समाचारं

चीन-यूरोपीयसङ्घस्य विद्युत्वाहनस्य प्रतिकारप्रकरणस्य वार्तायां किं कुञ्जी अस्ति? कति सम्भावनाः सन्ति ?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ तमे दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता चीनीय-उद्योगेन प्रस्तुतस्य यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणस्य मूल्यप्रतिबद्धतासमाधानं अङ्गीकृत्य यूरोपीय-आयोगस्य योजनायाः विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्

वाणिज्यमन्त्रालयस्य जालपुटस्य अनुसारं १२ सितम्बर् दिनाङ्के यूरोपीयआयोगस्य प्रवक्त्रेण उक्तं यत् चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य सर्वेषां विद्युत्वाहननिर्मातृणां च यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणस्य विषये प्रदत्तं मूल्यप्रतिबद्धतासमाधानं तत् एव अभवत् आवश्यकताः न पूरयन्ति, तथा च यूरोपीयसङ्घः तत् प्रासंगिकं मूल्यप्रतिबद्धतानुरोधं अङ्गीकुर्वितुं इच्छति।

तस्य प्रतिक्रियारूपेण वाणिज्यमन्त्रालयस्य प्रवक्ता प्रतिवदति यत् यूरोपीय-आयोगेन चीनीय-उद्योगस्य निष्कपटतां प्रयत्नानां च अवहेलना कृता, गहन-सञ्चारं विना चीन-उद्योगेन प्रस्तावितं लचील-समाधान-प्रस्तावम् अङ्गीकारयितुं प्रस्तावितं चीन-देशः एतेन गहनतया निराशः अस्ति | .

प्रवक्ता अवदत्, .वर्तमानपरामर्शानां कुञ्जी अस्ति यत् यूरोपीयपक्षस्य समस्यायाः समाधानार्थं वास्तवमेव राजनैतिकइच्छा अस्ति वा इति।चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् चीन-फ्रांस्-यूरोपीयसङ्घस्य नेतारः संवाद-परामर्श-द्वारा आर्थिक-व्यापार-घर्षणानां सम्यक् निबन्धनस्य विषये त्रिपक्षीय-समागमेन प्राप्तं महत्त्वपूर्णं सहमतिम् गम्भीरतापूर्वकं कार्यान्वितुं, निष्कपटतां, कार्यवाही च दर्शयतु, चीनीय-उद्योगस्य उचितचिन्तानां विषये गम्भीरतापूर्वकं विचारं कर्तुं च।

"चीनदेशे संवादपरामर्शद्वारा मतभेदानाम् सम्यक् समाधानार्थं सर्वाधिकं निष्कपटता वर्तते, चीनीय-उद्यमानां वैध-अधिकारस्य हितस्य च रक्षणाय च सर्वाधिकं दृढनिश्चयः अस्ति। चीन-देशः यूरोपीय-पक्षस्य अनुवर्तन-प्रगतेः विषये निकटतया ध्यानं दास्यति, आवश्यकं सर्वं च गृह्णीयात् चीनीय उद्यमानाम् वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं उपायाः।" भाषणम्। जनाः एवम् वदन्ति।

वाणिज्यमन्त्रालयस्य अनुसन्धानसंस्थायाः विदेशव्यापारसंशोधनसंस्थायाः निदेशकः शोधकः च लिआङ्ग मिंगः चीनव्यापारसमाचारसञ्चारमाध्यमेन अवदत् यत् अन्तिमेषु वर्षेषु विश्वस्य आर्थिकपुनरुत्थानं दुर्बलं जातम्, एकशताब्द्यां अदृष्टाः प्रमुखाः परिवर्तनाः त्वरिताः अभवन्, वैश्विकव्यापारसंरक्षणवादः च अभवत् निरन्तरं प्रसारितः, तस्य परिणामतः व्यापारः च विवादाः क्रमेण उत्पद्यन्ते, तेषां लक्षणं भवति यत् ते बहुसंख्याकाः, तीव्राः, दीर्घकालीनाः च भवन्ति व्यापारनिवारणानुसन्धानार्थं चीनदेशः सर्वदा एव प्राथमिकः लक्ष्यदेशः अस्ति । विश्वस्य बृहत्तमः व्यापारिकः देशः इति नाम्ना अन्येभ्यः अर्थव्यवस्थाभ्यः व्यापारघर्षणानां सामना निरन्तरं भवति, यत् मम देशस्य आर्थिकविकासप्रक्रियायां "नवसामान्यम्" अभवत्

