणां वञ्चनं कृतवन्तौ प्रशंसकौ पृष्ठतः दुःखदकथा भवितुं शक्नोति । अतः मृषावादिनः मृषावादिनः वञ्चकाः न हास्यवत् व्यवहारः कर्तव्यः।

सर्वेषां विशाल-सजीव-प्रसारण-पुरस्कारेषु सावधानता भवितव्या: प्रथमं, विशाल-पुरस्कारस्य भावनात्मकं मूल्यं भ्रमात्मकं भवति, अपरः पक्षः च भवतः प्रति निष्कपटः न भवेत्, अपितु केवलं भवतः जेबस्य धनस्य चिन्तां करोति यत् लंगरः भवतः प्रेम्णि अस्ति इति अस्याः कथायाः अन्त्यं भवेत् यत् परः व्यक्तिः अन्तर्धानं भवति तथा च भवतः अधिकारस्य रक्षणस्य कोऽपि उपायः नास्ति तृतीयः, तथाकथितं “बृहत् पुरस्कारं” उच्चमूल्यं निवेशः इति विश्वासः। तथा सफलतायाः अनन्तरं लाभं साझां कर्तुं शक्नुवन्ति महत् धनं, भवन्तः जानन्ति, महता जोखिमेन सह आगच्छति।

महिला लंगर वञ्चिता, यत् इलेक्ट्रॉनिक-धोखाधड़ी-कथा इव अधिकं भवति, सा प्रथमं लाभस्य स्वादनं कृतवती, परन्तु अन्ते जाले पतिता । परः बालकः बालिका वा इति अपि भवन्तः न जानन्ति अतः भवन्तः केवलं धनं प्रेषयन्ति एव? अतीव परिचितः घोटाला-दिनचर्या "शूकरहत्या-प्लेट्" इत्यस्य सदृशः अस्ति, लंगराः अपि चेतावनीम् ग्रहीतव्याः ।

अवश्यं न्यायिकविभागस्य कृते ऑनलाइन-धोखाधड़ी-प्रकरणानाम् उपरि कठिन-दमनं अतीव महत्त्वपूर्णम् अस्ति, परन्तु युवानां मूल्यानां विध्वंसं न कृत्वा तेषां जीवनं विकृतं न भवतु इति लाइव-प्रसारण-पुरस्कारस्य नियमनं कर्तुं जनमतम् अपि आह्वयति स्म | पथाः । किन्तु "रात्रौ धनं प्राप्तुं" पृष्ठतः प्रायः एकस्य पश्चात् अन्यस्य दिनचर्या, एकस्य पश्चात् अन्यस्य घोटाला भवति।