समाचारं

श्रमिकस्य अभावस्य सामनां कुर्वन् जापानदेशः आप्रवासिनः प्रति पश्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव संवाददाता जापानदेशं गन्तुं वार्षिकावकाशस्य उपयोगं कृतवान् तथा च एकां घटनां अवलोकितवान् यत् ये दर्शनार्थं जापानदेशं गच्छन्ति तेषां अतिरिक्तं जापानदेशे कार्यं कुर्वतां विदेशिनां संख्या वर्धमाना अस्ति, विशेषतः सेवाउद्योगे तेषु बहवः स्पष्टतया भवितुम् अर्हन्ति दक्षिणपूर्व एशियातः तेषां रूपेण दृष्टाः अन्येभ्यः पूर्व एशियादेशेभ्यः बहवः जनाः जापानीसुपरमार्केट्-विक्रय-भण्डारेषु सेवा-कार्यं कुर्वन्ति । जापानस्य आन्तरिककार्याणां संचारमन्त्रालयेन जुलैमासे प्रकाशितानां नवीनतमजनसंख्यादत्तांशैः ज्ञातं यत् जापानदेशे निवसतां विदेशिनां कुलसंख्या ३३.२ लक्षं अधिका अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ३३०,००० इत्येव वृद्धिः अभवत् ३० लक्षं यावत् अस्य सर्वेक्षणस्य आँकडा उपलब्धा आसीत् । तेषु कार्यवयोवृद्धजनसंख्या कुलविदेशीयजनसंख्यायाः ८५.२२% भागः अस्ति । जापानस्य श्रमस्य अन्तरं पूरयितुं विदेशेषु श्रमः महत्त्वपूर्णः पूरकः अभवत् इति द्रष्टुं शक्यते ।

यथा जापानस्य जन्मदरः निरन्तरं न्यूनः भवति (कुलप्रजननदरः ऐतिहासिकनिम्नतमं १.२६ यावत् पतितः) तथा च वृद्धत्वं गम्भीरं भवति (६५ वर्षाणाम् अधिकवयस्कानाम् जापानस्य जनसंख्यायाः अनुपातः २०२३ तमे वर्षे २९.३८% यावत् भविष्यति), तथैव श्रमिकस्य अभावः बाध्यः भवति जापानस्य आर्थिकविकासः। जापानी मीडिया-रिपोर्ट्-अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं जापानस्य सम्पूर्णे उद्योगे ५१.०% कम्पनीनां मतं यत् विशेषतः आँकडा-सूचना-उद्योगे सिस्टम्-इञ्जिनीयरानाम् अभावः ७१.९% यावत् अस्ति, यत् सर्वाधिकं प्रभावितः क्षेत्रः इति वक्तुं शक्यते तदनन्तरं रोजगार एजेन्सी उद्योगः ५८.६% अस्ति । इम्पेरियल् डाटाबेस् इत्यस्य निष्कर्षानुसारं जापानी-देशस्य लघु-मध्यम-आकारस्य उद्यमानाम् द्वितीयतृतीयाधिकाः श्रमिक-अभावस्य सामनां कुर्वन्ति, येन २०२३ तमे वर्षे श्रमिक-अभावस्य कारणेन कम्पनीनां दिवालियापनस्य अभिलेखः अधिकः भविष्यति अवश्यं ज्ञातव्यं यत् जापानीजनाः स्वस्य पारम्परिक-ऐतिहासिक-मानसिकतायाः कारणात् आप्रवासिनः प्रति किञ्चित्पर्यन्तं अत्यन्तं सावधानाः अपि च सन्ति फलतः जापानदेशः अद्यापि स्पष्टा आप्रवासननीतिं न निर्गतवान्, केवलं तस्य योग्यतासु एव केन्द्रितः अस्ति विदेशिनां जापानदेशे स्थातुं नीतयः व्यवस्थाः च निर्मिताः सन्ति।