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्र-विश्वविद्यालयस्य चीन-विश्वव्यापार-सङ्गठनस्य (wto) शोध-संस्थायाः प्राध्यापकः डीनः च चीन-व्यापार-समाचार-सञ्चारमाध्यमेन अवदत् यत् "मूलभूतरूपेण स्वस्य प्रतिस्पर्धायां सुधारः एव कुञ्जी अस्ति । उत्तमाः उत्पादाः अन्ततः बाजारस्य माङ्गं पूरयिष्यन्ति, तथा च विशालक्षमतायुक्तः उद्योगः इति नाम्ना चीनस्य नूतनानां ऊर्जावाहनानां वैश्विकविपण्ये विकासाय अद्यापि विशालं स्थानं वर्तते, यद्यपि तेषां सम्प्रति केषाञ्चन व्यापारघर्षणानां अन्येषां विषयाणां च सामना भवति।

परामर्शः वार्तालापः च किम्

वाणिज्यमन्त्रालयस्य प्रवक्ता हे योङ्गकियान् १२ दिनाङ्के आयोजिते नियमितपत्रकारसम्मेलने प्रकटितवान् यत् वाणिज्यमन्त्री वाङ्ग वेण्टाओ निकटभविष्यत्काले यूरोपस्य भ्रमणं करिष्यति तथा च यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षेण व्यापारायुक्तेन च डोम्ब्रोव्स्की इत्यनेन सह १९ सितम्बर् दिनाङ्के मिलति।विमर्शार्थं वार्तालापं कुर्वन्तु चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणम्।

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य अन्तर्राष्ट्रीय-अर्थशास्त्र-व्यापार-विद्यालयस्य प्राध्यापकः कुई-फन् चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् व्यापार-घर्षणानां निवारणस्य परामर्शः, वार्ता च एकः उपायः अस्ति। यथा, व्यापारनिवारणप्रकरणे व्यापारनिवारणजागृतसंस्थायाः अन्वेषणीयस्य उद्यमस्य च मध्ये वार्ता भवितुं शक्नोति, अथवा द्वयोः सर्वकारयोः मध्ये संचारः परामर्शः च भवितुम् अर्हति

कुई फैन् इत्यनेन उक्तं यत् कदाचित् वार्ताद्वारा व्यापारनिवारणस्य अन्वेषणं मूल्यप्रतिबद्धताभिः न्यूनतममूल्येन वा समाप्तं भवितुम् अर्हति। व्यापारनिवारणानुसन्धानप्रक्रियाभिः सह परामर्शः भवितुं शक्नोति। परन्तु व्यापारनिवारणस्य अन्वेषणं समाप्तं कृत्वा अन्तिमनिर्णयस्य निर्गमनस्य अनन्तरम् अपि तस्य अर्थः परामर्शस्य असफलता, समाप्तिः च न भवति पूर्वं एतादृशाः परिस्थितयः अभवन् यत्र अन्तिमनिर्णयस्य निर्गतस्य अनन्तरं पक्षद्वयं अन्ततः परामर्शद्वारा सम्झौतां प्राप्तवान् ।

यथा, २००४ तमे वर्षे यूरोपीयसङ्घः चीनदेशस्य कास्टिंग्-उत्पादानाम् विषये डम्पिंग-विरोधी अन्वेषणं प्रारब्धवान् । २००५ तमे वर्षे जुलैमासे जारीकृते घोषणायां यूरोपीयसङ्घः अस्मिन् प्रकरणे सकारात्मकं अन्तिमनिर्णयं दत्तवान्, तत्र सम्बद्धेषु चीनीयपदार्थेषु डम्पिंगविरोधीशुल्कं आरोपयितुं च निर्णयं कृतवान् परन्तु अन्तिमनिर्णयस्य अर्धवर्षात् अधिककालानन्तरं चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घः यूरोपीय-आयोगेन सह सम्बद्धानां कम्पनीनां कृते मूल्यप्रतिबद्धतासम्झौतां कृतवान्

