समाचारं

अद्यतनम् ! ग्वाङ्गझौ, शेन्झेन् इत्यादीनि ६९ नगराणि सर्वाणि पतितानि सन्ति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन ७० बृहत्-मध्यम-आकारस्य नगरेषु वाणिज्यिक-आवासस्य विक्रय-मूल्येषु परिवर्तनं प्रकाशितम् । दत्तांशः दर्शयति,तस्मिन् मासे ७० नगरेषु केवलं जिलिन्-नगरस्य सेकेण्ड्-हैण्ड्-आवासीयविक्रयमूल्यानि मासे मासे ०.१% किञ्चित् वर्धितानि, शेषेषु ६९ नगरेषु सर्वेषु बीजिंग, शाङ्घाई, ग्वाङ्गझौ, शेन्झेन् च सन्ति

द्रष्टव्यं यत्वर्षे वर्षे गुआङ्गझौ-शेन्झेन्-नगरे द्वितीय-हस्त-आवासीय-सम्पत्त्याः विक्रय-मूल्ये वर्षे वर्षे १०% अधिकं न्यूनता अभवत्, यत् अधिकांश-द्वितीय-तृतीय-स्तरीय-नगरेषु अपेक्षया अधिकम् अस्ति

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे ग्वाङ्गझौ-नगरे सेकेण्ड्-हैण्ड्-आवासस्य विक्रयमूल्ये वर्षे वर्षे १२.५% न्यूनता अभवत् फोटो नन्दु बे वित्तीय समाचार संवाददाता qiu yongfen द्वारा

१०% तः अधिकम् ! ग्वाङ्गझौ-शेन्झेन्-नगरयोः गृहमूल्यानां न्यूनता अधिकांशेषु द्वितीयतृतीयस्तरीयनगरेषु अपेक्षया अधिका अस्ति

अगस्त २०२४, २०१८.प्रथमस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्यं मासे मासे ०.३% न्यूनीकृतम्, पूर्वमासात् ०.२ प्रतिशताङ्केन न्यूनता च अभवत् तेषु बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु क्रमशः ०.५%, ०.५%, ०.८% च न्यूनता अभवत्, शाङ्घाई-नगरे तु ०.६% वृद्धिः अभवत् । द्वितीय-तृतीय-स्तरीयनगरेषु नवनिर्मितानां वाणिज्यिक-आवासीय-भवनानां विक्रयमूल्यानि क्रमशः ०.७%, ०.८% च मासे मासे न्यूनाः अभवन्, यत्र पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्केन न्यूनतायाः विस्तारः अभवत्

द्वितीयहस्तस्य आवासस्य दृष्ट्या प्रथमस्तरीयनगरेषु द्वितीयहस्तस्य आवासस्य विक्रयमूल्यं मासे मासे ०.९% न्यूनीकृतम्, पूर्वमासात् ०.४ प्रतिशताङ्केन न्यूनता च अभवत् तेषु बीजिंग, शङ्घाई , गुआङ्गझौ, शेन्झेन् च क्रमशः १.०%, ०.६%, ०.७%, १.३% च न्यूनीकृताः । द्वितीय-तृतीय-स्तरीयनगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्ये मासे मासे क्रमशः १.०%, ०.९% च न्यूनता अभवत्, तथा च पूर्वमासस्य अपेक्षया क्रमशः ०.२, ०.१ प्रतिशत-बिन्दुभिः च न्यूनता अभवत्

वर्षे वर्षे प्रथमस्तरीयनगरेषु नवनिर्मितानां वाणिज्यिकगृहाणां विक्रयमूल्ये वर्षे वर्षे ४.२% न्यूनता अभवत्, यत् गतमासे एव न्यूनतायाः दरः अभवत् तेषु बीजिंग-ग्वाङ्गझौ-शेन्झेन्-नगरेषु क्रमशः ३.६%, १०.१%, ८.२% च न्यूनता अभवत्, शाङ्घाई-नगरे तु ४.९% वृद्धिः अभवत् । द्वितीय-तृतीय-स्तरीय-नगरेषु नवनिर्मित-वाणिज्यिक-आवासानाम् विक्रय-मूल्येषु वर्षे वर्षे क्रमशः ५.३%, ६.२% च न्यूनता अभवत्, तथा च पूर्वमासात् क्रमशः ०.५, ०.४ प्रतिशत-बिन्दुभिः च न्यूनता अभवत्

द्वितीयहस्तस्य आवासस्य दृष्ट्या प्रथमस्तरीयनगरेषु द्वितीयहस्तस्य आवासस्य विक्रयमूल्यं वर्षे वर्षे ९.४% न्यूनीकृतम्, तथा च पूर्वमासात् ०.६ प्रतिशताङ्केन न्यूनता अभवत् तेषु बीजिंग, शङ्घाई , गुआङ्गझौ, शेन्झेन् च क्रमशः ८.५%, ५.८%, १२.५%, १०.८% च न्यूनाः अभवन् । द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्यं वर्षे वर्षे क्रमशः ८.६%, ८.५% च न्यूनीकृतम्, यत्र पूर्वमासात् ०.४ प्रतिशताङ्क-विस्तारः द्वयोः अपि न्यूनता अभवत्

उपमायाद् द्रष्टुं शक्यते यत्प्रथमस्तरीयनगरेषु द्वितीयस्तरीयगृहेषु विक्रयमूल्येषु वर्षे वर्षे न्यूनता द्वितीयस्तरीयतृतीयस्तरीयनगरेषु अपेक्षया अधिका आसीत् विशेषतः ग्वाङ्गझौ-शेन्झेन्-नगरयोः अगस्तमासे वर्षे वर्षे न्यूनता १०% अतिक्रान्तवती, यत् अधिकांशद्वितीयतृतीयस्तरीयनगरेभ्यः बहु अधिकम् अस्ति