यद्यपि जापानस्य नीतिः आप्रवासिनः प्रवेशाय न प्रोत्साहयति तथापि तस्य आर्थिकविकासाय तात्कालिकरूपेण अधिकश्रमस्य आवश्यकता वर्तते । पूर्वं जापानी-सर्वकारेण विदेशीयश्रमिकाणां प्रतिबन्धान् शिथिलं कर्तुं प्रयत्नः कृतः, अल्पकालीन-मध्यमकालीन-युवानां विदेशीय-श्रमिकाणां बहूनां संख्यां प्रवर्तयित्वा देशस्य श्रम-अभाव-समस्यां किञ्चित्पर्यन्तं न्यूनीकर्तुं प्रयत्नः कृतः जापानदेशेन जापानदेशे कार्यं कर्तुं विदेशिनां नियुक्त्यर्थं १९९३ तमे वर्षे "तकनीकी-इण्टर्न्शिप्-प्रणाली" स्थापिता । परन्तु अस्याः व्यवस्थायाः अन्तर्गतं जापानदेशम् आगच्छन्तः विदेशीयाः श्रमिकाः कार्यस्य स्थितिः दुर्बलः, वेतनस्य शोषणं, व्यक्तिगतस्वतन्त्रतायाः गारण्टी नास्ति, कार्यकालः च सीमितः भवति यद्यपि ते कियत् अपि परिश्रमं वा उत्तमं वा कार्यं कुर्वन्ति तथापि ते जापानदेशे दीर्घकालं यावत् (ऊर्ध्वं) कार्यं कर्तुं न शक्नुवन्ति ३ वर्षाणि यावत्)। "तकनीकी-इण्टर्नशिप-प्रणाल्याः" वास्तविक-सञ्चालने विविध-अभावान् दृष्ट्वा जापानी-सर्वकारेण २०१७ तमे वर्षे परिवर्तनं कृतम्, न केवलं कार्यकालः ५ वर्षाणि यावत् विस्तारितः, अपितु "कौशल-योग्यता-प्रमाणपत्रं" प्राप्तानां उत्कृष्टानां श्रमिकाणां अनुमतिः अपि दत्ता । कार्यवीजायाः आवेदनं कर्तुं, तथा च तेषां अनुमतिं दत्त्वा स्वपरिवारस्य सदस्यान् जापानदेशं आनयन्तु।

२०१८ तमे वर्षे जापानी-स्वास्थ्य-श्रम-कल्याण-मन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०१४ तः २०१८ पर्यन्तं चतुर्वर्षेषु विदेशीयश्रमिकाणां संख्यायां तीव्रगत्या वृद्धिः अभवत्, यत् प्रायः १०८४ मिलियनं यावत् अभवत्, यत् चतुर्वर्षेषु प्रायः ४,००,००० इत्येव वृद्धिः अभवत् विभिन्नेषु उद्योगेषु किञ्चित्पर्यन्तं अभावः।

विदेशीयश्रमिकाणां वृद्धिः व्यवस्थायाः परिवर्तनस्य कारणेन अंशतः अस्ति, परन्तु अद्यापि विदेशीयश्रमिकाणां आकर्षणार्थं प्रभावी दीर्घकालीनसमाधानं नास्ति

यथा, यद्यपि जापानदेशेन १९९१ तमे वर्षे सार्वजनिकविद्यालयेषु विदेशीयशिक्षकाणां नियुक्तिः निषिद्धाः प्रासंगिकाः प्रावधानाः समाप्ताः, तथापि बहवः विदेशीयाः शिक्षकाः केवलं पूर्णकालिकव्याख्यातरूपेण एव कार्यं कर्तुं शक्नुवन्ति, तेषां वरिष्ठपदं धारयितुं अनुमतिः नास्ति तदतिरिक्तं बहवः स्थानीयसरकाराः विदेशिनां रोजगारपरीक्षां दातुं न अनुमन्यन्ते, यत्र अपि स्थानीयसरकाराः विदेशिनां नियुक्तिं कर्तुं शक्नुवन्ति तत्र अपि ते केवलं कतिपयेषु क्षेत्रेषु कार्यं कर्तुं शक्नुवन्ति

