समाचारं

"बेबिगाट्" इत्यस्य तीव्रता १९४९ तमे वर्षात् शाङ्घाई-नगरे अवतरितुं प्रबलतमस्य तूफानस्य समीपे भवितुम् अर्हति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-मौसमविज्ञान-ब्यूरो-संस्थायाः कथनमस्ति यत् अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगिया" (आन्ध्र-तूफानस्तरः) अद्य ११ वादने शङ्घाई-नगरस्य पुडोङ्ग-नगरस्य नान्हुइजुई-नगरात् दक्षिणपूर्वदिशि प्रायः ४७० किलोमीटर्-दूरे समुद्रं प्राप्तवान् अस्ति towards प्रतिघण्टां २०-२५ किलोमीटर् वेगेन पश्चिमोत्तरपश्चिमं गच्छति, तस्य तीव्रता च क्रमेण वर्धमाना अस्ति । "बेबिगिया"-तूफानः झेजियाङ्ग-नगरस्य झोउशान्-नगरात् शाङ्घाई-नगरस्य पुडोङ्ग्-नगरं यावत् प्रातःकाले १६ दिनाङ्के प्रातःपर्यन्तं स्थलप्रवेशं करिष्यति इति अपेक्षा अस्ति ।

१५ सेप्टेम्बर् दिनाङ्के १०:०० वादनस्य समीपे "बेबिगिया" चीनदेशस्य २४ घण्टानां चेतावनीरेखायां प्रविष्टा आसीत्, यत्र केन्द्रस्य समीपे अधिकतमं वायुबलं १२ स्तरः आसीत् ।

चीनस्य मौसमसंजालेन उक्तं यत् "बेबिगिया" आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रभावः मुख्यतया आन्ध्रप्रदेशस्य तूफानस्य कारणेन एव भवति, तस्य प्रभावस्य व्याप्तिः अपि बृहत् नास्ति। अनहुई, हेनान् इत्यादिषु स्थानेषु, पूर्वतः पश्चिमपर्यन्तं च विकसितः भवति ।

दक्षिणे जियाङ्गसु, शङ्घाई, उत्तर झेजियांग इत्यत्र प्रचण्डवृष्टेः मुख्यकालः अद्य रात्रौ श्वः दिवसपर्यन्तं भवति मध्यशरदमहोत्सवे याङ्गत्से नदी डेल्टाक्षेत्रे वायुवृष्टेः प्रभावः क्रमेण समाप्तः अस्ति, अद्यापि अस्ति पूर्णचन्द्रस्य आनन्दं लब्धुं शक्नुवन्ति इति उच्चसंभावना। श्वः अनहुई-नगरे १७, १८ दिनाङ्केषु अत्यधिकवृष्टिः भविष्यति, हेनान्-नगरस्य केषुचित् क्षेत्रेषु अत्यधिकवृष्टिः भविष्यति, यत्र स्थानीयतया प्रचण्डवृष्टिः भविष्यति।

केन्द्रीयमौसमवेधशालायाः अनुसारं अद्य रात्रौ श्वः प्रातःपर्यन्तं जियांग्सु-झेजियांग-तटेषु "बेबिगा"-तूफानः स्थलप्रवेशं कर्तुं शक्नोति। "बेबिगा" इत्यस्य अवरोहणकालः खगोलीयज्वारकालेन सह सङ्गच्छते, तथा च वायुः, तरङ्गाः, ज्वाराः च "सङ्घर्षं" करिष्यन्ति इति संभावना वर्तते । एतेन प्रभाविताः शङ्घाई-नगरस्य उत्तर-झेजियांग-नगरस्य च तटीयजलयोः ४ तः ६ मीटर्-पर्यन्तं विशालाः वन्यतरङ्गाः भविष्यन्ति ।

चीन-मौसम-संजालेन उक्तं यत् "बेबिगा" इदानीं तूफान-स्तरं प्राप्तवान्, तथा च आन्ध्र-वायुस्य मूलक्षेत्रे संवहनस्य प्रबलतया विकासः भवति उच्च-समुद्र-तापमान-वातावरणेन सह मिलित्वा तीव्रता निरन्तरं वर्धते, पूर्वं च शिखर-तीव्रता प्राप्तुं शक्नोति अवतरति । नवीनतममार्गपूर्वसूचनानुसारं शङ्घाईनगरे अवरोहणस्य सम्भावना वर्धमाना अस्ति ।१९४९ तमे वर्षे शाङ्घाई-नगरे यः प्रबलतमः तूफानः अवतरत् सः १९४९ तमे वर्षे ६ क्रमाङ्कस्य ग्लोरिया-तूफानः आसीत्, यस्य वेगः ४० मीटर्/सेकेण्ड्, ९६८ एच्पीए च आसीत् । अस्मिन् समये "बेबिगिया" इत्यस्य तीव्रता ग्लोरिया इत्यस्याः समीपे एव भवितुम् अर्हति ।