कुई फैन् इत्यनेन अपि उक्तं यत् यदा दीर्घकालीनवार्तालापः सम्झौतां न प्राप्नोति तदा पक्षद्वयं मुकदमप्रक्रियासु प्रवेशं कर्तुं शक्नोति यथा, यस्य उद्यमस्य अन्वेषणं भवति, उपायाः च क्रियन्ते, सः देशे स्वस्य घरेलुमुकदममार्गेण न्यायालये अन्वेषणसंस्थायाः विरुद्धं मुकदमान् कर्तुं शक्नोति अन्वेषणस्य अधीनम् अस्ति। अधिकप्रभावयुक्तानां केषाञ्चन प्रकरणानाम् कृते अन्वेषणीयपक्षस्य सर्वकारः व्यापारनिवारणं कार्यान्वितं दलस्य सर्वकारेण सह विश्वव्यापारसंस्थायाः विवादनिराकरणमपि आरभुं शक्नोति विश्वव्यापारसंस्थायाः विवादनिराकरणप्रक्रियायां द्वयोः पक्षयोः प्रथमं परामर्शः करणीयः ततः विशेषज्ञपरिषदः मध्यस्थताप्रक्रियायां प्रवेशः करणीयः । विश्वव्यापारसंस्थायाः विवादनिराकरणप्रक्रियायां एकत्रैव परामर्शस्य सम्भावना वर्तते ।

यथा - १९९० तमे वर्षात् आरभ्य अमेरिका-युरोप-देशयोः परस्परं आरोपः आरब्धः यत् ते स्वस्वविमाननिर्माण-उद्योगेभ्यः अवैध-अनुदानं प्रदत्तवन्तः २००४ तमे वर्षे अक्टोबर्-मासे अमेरिका-देशः यूरोपीयसङ्घः च युगपत् बृहत्विमानानाम् व्यापारसहायता-उपायानां विषये विश्वव्यापारसंस्थायाः समक्षं परामर्श-अनुरोधं प्रदत्तवन्तौ । वार्ता असफलतायाः अनन्तरं १९९२ तमे वर्षे नागरिकविमानव्यापारसम्झौतेन अमेरिकादेशः एकपक्षीयरूपेण निवृत्तः । तस्मिन् एव वर्षे अमेरिकादेशः यूरोपीयसमुदायः च विश्वव्यापारसंस्थायां परस्परं मुकदमान् कृतवन्तौ यत् ते स्वस्वविमानकम्पनीभ्यः अन्यायपूर्वकं अनुदानं दत्तवन्तः

वार्ता-परामर्शः वा, घरेलुमुकदमतन्त्रं वा, विश्वव्यापारसंस्थायाः विवादनिराकरणतन्त्रं वा, ते सर्वे आन्तरिक-उद्यमानां हितस्य रक्षणस्य उपायाः सन्तिकुई फैन् अवदत्।

अतीतानुभवः

लिआङ्ग मिङ्ग् इत्यनेन अपि उक्तं यत् यद्यपि परामर्शस्य समये केचन प्रकरणाः सहमतिम् अवाप्तवन्तः तथापि रियायताः अतीव विशालाः आसन्, अन्ततः तस्य सम्बद्धेषु देशेषु अधिकं प्रतिकूलप्रभावः अभवत् यथा १९८५ तमे वर्षे अमेरिका, जापान इत्यादयः देशाः न्यूयॉर्कनगरे प्लाजा-सम्झौते हस्ताक्षरं कृतवन्तः, येन जापानस्य बुदबुदा अर्थव्यवस्थायाः विस्फोटः जापानं तथाकथिते "नष्टदशके" प्रविष्टवान्

तु ज़िन्क्वान् उक्तवान्, .व्यापारनिवारणपरामर्शेषु वार्तायां च मूलविषयः अन्ततः हितविग्रहः एव भवति ।सः अवदत् यत् - "अमेरिका-युरोपयोः मध्ये बृहत् विमानसहायताविवादप्रकरणं विश्वव्यापारसंस्थायाः विवादनिराकरणप्रकरणम् अस्ति तथा च अन्तरसरकारीपरामर्शस्य अन्तर्गतम् अस्ति। तथापि एषः प्रकरणः दर्शयति यत् व्यापारघर्षणस्य प्रभावीरूपेण समाधानं विश्वव्यापारसंस्थायाः नियमैः वा निर्णयैः वा कर्तुं शक्यते वा इति निर्णयस्य उपरि निर्भरं भवति of each party’s own interests शासनं कुर्वन् उभयपक्षः अद्यापि स्वस्वनीतिं पालयति ।

