समाचारं

फिलिपिन्स्-विद्वान् इत्यस्य वचने प्रेक्षकाणां उष्णतालीवादनं जातम् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १४ सितम्बर् दिनाङ्के वृत्तान्तः(पाठः/गाओ फी, चेन् ज़िन्, हे जुआन्) "चीन-देशः फिलिपिन्स्-देशः च सहस्राधिकवर्षेभ्यः शान्तिपूर्वकं सह-अस्तित्वं गतवन्तौ, यावत् पाश्चात्य-देशाः हस्तक्षेपं न कृतवन्तः... वयं आशास्महे यत् मैत्रीपूर्ण-सह-अस्तित्वस्य अवस्थायां पुनः आगन्तुं शक्नुमः। दक्षिण-चीन-सागरः भवितुमर्हति अस्माकं सहकार्यस्य, अस्माकं परस्परसम्बन्धस्य च स्रोतः संचारस्य स्रोतः अपि अस्माकं साधारणस्य अनुभवस्य स्रोतः भवितुम् अर्हति” इति ।
१३ तमे दिनाङ्के अपराह्णे फिलिपिन्स्-देशस्य राष्ट्रियसुरक्षा-अध्ययन-सङ्घस्य अध्यक्षः लुओ वानवेइ-इत्यनेन ११ तमे बीजिंग-जियाङ्गशान्-मञ्चे "आसियान-एशिया-प्रशांत-क्षेत्रीय-सुरक्षा-वास्तुकला" इति समानान्तर-समूह-समागमे एतत् भावुकं वक्तव्यं दत्तम्, यस्मात् हार्दिकतालीः प्राप्ताः प्रेक्षकाः ।
अस्मिन् समानान्तरसमूहसमागमे दक्षिणचीनसागरस्य विषयः प्रतिभागिषु उष्णविषयः अभवत् । बीजिंगनगरे क्षियाङ्गशान् मञ्चे बहुवारं भागं गृहीतवान् लुओ वानवेई इत्यनेन उक्तं यत् दक्षिणचीनसागरस्य विषये एकः पक्षः इति नाम्ना फिलिपिन्सदेशः वस्तुतः एशिया-प्रशांतक्षेत्रे शान्तिकारकः भवितुम् अर्हति a promoter and victim of regional conflicts.
लुओ वानवेई इत्यनेन उक्तं यत् "आसियानमार्गः" फिलिपिन्स्-देशस्य विदेशनीतेः आधारशिला भवितुम् अर्हति तथा च दक्षिणचीनसागरस्य विषयाणां शान्तिपूर्णसमाधानस्य सम्भावना प्रददाति उदाहरणार्थं दक्षिणचीनसागरे पक्षानाम् आचरणविषये घोषणापत्रम् तथा आसियानदेशेषु २००२ तमे वर्षे "आसियानमार्गः" महत्त्वपूर्णपरिणामानां प्रचारस्य अन्तर्गतं प्राप्तम्, येषां "दक्षिणचीनसागरस्य आचारसंहिता" विषये वर्तमानपरामर्शस्य कृते अपि महत्त्वपूर्णं बोधप्रदं महत्त्वं वर्तते
सः अवदत् यत् - "फिलिपिन्स-सर्वकारस्य वर्तमान-विदेश-नीत्या आसियान-सङ्घस्य एकतां खलु क्षीणं जातम् । अस्माभिः फिलिपिन्स्-नेतृभ्यः वक्तव्यं यत् फिलिपिन्स् आसियान-सङ्घस्य संस्थापकदेशेषु अन्यतमः अस्ति, अस्माभिः च समाधानार्थं आसियान-केन्द्रित-दृष्टिकोणस्य आग्रहः करणीयः दक्षिणचीनसागरसहिताः विषयाः।”
१३ तमे दिनाङ्के बीजिंगनगरे ११ तमे बीजिंग-जियाङ्गशान्-मञ्चस्य आरम्भः अभवत् । अस्य मञ्चस्य विषयः "एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" अस्ति
इदं बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे १३ सितम्बर्-दिनाङ्के गृहीतस्य बीजिंग-जियाङ्गशान्-मञ्चस्य "आसियान-एशिया-प्रशांत-सुरक्षा-वास्तुकला" इति समूह-समागमे उपस्थितानां अतिथिनां समूह-चित्रम् अस्ति (फोटो गाओ फी)
प्रतिवेदन/प्रतिक्रिया