समाचारं

राष्ट्रीयसांख्यिकीयब्यूरो : अगस्तमासे राष्ट्रिया अर्थव्यवस्था स्थिररूपेण प्रदर्शनं कृतवती, प्रगतिम् अपि कृतवती

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गचेङ्ग इवनिङ्ग् न्यूजस्य सर्वमाध्यमस्य संवाददाता चेन् ज़ेयुन्, वाङ्ग ली च
१४ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयेन अगस्तमासे राष्ट्रिय अर्थव्यवस्थायाः संचालनस्य परिचयार्थं पत्रकारसम्मेलनं कृतम् : अगस्तमासे राष्ट्रव्यापीरूपेण निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे ४.५%, मासस्य च ०.३२% वृद्धिः अभवत् मासिकरूपेण राष्ट्रियसेवा उद्योगस्य उत्पादनसूचकाङ्के वर्षे वर्षे ४.६% वृद्धिः अभवत् मालस्य वर्षे वर्षे ४.८% वृद्धिः अभवत्, इतिहासे समानकालस्य मासिकपरिमाणं च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।
"स्थूल-अर्थव्यवस्थायाः न्यायार्थं वयं सामान्यतया उपयुञ्ज्महे चतुर्णां प्रमुखानां सूचकानाम् आधारेण, यथा वृद्धिः, रोजगारः, मूल्यानि, भुक्तिसन्तुलनं च, अर्थव्यवस्था सामान्यतया सुचारुतया कार्यं कुर्वती अस्ति। तस्मिन् एव काले परिवर्तनं उन्नयनं च निरन्तरं प्रगतिशीलं भवति, उच्चगुणवत्तायुक्तः विकासः continues to achieve new results, and the economy संचालनं स्थिरं प्रगतिशीलं च निरन्तरं भवति" इति राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य राष्ट्रिय आर्थिकव्यापकसांख्यिकीयविभागस्य प्रवक्ता, मुख्यार्थशास्त्रज्ञः, निदेशकः च लियू ऐहुआ अवदत्।
उद्योगः निरन्तरं स्थिरविकासप्रवृत्तिं धारयिष्यति इति अपेक्षा अस्ति
अगस्तमासे राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे ४.५% वर्धितम्;
“अगस्तमासे, गतवर्षस्य समानावधिषु तुलनायाः उच्चतरमूलम् इत्यादिभिः कारकैः प्रभावितः, निर्दिष्टाकारात् उपरि औद्योगिकवृद्धिमूल्यस्य वर्षे वर्षे वृद्धिदरः पूर्वमासस्य तुलने पश्चात् पतितः, ऋतुकारकान् बहिष्कृत्य निर्दिष्टाकारात् उपरि औद्योगिकं वर्धितमूल्यं 0.32% वर्धते तथा च वृद्धिप्रवृत्तिं निरन्तरं निर्वाहयति "लियू ऐहुआ इत्यनेन सूचितं यत् वृद्धेः दृष्ट्या अगस्तमासे सम्पूर्णे 31 क्षेत्रेषु 25 इत्यस्य अतिरिक्तमूल्यं भवति देशस्य वृद्धिः अभवत्, तस्य वृद्धिः ८०.६% यावत् अभवत् । ४१ प्रमुखेषु औद्योगिक-उद्योगेषु ३२ उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे वर्धितम्, यत्र प्रायः ८०% वृद्धि-दरः अभवत् । ज्ञातव्यं यत् उपकरणनिर्माण-उद्योगस्य “गिट्टी-शिला” भूमिका अद्यापि प्रकाशिता अस्ति ।
"अग्रे चरणे, स्थूलनीतिप्रभावानाम् उद्भवेन, कृत्रिमबुद्धिः इत्यादीनां नूतनक्षेत्राणां नूतनानां च पटलानां निरन्तरविस्तारेण, तथा च घरेलुबृहत्-परिमाणस्य विपणानाम्, समृद्धपरिदृश्य-अनुप्रयोग-प्रौद्योगिकीनां च क्रमिकपरिपक्वता च, समग्रतया, उद्योगः अपेक्षितः अस्ति स्थिरविकासप्रवृत्तिं निरन्तरं स्थापयितुं।" लियू ऐहुआ अवदत् .