“अतः यदा विवादे अतिबृहत्हितं भवति तदा परामर्शः भवति चेदपि अन्ते परामर्शः प्रायः औपचारिकता एव भवति, केषुचित् सापेक्षतया च द्रव्यात्मकं परिणामं प्राप्तुं कठिनं भवति लघुव्यापारविवादाः, "सम्बद्धाः देशाः वार्तायां सम्झौतां कर्तुं इच्छुकाः भवेयुः अथवा स्वलघुहितानाम् कारणात् प्रासंगिकनीतीः अपि निवृत्ताः भवेयुः" इति विश्लेषितवान्, "नवीन ऊर्जावाहनानां विषये एतत् डम्पिंगविरोधी अन्वेषणम् न केवलं नवीन ऊर्जावाहन-उद्योगः अपि अन्तर्भवति, एतत् सम्पूर्णं यूरोपीयसङ्घस्य वाहन-उद्योगं प्रभावितं करोति, अतः यूरोपीयसङ्घः अस्मिन् विषये सहजतया रियायतां दातुं न शक्नोति अस्य वार्तायां कठिनतां बहु वर्धयति स्म” इति ।

लिआङ्ग मिंग इत्यनेन विश्लेषितं यत् पूर्वप्रकरणेभ्यः, वार्ताद्वारा सम्झौतां प्राप्तुं स्थितिं च न्याय्य, प्रकरणस्य समाप्त्यर्थं विविधाः उपायाः सन्ति, ये सर्वे प्रत्येकस्य प्रकरणस्य लक्षणानाम् आधारेण सन्ति, एकीकृतं प्रतिरूपं नास्ति यस्य प्रतिलिपिः कर्तुं शक्यते "व्यापार-उपाय-अनुसन्धान-प्रकरणानाम् विभिन्नरीत्या कार्यान्वयनम् सामान्यम् अस्ति। एतानि सर्वाणि प्रकरणस्य एव विशेष-परिस्थित्याधारित-सामान्य-प्रतिक्रियाः सन्ति। प्रभाव-कारक-कारकेषु अन्तर्राष्ट्रीय-विपण्ये आपूर्ति-माङ्ग-स्थितिः, मूल्यस्य उतार-चढावः इत्यादयः कारकाः सन्ति , तथा च तदनन्तरं विकासाः परिवर्तनानि च इत्यादयः।" अधिकतम विस्तार।चीन-यूरोपीयसङ्घस्य व्यापार-उपचार-वार्तालापः एषा सरल-वार्तालापः नास्ति वार्ता-प्रक्रिया कठिन-दीर्घकालीन-वार्तालापः भविष्यति, न च चीन-देशस्य राष्ट्रिय-निगम-हितस्य विषये अनुचित-समझौताः | प्रमुखविषयेषु न त्यक्ष्यति。”

"व्यापारघर्षणस्य उच्चप्रसङ्गस्य कालः" ।

१३ दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् २० अगस्तदिनाङ्के ९ सितम्बर् दिनाङ्के च यूरोपीय-आयोगेन यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणस्य अन्तिमनिर्णयं द्विवारं प्रकाशितः, उच्चकरदराणां निर्णयं च कृत्वा गलत्-पद्धतिं निरन्तरं कृतवान् चीनदेशः एतत् सहमतः वा स्वीकुर्वितुं वा न शक्नोति, परन्तु सः सर्वदा अत्यन्तं निष्कपटतां धारयति, संवादपरामर्शद्वारा घर्षणानाम् सम्यक् समाधानार्थं च परिश्रमं कृतवान्

प्रवक्ता प्रकटितवान् यत् यदा चीनदेशः यूरोपीयसङ्घः च 22 जून दिनाङ्के यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणे परामर्शं प्रारब्धवन्तौ तदा आरभ्य उभयपक्षयोः कार्यदलैः दशाधिकपरिक्रमणानि गहनतया कृताः तथा यूरोपीयसङ्घं प्रति प्रमाणानि, तथा च लचीलाः उपायाः प्रस्ताविताः। परन्तु एकतः यूरोपीयपक्षः संवादद्वारा विषयस्य समाधानं कर्तुं इच्छति इति दावान् अकरोत्, परन्तु अपरतः चीनीयप्रस्तावस्य शीघ्रं संक्षेपेण च अङ्गीकृतवान्, कदापि विशिष्टं प्रतिकारं न दत्तवान्, यत् तस्य निष्कपटतां प्रतिबिम्बयितुं सर्वथा असफलः अभवत् अर्धमार्गे परस्परं मिलने । यदि अन्ते परामर्शाः सहमतिम् न प्राप्नुवन्ति तर्हि उत्तरदायित्वं सम्पूर्णतया यूरोपीयपक्षस्य एव भवति ।