"सेकेण्ड हैण्ड् आवासविपण्ये बृहत्तमा समस्या उजागरिता अस्ति, अर्थात् तुल्यकालिकरूपेण अल्पाः एव 'टेकओवर' भवन्ति।"शंघाई यिजु अचल सम्पत्ति अनुसंधान संस्थान के उपाध्यक्षयान युएजिनदर्शितवान् यत् अस्मिन् समये प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड् आवासमूल्यानां महतीं न्यूनतां दृष्ट्वातदनन्तरं द्वितीयक-आवास-बाजारस्य तत्कालतया नूतन-विकास-प्रतिरूपस्य आवश्यकता वर्तते, विशेषतः गृहक्रयणस्य सम्भाव्यमागधां वर्धयितुं, द्वितीय-हस्त-आवासस्य मूल-विध्वंसनं मूलनिर्माणं च वर्धयितुं, द्वितीय-हैण्ड-आवासस्य गैर-आवासीय-उपयोगं वर्धयितुं इत्यादि। “एवं एव प्रकारेण वयं यथार्थतया सेकेण्ड्-हैण्ड् आवासव्यापारविपण्यं वर्धयितुं शक्नुमः।”

उद्योगस्य पूर्वानुमानम् : किं स्वर्णनव-रजतदश-काले विपण्यस्य आंशिकरूपेण पुनर्प्राप्तिः अपेक्षिता अस्ति ?

"नवगृहाणां वर्तमानसमग्रं विपण्यप्रदायं वस्तुतः न्यूनीभवति, परन्तु गृहक्रेतृणां प्रतीक्षा-दृष्टि-वृत्तेः कारणात् 58 अञ्जुक-शोध-संस्थायाः अध्यक्षः अद्यापि अपर्याप्तः अस्तिझांग बोविश्लेषणेन सूचितं यत् अगस्तमासे गृहमूल्यानां अवनतिप्रवृत्तिः नूतनगृहेषु तुलने द्वितीयहस्तगृहेषु परिमाणस्य मूल्यस्य महत्त्वपूर्णरूपेण व्यापारः अभवत् तथा च लेनदेनस्य मात्रायाः दृष्ट्या उत्तमं प्रदर्शनं कृतम्।

परन्तु झाङ्ग बो इत्यस्य मतं यत् यद्यपि वर्तमानस्य अचलसम्पत्-विपण्यस्य किञ्चित् अधोगति-दबावस्य सामना भवति तथापि नीति-समायोजनस्य, विपण्य-तन्त्रस्य च क्रमिक-सुधारेन सह, विपण्यस्य क्रमेण पुनर्प्राप्तिः अपेक्षिता अस्ति विशेषतः, उत्तम-आर्थिक-आधार-युक्तेषु नगरेषु, बृहत्तर-जनसंख्या-प्रवाह-युक्तेषु च नगरेषु अद्यापि तेषां स्थावरजङ्गम-विपण्येषु विकासस्य महती सम्भावना वर्तते । तस्मिन् एव काले, अचलसम्पत्विपण्यं स्थिरीकर्तुं स्थानीयसरकाराः "सुवर्णसितम्बर तथा रजतदश" अवधिषु अधिकनीतिपरिपाटान् प्रवर्तयितुं शक्नुवन्ति, यथा गृहक्रयणसहायता, करमुक्तिः इत्यादयः, येन गृहक्रयणस्य माङ्गं उत्तेजितुं शक्यते . एतेषां नीतीनां परिचयः गृहक्रेतृणां क्रयणस्य इच्छां वर्धयितुं साहाय्यं करिष्यति, तस्मात् विक्रयमात्रायाः वृद्धिं प्रवर्धयिष्यति ।

सेन्टालाइन रियल एस्टेट के मुख्य विश्लेषकझांग दावेईविश्लेषकाः मन्यन्ते यत् मौसमकारणात् प्रति अगस्तमासे वर्षपर्यन्तं विपण्यं न्यूनतमं भवति, २०२४ तमः वर्षः अपवादः न भविष्यति । अगस्तमासे समग्ररूपेण अचलसम्पत्विपण्यविक्रये बाधा अभवत्, "मूल्यं-मात्रा" इति च डिस्टॉकिंग् इत्यस्य सामान्यपद्धतिः अभवत् । प्रमुखानां स्थावरजङ्गमकम्पनीनां विक्रयः अद्यापि महतीं पतितः, अद्यापि च विपण्यं गहनसमायोजनप्रक्रियायां वर्तते ।

"प्रारम्भिकनीतीनां प्रभावः क्रमेण दुर्बलः अभवत्, गृहक्रेतृणां समग्रविश्वासः अद्यापि अपर्याप्तः अस्ति। भविष्ये अपि अचलसम्पत्विपण्यस्य प्रवृत्तिः अद्यापि अधिकं अवलोकनस्य आवश्यकता वर्तते। परन्तु झाङ्ग दावेई इत्यनेन उक्तं यत् सितम्बरमासे पारम्परिकविपणनशिखरऋतौ उष्णनगरेषु प्रचारस्य तीव्रता विपणनप्रयत्नाः च वर्धिताः, सितम्बरमासे समग्रव्यवहारस्य परिमाणं वर्धयितुं शक्यते। विपण्यदृष्टिकोणः भविष्यवाणीं करोति यत् सुवर्णनव, रजतदशदिनेषु विपण्यस्य आंशिकरूपेण पुनर्प्राप्तिः अपेक्षिता अस्ति।

स्रोतः दक्षिणमहानगरदैनिकः (nddaily), n video report

प्रतिवेदन/प्रतिक्रिया