समाचारं

चतुर्णां प्रथमस्तरीयनगरेषु केवलं शाङ्घाई-नगरस्य नूतनगृहमूल्यानि वर्धितानि सन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: बाओ जिंगजिंग संपादक: लु xiangyong, चेन mengyu

१४ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं राष्ट्रिय-अचल-सम्पत्-बाजारस्य मूलभूत-स्थितेः, अगस्त-मासे ७० बृहत्-मध्यम-आकारस्य नगरेषु वाणिज्यिक-आवासस्य विक्रय-मूल्ये परिवर्तनस्य च घोषणा कृता

जनवरीतः अगस्तपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः ६.९२८४ अरब-युआन् आसीत्, यत् वर्षे वर्षे १०.२% न्यूनता (यस्य तुलनीय-आधारेण) आवासीय-निवेशः १०.५% न्यूनः अभवत् राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ६०६.०२ मिलियनवर्गमीटर् आसीत् तथा च विक्रयमात्रा ५.९७२३ अरब युआन् आसीत्, यत् वर्षे वर्षे क्रमशः १८.०%, २३.६% च न्यूनता अभवत् अगस्तमासे स्थावरजङ्गमविकाससमृद्धिसूचकाङ्कः ९२.३५ आसीत्, यः क्रमशः ४ मासान् यावत् वर्धमानः अस्ति ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता मुख्यअर्थशास्त्री च लियू ऐहुआ राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलने अवदत् यत् नीतिपरिपाटानां श्रृङ्खलायाः प्रभावेण केचन सूचकाः प्रकाशिताः अचलसंपत्तिबाजारस्य मुख्यसूचकानाम् आधारेण सीमान्तसंकुचनं दर्शितवन्तः।एतेभ्यः परिवर्तनेभ्यः न्याय्यं वर्तमानस्य स्थावरजङ्गमविपण्यस्य समायोजनं निरन्तरं भवति ।

लियू ऐहुआ इत्यनेन उक्तं यत् भविष्यस्य विकासस्य दृष्ट्या चीनस्य नगरीकरणप्रक्रिया अग्रेसरति, नूतनानां स्थावरजङ्गमविकासप्रतिमानानाम् निर्माणं त्वरितम् अस्ति, अचलसम्पत्विपण्ये अद्यापि महती क्षमता अस्ति, स्थानं च अस्माभिः नगरविशिष्टस्य पालनं निरन्तरं कर्तव्यम् नीतयः, विभिन्ननीतीनां कार्यान्वयनस्य त्वरणं, तथा च अचलसम्पत्विकासं प्रवर्धयितुं विपण्यं क्रमेण स्थिरं स्वस्थं च विकासं प्राप्तवान् तथा च जनानां आवासस्य आवश्यकतानां उत्तमरीत्या पूर्तये उत्तमभूमिकां निर्वहति।

५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन दर्शितं यत् "अगस्तमासे आवासमूल्यानां न्यूनतायाः प्रवृत्तिः विस्तारिता, तथा च न्यूनेषु नगरेषु प्रथम-द्वितीय-हस्त-आवास-मूल्येषु वृद्धिः अभवत् । मार्केट्-मध्ये नूतन-गृहानां समग्र-आपूर्तिः अद्यापि वर्तते decrease, and as buyers maintain a wait-and-see attitude, market demand नूतनगृहेषु तुलने द्वितीयहस्तगृहेषु स्पष्टतया मूल्ये व्यापारः कृतः, व्यवहारस्य परिमाणस्य दृष्ट्या च उत्तमं प्रदर्शनं कृतम् अस्ति।”.