प्रवक्ता अवदत् यत् अगस्तमासस्य २४ दिनाङ्के चीनीय-उद्योगेन अस्य प्रकरणस्य अन्वेषणप्रक्रियायाः समयसीमायाः अन्तः मूल्यप्रतिबद्धतासमाधानं प्रस्तावितं, यूरोपीयपक्षस्य माङ्गल्याः पूर्णतया विचारं कृत्वा अधिकतमं लचीलतां प्रदर्शयन्। चीनीय-उद्योगेन उक्तं यत् तस्य मूल्य-प्रतिबद्धता-प्रस्तावाः पूर्णतया अनुरूपाः प्रवर्तनीयाः च सन्ति, तथा च सर्वेषां तान्त्रिक-विषयाणां समाधानं परामर्शद्वारा संयुक्तरूपेण कर्तुं शक्यते इति। एतत् अवगम्यते यत् यूरोपीयसङ्घस्य अनेकाः सदस्यराज्याः अपि मूल्यप्रतिबद्धतासमाधानस्य विषये अधिका रुचिं दर्शितवन्तः। यूरोपीय-आयोगस्य विस्तृत-मूल्यांकनं विना प्रासंगिक-योजनायाः अस्वीकारः न केवलं चीनीय-उद्योगस्य निरन्तर-सहकार्यस्य विश्वासं क्षीणं करोति, अपितु यूरोपीय-सङ्घस्य सदस्य-राज्यानां अपेक्षाभिः सह अपि असङ्गतम्, अपि च तस्य सार्वजनिक-वक्तव्येन सह असङ्गतम् यत् सः अस्य प्रकरणस्य समाधानं कर्तुं आशास्ति | संवादद्वारा।

अन्तर्राष्ट्रीयनिवेशस्य प्रवर्धनार्थं चीनपरिषदः उपाध्यक्षः झोउ जिओयन् चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् वर्तमानस्य अन्तर्राष्ट्रीयस्थितेः आधारेण भूराजनीतिः सुरक्षाकारकाणां च अर्थव्यवस्थायां वर्धमानः प्रभावः भवति, आर्थिकव्यापारक्षेत्रं च मुख्ययुद्धक्षेत्रम्" केषाञ्चन देशानाम् कृते प्रतियोगिनां दमनार्थं सामरिकलाभान् अन्वेष्टुं च। ". अमेरिका चीनदेशं सामरिकप्रतियोगिनं मन्यते, तस्य मित्रराष्ट्रैः सह सहकार्यं कृत्वा चीनदेशेन सह "सम्बन्धविच्छेदनं, कटनं च" निरन्तरं करोति, चीनदेशे "जोखिमान् दूरीकर्तुं" "निर्भरतां न्यूनीकर्तुं" च प्रक्रियां त्वरयति, तस्य अभिप्रायः च contain चीनस्य विकासः अधिकाधिकं स्पष्टः अभवत्। अस्मिन् सामान्यवातावरणे मम देशस्य, अमेरिका-देशस्य, पाश्चात्य-देशानां च कृते परामर्श-वार्तालाप-द्वारा प्रमुख-व्यापार-घर्षणानां सफलतया समाधानं महत्त्वपूर्णतया अधिकं कठिनं जातम् |.

सा अवदत्- "सम्प्रति अस्माकं देशः व्यापारघर्षणस्य उच्चप्रसङ्गस्य कालखण्डे अस्ति। केषाञ्चन व्यापारघर्षणप्रकरणानाम् कृते यदि पक्षद्वयं अन्ततः गहनसञ्चारस्य, निष्कपटपरामर्शस्य च आधारेण समस्यायाः समाधानं प्राप्तुं शक्नोति, उदाहरणार्थं, द्वारा मूल्यप्रतिबद्धता इत्यादिद्वारा प्रकरणं समापनम्, अवश्यं साधु, परन्तु यदि परपक्षः अत्यधिकं मूल्यं गृह्णाति, अयुक्तानि वा अनुचितानि वा आग्रहाणि करोति तर्हि अपेक्षितानि परिणामानि प्राप्तुं न शक्यन्ते इति सामान्यम्

