समाचारं

अमेरिकादेशः वेनेजुएलादेशे नूतनानि प्रतिबन्धानि स्थापयति, संयुक्तराष्ट्रसङ्घः च स्वस्थानं प्रकटयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १३ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्सी फ्रांस्-प्रेस् इत्यस्य 12 सितम्बरदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं वेनेजुएलादेशेन "अत्यन्तं दृढनिश्चयेन" राष्ट्रपतिमदुरो इत्यस्य समीपस्थानां १६ अधिकारिणां उपरि अमेरिकीप्रतिबन्धान् स्वीकुर्वितुं नकारितम् निर्वाचनस्य संचालनम्।
प्रतिवेदनानुसारं वेनेजुएलादेशस्य विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् "वेनेजुएलादेशः अत्यन्तं दृढतया अङ्गीकुर्वति यत् वेनेजुएलाविरुद्धं संयुक्तराज्यसर्वकारेण कृतस्य नूतनस्य आक्रामकतायाः अपराधस्य अर्थात् एकपक्षीयस्य, अनुचितस्य, अवैधस्य च जबरदस्तीपरिहारस्य कार्यान्वयनम्" इति अधिकारिणां समूहः” इति ।
वक्तव्ये उक्तं यत् वाशिङ्गटनेन "पुनः अन्तर्राष्ट्रीयकानूनस्य, जनानां आत्मनिर्णयस्य, वेनेजुएलादेशस्य जनानां लोकतान्त्रिकइच्छायाः च पूर्णा अवहेलना दर्शिता। एतत् स्थूलं कार्यम् अस्ति।
ईएफई-अनुसारं संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यस्य मतं यत् वेनेजुएला-राष्ट्रपतिस्य मदुरो-महोदयस्य १६ वरिष्ठाधिकारिणां उपरि अमेरिकी-सर्वकारेण नूतनानि प्रतिबन्धानि कृत्वा वेनेजुएला यस्मिन् राजनैतिक-संकटेन फसति तस्मात् बहिः गन्तुं मार्गं अन्वेष्टुं न साहाय्यं करिष्यति |.
"अहं न मन्ये यत् एतत् सहायकं भविष्यति" इति गुटेरेस् इत्यस्य प्रवक्ता स्टीफन् दुजारिक् अवदत् । (संकलित/सु जियावेई, झाओ केक्सिन)
प्रतिवेदन/प्रतिक्रिया