शङ्घाई सम्पत्ति बाजार दैनिक आर्थिक समाचार डेटा मानचित्र

प्रथमस्तरीयनगरेषु केवलं शाङ्घाई-नगरे एव वृद्धिः अभवत् ।

आँकडानां व्याख्यां कुर्वन् राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य नगरीयविभागस्य मुख्यसांख्यिकीयविज्ञः वाङ्ग झोङ्गहुआ इत्यनेन उक्तं यत् अगस्तमासे प्रथमस्तरीयचतुर्णां नगरेषु केवलं शङ्घाईनगरस्य नूतनगृहमूल्येषु मासे मासे ०.६%, ४.९% च वृद्धिः अभवत् । वर्षे वर्षे ।

अगस्त २०२४ तमे वर्षे ७० बृहत्-मध्यम-आकारस्य नगरेषु नवीनव्यापारिक-आवास-विक्रय-मूल्य-सूचकाङ्कस्य आकृतिः स्रोतः : राष्ट्रिय-सांख्यिकीय-ब्यूरो

नगरस्तरं दृष्ट्वा प्रथमस्तरीयनगरेषु नूतनानां गृहमूल्यानां मासे मासे ०.३% न्यूनता अभवत्, पूर्वमासात् ०.२ प्रतिशताङ्केन न्यूनता च अभवत् तेषु बीजिंग, ग्वाङ्गझौ, शेन्झेन् च क्रमशः ०.५%, ०.५%, ०.८% च न्यूनाः अभवन् । द्वितीय-तृतीय-स्तरीयनगरेषु नवनिर्मितानां वाणिज्यिक-आवासीय-भवनानां विक्रयमूल्यानि क्रमशः ०.७%, ०.८% च मासे मासे न्यूनीभूतानि, तथा च पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्काधिकाः न्यूनताः अपि अभवन्

७० बृहत्-मध्यम-आकारस्य नगरेषु २ नगरेषु मासे मासे नूतनानां गृहमूल्यानां वृद्धिः अभवत्, ६७ नगरेषु अपि तथैव स्थिता, वर्षे वर्षे मूल्यवृद्ध्या सह २ नगराणि आसन्, तथा च मूल्यक्षयेन सह ६८ नगराणि। द्रष्टव्यं यत्शङ्घाईनगरे नूतनगृहाणां मूल्यं मासे मासे ०.६% वर्धितम्, वर्षे वर्षे च ४.९% वृद्धिः अभवत्, क्षियान्-नगरे अपि वर्षे वर्षे २.९% वृद्धिः अभवत्;

येषु नगरेषु गृहमूल्यानां न्यूनता अभवत्, तेषु कुन्मिङ्ग्-नगरे मासे २% न्यूनता अभवत्; गुआङ्गझौ, तथा जिन्हुआ इत्यत्र वर्षे वर्षे १०% अधिकं न्यूनता अभवत् तदतिरिक्तं, अत्र अपि ४१ नगराणि सन्ति यत्र वर्षे वर्षे न्यूनता ५% अधिका अस्ति ।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः विश्लेषितवान् यत् अगस्तमासे गृहमूल्यसूचकाङ्के अनेकानि प्रमुखाणि लक्षणानि दर्शितानि प्रथमं, पूर्वस्मिन् पुनर्प्राप्तिप्रक्रियायां प्रतिरोधस्य सामना अभवत्, यत् दर्शयति यत् रियल एस्टेट् कम्पनीभिः मूल्येषु कटौतीं कर्तुं स्वप्रयत्नाः वर्धिताः the off-season, which is also related to the relaxation of price controls in various places द्वितीय, हाले नगरदत्तांशैः ज्ञायते यत् सशक्ताः प्रथम-द्वितीय-स्तरीयाः नगराः सम्पत्ति-विपण्य-पुनर्प्राप्तेः अग्रणीः भविष्यन्ति द्रुतजनसंख्याप्रवर्तनं औद्योगिकविकासस्य च बहवः अवसराः उत्तमविपण्यप्रदर्शनं प्राप्नुयुः।

राष्ट्रियसेकेण्डहैण्ड् आवासमूल्यानि अद्यापि पतन्ति

राष्ट्रीयसांख्यिकीयब्यूरो-संस्थायाः आँकडानि दर्शयन्ति यत् प्रथमस्तरीयनगरेषु सेकेण्डहैण्ड्-आवासस्य विक्रयमूल्ये मासे मासे ०.९% न्यूनता अभवत्, तथा च पूर्वमासस्य अपेक्षया ०.४ प्रतिशताङ्केन न्यूनता अभवत् शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च क्रमशः १.०%, ०.६%, ०.७%, १.३% च न्यूनाः अभवन् । द्वितीय-तृतीय-स्तरीयनगरेषु द्वितीय-तृतीय-स्तरीय-नगरेषु द्वितीय-हैण्ड-आवासस्य विक्रय-मूल्ये मासे मासे क्रमशः १.०%, ०.९% च न्यूनता अभवत्, तथा च पूर्वमासस्य अपेक्षया क्रमशः ०.२, ०.१ प्रतिशत-बिन्दुभिः च न्यूनता अभवत्