कुई फैन् इत्यनेन उक्तं यत् अस्मिन् वर्षे अस्माकं देशः अधिकव्यापारघर्षणानां सम्मुखीभवति, स्थितिः च अधिका तीव्रा अस्ति। विशेषतः केषुचित् महत्त्वपूर्णेषु उद्योगेषु केचन देशाः मिलित्वा मम विरुद्धं उपायं कृतवन्तः। आर्थिककारकाः केचन अ-आर्थिककारकाः च सन्ति । "एतस्याः स्थितिः सम्मुखे अस्माभिः शान्ततया व्यवहारः करणीयः, विशिष्टस्थितेः विश्लेषणं च कर्तव्यम्। केषुचित् सन्दर्भेषु, यथा चीनीय-उत्पादानाम् उपरि अन्वेषणं, प्रमाणं, आधारं वा विना मनमाना शुल्कं आरोपयितुं, एतत् विश्वव्यापारसंस्थायाः नियमानाम् स्पष्टं उल्लङ्घनम् अस्ति। . in तदतिरिक्तं केचन परिस्थितयः सन्ति यत्र विश्वव्यापारसंस्थायाः अनुमतस्य व्यापारनिवारणतन्त्रस्य दुरुपयोगः भवति ।चीनदेशस्य परामर्शेन वार्तायां च समस्यानां समाधानं कर्तुं निष्कपटता, विविधसाधनेन स्वस्य निगमहितस्य रक्षणस्य दृढनिश्चयः च अस्ति. " इति ।

कुई फैन् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् चीनदेशः विश्वस्य बृहत्तमः मालस्य निर्यातकः अस्ति तथा च बृहत्तमः निर्माणदेशः तदनुरूपं व्यापारोपचारस्य अन्वेषणस्य आवृत्तिः अपि तुल्यकालिकरूपेण अधिका अस्ति। परन्तु एतेषां घर्षणानां कारणात् चीनस्य विदेशव्यापारस्य विकासे मौलिकरूपेण बाधा न अभवत् । अन्तिमेषु वर्षेषु मम देशस्य विदेशव्यापारपरिमाणस्य अनुपातः सामान्यतया वर्धितः अस्ति । चीनस्य कृते व्यापारशक्तिः भवितुं रणनीतिं अधिकं कार्यान्वितव्यं तथा च गुणवत्तायाः सह विजयस्य आग्रहः करणीयः तस्मिन् एव काले घरेलुसुधारं गभीरं कर्तुं, प्रतिस्पर्धाक्रमं अनुकूलितुं, वैश्विकमूल्यशृङ्खलायाः मध्य-उच्च-अन्तं यावत् गन्तव्यम् | , तथा लाभं न वर्धयित्वा वृद्धिवृद्धेः स्थितिं विपर्ययति। अस्माभिः बृहत् घरेलुविपण्ये अवलम्बितव्यं, अभिनवविकासस्य अवधारणायाः पालनम्, नूतनविकासप्रतिमानस्य निर्माणं त्वरयितव्यं, अन्तर्राष्ट्रीयप्रतियोगितायां नूतनानां लाभानाम् निर्माणं च करणीयम् |.

तु ज़िन्क्वान् इत्यस्य मतं यत् अस्मिन् स्तरे अपि यूरोपीयसङ्घः चिन्तितः अथवा अनिच्छुकः भवेत्, परन्तु दीर्घकालं यावत् नूतनाः ऊर्जावाहनानि अद्यापि व्यापकसंभावनायुक्तः उद्योगः, विपण्यं च अस्ति चीनीयकम्पनयः अस्मिन् क्षेत्रे विशेषतः विद्युत्वाहनेषु प्रथमगतिलाभं प्राप्तवन्तः, चीनस्य आन्तरिकविपण्यं च विशालं वर्तते, अद्यापि वृद्ध्यर्थं बहु स्थानं वर्तते। प्रौद्योगिक्याः, व्यय-प्रभावशीलतायाः अन्येषु पक्षेषु च स्वक्षमतासु निरन्तरं सुधारं कृत्वा चीनीयकम्पनयः स्वं अधिकं सुदृढं कर्तुं शक्नुवन्ति, अन्ते च उत्तमविकासं प्राप्तुं शक्नुवन्ति