सुपर बृहत्-परिमाणस्य विपण्यक्षमता निरन्तरं उद्भवति
उत्पादनं वर्धमानं यावत् माङ्गल्यस्य विस्तारः निरन्तरं भवति ।
जनवरीतः अगस्तपर्यन्तं उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः, स्थिरसम्पत्तिनिवेशस्य परिमाणं च क्रमशः ३१.२ खरबयुआन्, ३२.९ खरबयुआन् च आसीत्, अतिबृहत्विपणस्य सम्भावना च अद्यापि उद्भवति वृद्धिदरस्य दृष्ट्या निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं, सेवाउद्योगस्य उत्पादनसूचकाङ्कः, उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः, स्थिरसम्पत्तिनिवेशः च क्रमशः ५.८%, ४.९%, ३.४%, ३.४% च वर्षे वर्षे वर्धितः । वर्षे जनवरीतः जुलैमासपर्यन्तं समग्रवृद्धिः तुल्यकालिकरूपेण स्थिरः आसीत् । एते सर्वे दर्शयन्ति यत् मम देशस्य वर्तमानः स्थूल-आर्थिक-स्थितिः मूलतः स्थिरः एव अस्ति, "स्थिर" आर्थिक-प्रदर्शने च परिवर्तनं न जातम् |. तेषु अगस्तमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ३,८७२.६ अरब युआन् आसीत्, यत् वर्षे वर्षे २.१% वृद्धिः अभवत् ।
लियू ऐहुआ इत्यस्य मते वर्तमानकाले उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं नीत्या चालितः केषाञ्चन बल्कवस्तूनाम् उपभोगः निरन्तरं वर्धमानः अस्ति वाणिज्यमन्त्रालयस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं वाहनस्य स्क्रैपेजनवीनीकरणसहायतायां ८००,००० तः अधिकाः आवेदनाः प्राप्ताः, निर्दिष्टाकारात् उपरि यूनिट्-कृते गृहे उपकरणानां, श्रव्य-दृश्य-उपकरणानाम् च खुदरा-विक्रयणं न्यूनतायाः अपेक्षया वर्धितम् अस्ति
वैश्विकविपण्यस्य दृष्ट्या अगस्तमासे मम देशस्य कुलवस्तूनाम् आयातनिर्यासः वर्षे वर्षे ४.८% वर्धितः, इतिहासे समानकालस्य मासिकपरिमाणेन च अभिलेखः उच्चतमः अभवत् %, तथा च वृद्धि-दरः गतमासस्य अपेक्षया १.९ प्रतिशताङ्क-वेगः आसीत् । अगस्तमासस्य अन्ते विदेशीयविनिमयसञ्चयस्य शेषं पूर्वमासस्य अन्ते ३१.८ अरब अमेरिकीडॉलर्-अधिकं वर्धितम्, अस्मिन् वर्षे आरम्भात् आरभ्य ३.२ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां उपरि एव अस्ति आरएमबी-विनिमयदरेण अपि स्थिरं तथा च उदयमान प्रवृत्ति।
नगरीयसर्वक्षणेन बेरोजगारीदरेण किञ्चित् वृद्धिः अभवत्
जनवरीतः अगस्तमासपर्यन्तं राष्ट्रियसरासरीनगरीयसर्वक्षणस्य बेरोजगारीदरः ५.२% आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ०.१ प्रतिशताङ्कं न्यूनम् अस्ति । अगस्तमासे राष्ट्रियनगरसर्वक्षणितबेरोजगारीदरः ५.३% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य वृद्धिः अभवत् । स्थानीयपञ्जीकृतश्रमबलस्य सर्वेक्षणं कृतम् बेरोजगारीदरः ५.४% अस्ति ३१ बृहत्नगरेषु सर्वेक्षणं कृतं नगरीयबेरोजगारीदरं ५.४% आसीत् । देशे सर्वत्र उद्यमानाम् कर्मचारिणां साप्ताहिककार्यसमयः ४८.७ घण्टाः भवति ।
