समाचारं

आगामिवर्षे एच् बी एम इत्यस्य अतिआपूर्तिः भविष्यति वा? एजेन्सी चेतावनी : उत्पादनक्षमतायाः आधा भागः विक्रेतुं न शक्यते

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" सितम्बर १४ एच् बी एम इत्यस्य क्षमतायाः अभावः बहुकालपूर्वं गतः इव दृश्यते, अतिक्षमतायाः अपेक्षाः च पूर्वमेव आगताः सन्ति ।

अधुना एव बीएनपी परिबास् इत्यस्य प्रतिभूतिशाखा एक्साने बीएनपी परिबास् इत्यनेन माइक्रोन् इत्यस्य रेटिंग् महती न्यूनीकृता ।प्रत्यक्षतया आउटपरफॉर्म इत्यस्मात् अण्डरपरफॉर्म् इत्यस्मै न्यूनीकृतम्, लक्ष्यमूल्यं च १४० अमेरिकीडॉलर् तः ६७ अमेरिकीडॉलर् यावत् अर्धभागे कटितम् ।, कारणं hbm इत्यस्य अतिक्षमतायाः विषये चिन्ता अस्ति तथा च पारम्परिक dram मूल्यनिर्धारणे प्रभावः अस्ति ।

बैंकेन अवलोकितं यत् एचबीएम-अति-आपूर्ति-कारणात् डीआरएएम-मूल्यानि अपेक्षितापेक्षया शीघ्रं सम्यक् अभवन्, येन व्यापक-डीआरएएम-विपण्ये न्यूनता भवितुम् अर्हति

अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य समाप्तेः पूर्वं एच् बी एम इत्यस्य उत्पादनक्षमता माङ्गं महत्त्वपूर्णतया अतिक्रमयिष्यति, येन मूल्यानि अधिकं दमनं भविष्यति:२०२४ तमस्य वर्षस्य अन्ते एच् बी एम इत्यस्य स्थापिता मासिकवेफर-उत्पादनक्षमता ३१५,००० वेफर-पर्यन्तं प्राप्ता अस्ति, २०२५ तमे वर्षे च प्रायः ४,००,००० वेफर-पर्यन्तं गमिष्यति - यदा तु तस्मिन् एव काले १६८,००० वेफर-माङ्गं भवति, यत् आपूर्तिस्य १/२ भागः अपि नास्ति

exane bnp paribas इत्यनेन अग्रे दर्शितं यत् 2025 तमवर्षपर्यन्तं micron इत्यस्य प्रदर्शनं अन्येषां ai अर्धचालकनिर्मातृणां अपेक्षया पश्चात् भविष्यति यत् hbm इत्यस्य अतिआपूर्तिः micron इत्यस्य मेमोरी चिप्स् इत्यस्य औसतविक्रयमूल्यं न्यूनीकृतवती अस्ति तथा च यदि micron इत्यस्य मेमोरी चिप्स् इत्यस्य मूल्यं न्यूनीकरोति result, , स्टॉकमूल्यं $67 मूल्यलक्ष्यात् अधः अपि पतितुं शक्नोति।

एसके हाइनिक्स तथा माइक्रोन् इत्यनेन पूर्वं उल्लेखः कृतः यत् २०२४ तमे वर्षे एच् बी एम इत्यस्य सर्वाणि उत्पादनक्षमता विक्रीतवती अस्ति, तथा च २०२५ तमे वर्षे उत्पादनक्षमता मूलतः आवंटिता अस्ति एसके हाइनिक्स इत्यनेन अपि उक्तं यत् आदेशस्य दृश्यता २०२६ तमे वर्षे प्रथमत्रिमासे प्राप्तुं शक्नोति;

जूनमासे हुआफु सिक्योरिटीज इत्यस्य शोधप्रतिवेदने सूचितं यत् अनुमानानुसारं २०२४ तमे वर्षे २०२५ तमे वर्षे च एचबीएम-माङ्गं दुगुणं भविष्यति ।२०२५ तमे वर्षे माङ्गलिका २.०८ अरब जीबी यावत् भविष्यति इति अपेक्षा अस्ति, समग्ररूपेण च विपण्यस्य आकारः ३१.१ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति एच् बी एम तथा जीपीयू प्रेषणयोः समयान्तरं तथा जीपीयू निर्मातृभिः एच् बी एम इन्वेण्ट्री बिल्डअपं विचार्य, यद्यपि मूलकारखाना बृहत्परिमाणेन उत्पादनस्य विस्तारं करोति तथापि भविष्ये एच् बी एम इत्यस्य दीर्घकालं यावत् अभावः भविष्यति अस्य आधारेण अस्मिन् वर्षे द्वितीयत्रिमासे मूलकारखाने २०२५ तमे वर्षे एच् बी एम इत्यस्य मूल्यानां वार्ता कृता, प्रारम्भे च मूल्यं ५ तः १०% यावत् वर्धितम् अस्ति ।

तत् उल्लेखनीयम्एच् बी एम इत्यस्य मुख्यग्राहकेषु अन्यतमः इति नाम्ना एनविडिया इत्यस्य जीपीयू माङ्गल्यः एच् बी एम इत्यस्य माङ्गं अपि किञ्चित्पर्यन्तं प्रभावितं करिष्यति ।

हुआङ्ग रेन्क्सन् इत्यनेन अस्मिन् सप्ताहे पूर्वमेव "आश्वासनं" प्रदत्तम् अस्ति यत् सः गोल्डमैन् सैच्स् प्रौद्योगिकीसम्मेलने अवदत् यत्, "माङ्गलिका (लोकप्रियचिप् उत्पादानाम्) अतीव प्रबलम् अस्ति। सर्वे प्रथमं तत् प्राप्तुं आशां कुर्वन्ति, सर्वे च आदेशं दातुम् इच्छन्ति most. ." सः अपि अवदत् यत् नवीनतमपीढीयाः ब्लैकवेल् चिप्स् इत्यस्य ग्राहकानाम् आग्रहः प्रबलः अस्ति, "इदं खलु अतीव कठिनम् अस्ति, वयं च यथाशक्ति प्रयत्नशीलाः स्मः।"

समग्रतया वर्तमानपरिस्थितौ "एचबीएम अतिक्षमता" इति चेतावनीम् अयच्छत् प्रथमा संस्था इति प्रतीयते।

परन्तु एतत् स्वीकारणीयं यत् अर्धचालकाः एकः अत्यन्तं चक्रीयः उद्योगः अस्ति "माङ्गस्य विस्फोटः, मालस्य अभावः मूल्यवृद्धिः च, निवेशः, उत्पादनस्य विस्तारः च" इति ऊर्ध्वगामिचक्रस्य अनन्तरं प्रायः "माङ्गस्य संकुचनं, अतिक्षमता" इति चक्रं भवति , मूल्यानि च पतन्ति". एच् बी एम कृते मन्दतायाः चक्रात् बहिः गन्तुं कठिनम् अस्ति। इदानीं प्रथमा अलार्मघण्टा ध्वनितवती तदा किं वास्तवमेव विपर्ययः आगच्छति ? निवेशकाः उत्तरं प्रतीक्षन्ते।

(विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)
प्रतिवेदन/प्रतिक्रिया