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यनेन सरलगणितीयसरासरीयाः आधारेण गणना कृता यत् अगस्तमासे प्रथम-द्वितीय-तृतीय-स्तरीयनगरेषु गृहमूल्यानां मास-मासस्य न्यूनता क्रमशः ०.९%, १.०%, ०.९% च आसीत् -वर्षस्य न्यूनता ९.४%, ८.६%, ८.५% च आसीत् ।तेषु प्रथमस्तरीयनगरेषु द्वितीयहस्तगृहमूल्यसूचकाङ्कस्य मासे मासे न्यूनता विस्तारिता अस्ति, यत् द्वितीयहस्तगृहमूल्यानां समग्रलाभमार्जिनं तुल्यकालिकरूपेण बृहत् इति सूचयति

विशेषतः वर्षे वर्षे क्षयः ७० नगरेषु ६६ नगरेषु ५% अधिकं न्यूनः अभवत्, ज़ियामेन्, वुहान्, गुआङ्गझौ इत्यादीनि हॉटस्पॉट् नगराणि सहितं २० नगरेषु १० नगरेभ्यः अधिकं क्षयः अभवत् % (समावेशी)।

यान् युएजिन् इत्यनेन दर्शितं यत् "यत् सतर्कतायाः आवश्यकता वर्तते तत् अस्ति यत् पूर्वं क्रयप्रतिबन्धानां अन्यनीतीनां च शिथिलतायाः अनन्तरं केचन सेकेण्डहैण्ड् आवासव्यवहाराः उत्तमाः आसन्। यदि तदनन्तरं सम्भाव्यमागधा न पालयति तर्हि सेकेण्डहैण्ड् आवासस्य व्यवहाराः केषुचित् नगरेषु अपि दबावः भविष्यति” इति ।

"सुवर्णनवः रजतदशः च" इति विषये चीनसूचकाङ्कसंशोधनसंस्थायाः अनुसन्धानस्य उपनिदेशकः जू युएजिनः विश्लेषितवान् यत् "अधुना मार्केट् पारम्परिकशिखरऋतौ प्रविष्टः अस्ति, तथा च कोरनगरेषु नूतनगृहविपण्यस्य गतिविधिः पुनः उत्थापयितुं शक्नोति किञ्चित् तथापि प्रारम्भिकपदे भूमिस्य तीक्ष्णसंकोचनं आवासकम्पनीनां आपूर्तिक्षमतां प्रतिबन्धयिष्यति, ततः विक्रयस्य पुनर्प्राप्तिम् अधः कर्षति तस्मिन् एव काले निवासिनः आयस्य अपेक्षा इत्यादयः दीर्घकालीनकारकाः न कृतवन्तः yet improved significantly उच्च आधारः दुर्बलः अभवत्, तथा च देशे सर्वत्र नूतनगृहविक्रये वर्षे वर्षे न्यूनता निरन्तरं संकुचिता भविष्यति तथापि निवासिनः प्रतीक्षा-दर्शन-भावना, आवासमूल्यानां अपेक्षाः च अद्यापि विपण्यपुनर्प्राप्तेः गतिं बाधन्ते। तथा च समग्रं विपण्यं अल्पकालीनरूपेण अद्यापि तलपदे एव अस्ति” इति ।

प्रथमाष्टमासेषु ५,९७२.३ अर्ब युआन् विक्रीतम्

जनवरीतः अगस्तपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः ६,९२८.४ अरब-युआन्-रूप्यकाणि आसीत्, यत् वर्षे वर्षे १०.२% न्यूनीकृतम् (यस्य तुलनीय-आधारेण आवासीय-निवेशः ५,२६२.७ अरब-युआन्-रूप्यकाणि आसीत्, यत् १०.५% न्यूनम् आसीत्); नवीनगृहाणां विक्रयक्षेत्रं ६०६.०२ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १८.०% न्यूनता अभवत्, यस्मिन् आवासीयविक्रयक्षेत्रं २०.४% न्यूनीकृतम्, नवनिर्मितव्यापारिकभवनानां विक्रयः ५,९७२.३ अरब युआन्, वर्षे आसीत् -वर्षे २३.६% न्यूनता, यस्मिन् आवासीयविक्रयः २५.०% न्यूनः अभवत् ।