अगस्तमासे ३१ बृहत्नगरेषु सर्वेक्षणं कृतं नगरीयबेरोजगारीदरं ५.४% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य वृद्धिः अभवत् । अस्मिन् विषये लियू ऐहुआ व्याख्यातवान् यत् एतत् मुख्यतया स्नातकस्य ऋतुकाले श्रमविपण्ये प्रवेशार्थं विद्यालयं त्यक्त्वा गच्छन्तीनां हाले महाविद्यालयस्नातकानाम् एकाग्रतायाः प्रभावः भवति। लियू ऐहुआ इत्यनेन उक्तं यत् अग्रिमे चरणे वर्तमानस्य स्थिररोजगारस्य स्थितिं सुदृढं कर्तुं महाविद्यालयस्नातकानाम्, प्रवासीकर्मचारिणां, सेवानिवृत्तसैनिककर्मचारिणां च इत्यादीनां प्रमुखसमूहानां कृते रोजगारसमर्थनव्यवस्थायां सुधारः करणीयः।
अग्रिमे चरणे भाकपा मध्यमरूपेण पुनः स्वस्थतां प्राप्स्यति इति अपेक्षा अस्ति
"अगस्तमासस्य आँकडानां आधारेण, उच्चतापमानेन, वर्षायुक्तैः मौसमैः च प्रभावितैः, राष्ट्रिय उपभोक्तृमूल्यसूचकाङ्के (cpi) मासे मासे ऋतुवृद्धिः दर्शिता, तथा च पूर्वमासस्य तुलने वर्षे वर्षे वृद्धिः विस्तारिता ." लियू ऐहुआ इत्यनेन उक्तं यत् अगस्तमासे भाकपायां मासे मासे ०.४% वृद्धिः अभवत् । , पूर्वमासस्य अपेक्षया वृद्धिः ०.१ प्रतिशताङ्केन न्यूनीभूता; वर्षे वर्षे ०.६% वर्धिता, वृद्धिः च ०.१ विस्तारिता पूर्वमासस्य प्रतिशताङ्काः ।
अग्रिमे चरणे भाकपा-प्रवृत्तेः विषये लियू ऐहुआ इत्यस्य मतं यत् समग्रतया खाद्यमूल्यानि स्थिराः एव भविष्यन्ति । औद्योगिक उपभोक्तृवस्तूनाम् दृष्ट्या ऊर्जामूल्यानि अन्तर्राष्ट्रीयनिवेशकारकैः प्रभावितानि सन्ति, अन्येषां औद्योगिक उपभोक्तृवस्तूनाम् अपि पर्याप्तं आपूर्तिः अभवत्, मूल्यानि च स्थिराः भविष्यन्ति इति अपेक्षा अस्ति सेवामूल्यानां दृष्ट्या, मध्यशरदमहोत्सवस्य, राष्ट्रियदिवसस्य अवकाशप्रभावैः च प्रभाविताः, सेवामूल्यानि सामान्यतया स्थिराः भविष्यन्ति, वर्धन्ते च इति अपेक्षा अस्ति उपर्युक्तकारकाणां आधारेण अग्रिमे चरणे भाकपा मध्यमरूपेण पुनः उत्थापनं भविष्यति इति अपेक्षा अस्ति।
अद्यापि स्थावरजङ्गमविपण्ये बहु स्थानं वर्तते
"गोल्डन् नाइन एण्ड् सिल्वर टेन्" इति स्थावरजङ्गमविपण्ये पारम्परिकाः शिखरविक्रयऋतुः सन्ति । सम्प्रति स्थावरजङ्गम-उद्योगस्य प्रदर्शनं कथं वर्तते ? विभिन्नेषु स्थानेषु अचलसम्पत्समर्थनपरिहाराः कियत् प्रभाविणः सन्ति ? अग्रिमे चरणे का प्रवृत्तिः अस्ति ?
लियू ऐहुआ इत्यनेन उक्तं यत् प्रकाशितस्य अचलसम्पत्बाजारस्य मुख्यसूचकानाम् आधारेण केचन सूचकाः नीतिपरिपाटानां श्रृङ्खलायाः प्रभावेण सीमान्तसंकुचनं दर्शितवन्तः। जनवरीतः अगस्तपर्यन्तं स्थावरजङ्गमविकासनिवेशः १०.२% न्यूनः अभवत्, यथा जनवरीतः जुलाईपर्यन्तं वाणिज्यिकगृहविक्रयक्षेत्रं १८% न्यूनीकृतम्, न्यूनता ०.६ प्रतिशताङ्केन न्यूनीभूता, न्यूनता २३.६% न्यूनीभूता; ०.७ प्रतिशताङ्कैः;नव आरब्धस्य आवासनिर्माणस्य क्षेत्रफलं २२.५% न्यूनीकृतम्, तथा च न्यूनता ०.७ प्रतिशताङ्केन संकुचिता ।
"एतेषां परिवर्तनानां आधारेण वर्तमानस्य अचलसम्पत्त्याः विपण्यस्य समायोजनं निरन्तरं भवति।" मार्केट् इत्यस्य अद्यापि महती क्षमता अस्ति तथा च स्थानं नगरविशिष्टनीतीनां पालनम्, विभिन्ननीतीनां कार्यान्वयनस्य त्वरितता, अचलसम्पत्बाजारस्य स्थिरस्य स्वस्थस्य च विकासस्य क्रमिकसाक्षात्कारं प्रवर्धयितुं, उत्तमसमागमस्य भूमिकां कर्तुं च आवश्यकम् जनानां आवासस्य आवश्यकताः।
प्रतिवेदन/प्रतिक्रिया