२०१९ तमस्य वर्षस्य एप्रिलमासे जापानदेशेन विदेशीयश्रमिकाणां जापानदेशे प्रवेशे प्रतिबन्धाः अधिकं शिथिलाः अभवन् । २०२३ तमस्य वर्षस्य एप्रिलमासे जापानदेशेन "भविष्यसृष्टिप्रतिभाप्रणाली" तथा "विशेषतः उच्चप्रतिभाप्रणाली" प्रारब्धवती यत् अस्मिन् वर्षे एप्रिलमासस्य प्रथमदिनात् आरभ्य "डिजिटल खानाबदोश" वीजाव्यवस्था कार्यान्वितवती यत् तत्र संलग्नानाम् विदेशिनां आकर्षणं भवति अन्तर्राष्ट्रीयदूरवासः जनाः सुविधां ददति। एतत् वीजा धारयन्तः जनाः स्वपत्न्या सह बालकैः सह षड्मासान् यावत् जापानदेशे स्थातुं शक्नुवन्ति । निवासस्य शर्ताः सन्ति यत् आवेदकाः जापानदेशे निवासकाले जीवनस्य गुणवत्तां स्वास्थ्यसंरक्षणं च सुनिश्चित्य न्यूनातिन्यूनं एककोटि येन वार्षिकआयस्य प्रमाणं दातव्यं तथा च न्यूनातिन्यूनं एककोटि येन निजीचिकित्सबीमा क्रेतव्याः। अमेरिका, आस्ट्रेलिया, जर्मनी, फ्रान्स, दक्षिणकोरिया, हाङ्गकाङ्ग, चीन, ताइवान, चीन च सन्ति ।

अस्मिन् वर्षे जूनमासस्य १४ दिनाङ्के जापानीसंसदः "आप्रवासननियन्त्रणं शरणार्थीमान्यताकानूनं च" संशोधनस्य समीक्षां कृत्वा अनुमोदनं कृतवती, "तकनीकी प्रशिक्षुप्रशिक्षणव्यवस्था" पूर्णतया समाप्तवती, या राष्ट्रियस्थितौ अनुकूला नासीत्, "प्रशिक्षणरोजगारः" च स्थापिता व्यवस्था।" नवीनव्यवस्थायाः मुख्यं उद्देश्यं पूर्वकालस्य निम्नस्तरीयानाम् "अभ्यासार्थीनां" स्थाने कतिपयानां तकनीकीकौशलयुक्तानां तकनीकीकर्मचारिणां सक्रियरूपेण नियुक्तिः भवति नवीनव्यवस्थायां नियमः अस्ति यत् ये विदेशीयाः श्रमिकाः जापानदेशे कार्यं कृत्वा त्रयः वर्षाणि यावत् कस्मिंश्चित् कौशले निपुणतां प्राप्तवन्तः ते "निर्दिष्टकौशलसंख्या १" वीजायाः कृते आवेदनं कर्तुं शक्नुवन्ति तथा च जापानीकर्मचारिणां समानकार्यस्य सामाजिकसुरक्षायाः चिकित्साबीमायाः च समानवेतनं भोक्तुं शक्नुवन्ति अस्य आधारेण, ते "विशेषकौशलक्रमाङ्कः १" वीजायाः आवेदनाय पात्राः सन्ति, तथा च परिवारस्य सदस्यान् जापानदेशं आनेतुं शक्नुवन्ति।

जापानदेशे विदेशीयश्रमिकाणां संख्या सम्प्रति २० लक्षं अधिका अस्ति, यत् २०२२ तमे वर्षात् १२.४% वृद्धिः अस्ति।विदेशीयश्रमिकाः शनैः शनैः जापानस्य एकराष्ट्रस्य मुखं परिवर्तयन्ति इति वक्तुं शक्यते यथा संवाददाता अवलोकितवान्, भवेत् जापानस्य वीथिषु वा the workplace अधिकाधिकाः विदेशिनः दर्शयन्ति। उद्योगस्य अन्तःस्थजनानाम् अनुमानं यत् जापानदेशस्य ११ मिलियनश्रमान्तरस्य पूरकत्वेन २०४० तमवर्षपर्यन्तं प्रतिवर्षं न्यूनातिन्यूनं ६४७,००० विदेशीयप्रवासिनः आवश्यकाः भविष्यन्ति । सैकैक्यो इति मानवसंसाधनकम्पन्योः प्रभारी व्यक्तिः अवदत् यत् जापानदेशः एतादृशे युगे प्रविशति यस्मिन् आप्रवासिनः बृहत्रूपेण प्रवेशस्य आवश्यकता वर्तते वर्तमानकाले केषाञ्चन लघुनियमानां नियमानाञ्च प्रवर्तनं श्रमविपण्यस्य आवश्यकतानां पूर्तये दूरम् अस्ति।

□ संवाददाता लु हांग

प्रतिवेदन/प्रतिक्रिया