चीनसूचकाङ्कसंशोधनसंस्थायाः दर्शितं यत् नूतनगृहनिर्माणस्य क्षेत्रं षड्मासान् यावत् क्रमशः संकुचितं जातम्। जनवरीतः अगस्तमासपर्यन्तं स्थावरजङ्गमकम्पनीनां कृते ७ खरब युआन् धनं स्थापितं, वर्षे वर्षे २०.२% न्यूनता, पञ्चमासान् यावत् क्रमशः न्यूनता च संकुचिता

विशेषतः जनवरीतः अगस्तमासपर्यन्तं स्थावरजङ्गमविकासकम्पनीनां आवासनिर्माणक्षेत्रं ७,०९४.२ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १२.०% न्यूनता अभवत् तेषु आवासीयनिर्माणक्षेत्रं ४.९६०५२ मिलियनवर्गमीटर् आसीत्, यत् १२.६% न्यूनता अभवत् । नवीनतया आरब्धस्य आवासनिर्माणस्य क्षेत्रफलं ४९४.६५ मिलियनवर्गमीटर् आसीत्, यत् २२.५% न्यूनता अभवत् । तेषु नवीनतया आरब्धस्य आवासीयनिर्माणस्य क्षेत्रफलं ३५९.०९ मिलियनवर्गमीटर् आसीत्, यत् २३.०% न्यूनता अभवत् । सम्पन्नं आवासक्षेत्रं ३३३.९४ मिलियनवर्गमीटर् आसीत्, यत् २३.६% न्यूनता अभवत् । तेषु सम्पन्नं आवासीयक्षेत्रं २४३.९३ मिलियनवर्गमीटर् आसीत्, यत् २३.२% न्यूनता अभवत् ।

जनवरीतः अगस्तमासपर्यन्तं स्थावरजङ्गमविकासकम्पनीषु ६,९९३.२ अरब युआन् धनं स्थापितं यत् वर्षे वर्षे २०.२% न्यूनता अभवत् । तेषु घरेलुऋणानि १,०२२.९ अरब युआन्, ५.१% न्यूनानि, स्वयमेव संगृहीतनिधिः २,५१५ अरब युआन्, ८.४% न्यूनता;

आपूर्ति-वित्तपोषणयोः संयुक्तप्रभावेन अगस्तमासस्य अन्ते विक्रयणार्थं वाणिज्यिक-आवासस्य क्षेत्रफलं ७३७.८३ मिलियन-वर्गमीटर् आसीत्, यत् वर्षे वर्षे १३.९% वृद्धिः अभवत् तेषु विक्रयणार्थं आवासीयक्षेत्रे २१.५% वृद्धिः अभवत् ।

जू युएजिन् इत्यस्य मतं यत् – “आपूर्तिपक्षे यद्यपि विपण्यविक्रयः अद्यापि न पुनः प्राप्तः, निगमनिधिः दबावे अस्ति, भूव्यवहारः च निरन्तरं संकुचति, तथापि अचलसम्पत्विकासे निवेशः अद्यापि न्यूनस्तरस्य अस्ति, यत्र सञ्चितक्षयः समानः अस्ति यथा गतमासे नूतननिर्माणस्य सञ्चितक्षयः न्यूनमूलस्य कारणेन प्रभावितः भवति समग्रतया अचलसम्पत्कम्पनीनां परिचालनदबावः अद्यापि न न्यूनीकृतः, तथा च अल्पकालिकस्य अचलसम्पत्विकासनिवेशः नूतननिर्माणं च अधोगतिप्रवृत्तिः परिवर्तयितुं कठिनं भवेत्।"

संवाददाता|पेरिटेक्टिनसम्पादयतु |लु xiangyong चेन mengyu दु बो

प्रूफरीडिंग|चेङ्ग पेङ्ग