समाचारं

विश्वव्यापारसंस्थायाः संगोष्ठी हरित औद्योगिकनीतीनां वैश्विकप्रभावेषु, चुनौतीषु च केन्द्रीभूता अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जिनेवा, सितम्बर १३ (रिपोर्टरः चेन् बिन्जी) विश्वव्यापारसङ्गठनस्य २०२४ सार्वजनिकमञ्चस्य समये अन्तर्राष्ट्रीयमुद्राकोषेन (imf) १३ दिनाङ्के स्विट्ज़र्ल्याण्ड्देशस्य जिनेवानगरे "हरित औद्योगिकनीतिः" इति विषये संगोष्ठी आयोजिता।
imf-विशेषज्ञाः संगोष्ठ्यां सूचितवन्तः यत् जलवायुपरिवर्तनस्य सम्बोधनं देशानाम् औद्योगिकनीतीनां कार्यान्वयनार्थं अन्तिमेषु वर्षेषु महत्त्वपूर्णा प्रेरणा अभवत्। imf इत्यनेन स्वदेशस्य पर्यवेक्षणे औद्योगिकनीतीनां पर्यवेक्षणं सुदृढं कृतम् अस्ति तथा च प्रस्तावः कृतः यत् हरित औद्योगिकनीतीनां निर्माणे मार्गदर्शकसिद्धान्तानां अनुसरणं करणीयम्, यत्र विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं, पारदर्शितायाः सुदृढीकरणं, अन्तर्राष्ट्रीयसमन्वयः इत्यादयः सन्ति
विश्वव्यापारसंस्थायाः चीनस्य स्थायीप्रतिनिधिः ली चेङ्गाङ्गः अवदत् यत् हरित-आर्थिक-परिवर्तनं केवलं विपण्यशक्तैः एव न सम्भवति, अतः सर्वकारेण समर्थननीतीनां श्रृङ्खलां प्रवर्तयितुं आवश्यकम् अस्ति। अनुदानं औद्योगिकनीतेः महत्त्वपूर्णः भागः अस्ति, परन्तु अनुदानस्य अतिनिर्भरतायाः कारणेन संसाधनानाम् दुरुपयोगः, राजकोषीय-अपव्ययः च भवितुम् अर्हति । यदि हरित औद्योगिकनीतयः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनेन कार्यान्विताः भवन्ति तर्हि अन्तर्राष्ट्रीयव्यापारं निवेशं च विकृतं करिष्यति, बहुपक्षीयव्यापारव्यवस्थायां प्रभावं जनयिष्यति, हरितपरिवर्तनं प्राप्तुं विकासशीलदेशानां प्रयत्नानाम् हानिः भविष्यति
ली चेङ्गगङ्गः हरित-औद्योगिकनीतीनां कार्यान्वयनस्य चीनस्य प्रासंगिक-अनुभवं साझां कृतवान्, यत्र दृढ-लक्ष्याणि स्थिर-अपेक्षाणां च निर्धारणं, बाजार-विफलतानां समाधानं, सर्वप्रकारस्य बाजार-क्रीडकानां समानरूपेण व्यवहारः, अनुदान-व्यवस्थायाः तर्कसंगतरूपेण परिकल्पना, तथा च सुनिश्चितं भवति यत् अनुदानं विश्वव्यापारसंस्थायाः अनुपालन-मूल्यांकनस्य माध्यमेन विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं करोति इति सुनिश्चितं करोति . सः चीनस्य नूतनस्य ऊर्जा-उद्योगस्य विकासः मुक्ततायाः, मुक्तव्यापारस्य समर्थनस्य, विश्वव्यापारसंस्थायाः नियमानाम् आदरस्य च उत्पादः इति बोधितवान् ।
विश्वव्यापारसंस्थायाः, जेनेवानगरे संयुक्तराष्ट्रसङ्घस्य कार्यालये च ब्रिटिशराजदूतः सिमोन मेन्ले इत्यनेन उक्तं यत् हरित औद्योगिकनीतिः आवश्यकी, परन्तु तस्याः कार्यान्वयनम् सुलभं नास्ति। तस्य नकारात्मकप्रभावं न्यूनीकर्तुं प्रासंगिकनीतयः विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं कुर्वन्ति इति सुनिश्चितं कर्तुं आवश्यकम् ।
प्रतिभागिनः सहमताः यत् विश्वव्यापारसंस्थायाः सदस्येभ्यः हरित-उद्योगेषु सीमापार-निवेशं प्रवर्धयितुं न्यून-कार्बन-प्रौद्योगिकीनां पर्यावरण-उत्पादानाम् च सीमापार-प्रवाहं प्रवर्धयितुं हरित-औद्योगिक-नीति-विषयेषु बहुपक्षीय-संवादं सहकार्यं च सुदृढं कर्तुं आवश्यकता वर्तते |. अस्मिन् विषये विकासाय निवेशसुविधासम्झौता, पर्यावरणीयउत्पादानाम् व्यापारस्य उदारीकरणं, विश्वव्यापारसंस्थायाः अनुदाननियमानां अद्यतनीकरणं च सर्वे अतीव महत्त्वपूर्णाः नीतिसाधनाः सन्ति
प्रतिवेदन/प्रतिक्रिया