समाचारं

अमेरिकादेशस्य दबावेन नेदरलैण्ड्देशः एएसएमएल-संस्थायाः शिलालेखनयन्त्राणि "कठिनं" करोति, जापानदेशः दक्षिणकोरियादेशश्च पदे पदे दबावे आगच्छन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूयॉर्कनगरे सम्मेलने डच्-अर्धचालक-उपकरणनिर्मातृसंस्थायाः एएसएमएल-फौकेट्-संस्थायाः मुख्यकार्यकारी क्रिस्टोफ्-इत्यनेन उक्तं यत्, "एषः विषयः राष्ट्रियसुरक्षायाः सह सम्बद्धः इति सिद्धयितुं अधिकाधिकं कठिनं जातम्।" अद्यतनकाले यत् यथा यथा समयः गच्छति तथा तथा "राष्ट्रीयसुरक्षा" इति नाम्ना चीनदेशं प्रति asml इत्यस्य निर्यातस्य विषये अमेरिका-नेतृत्वेन स्थापिताः प्रतिबन्धाः "आर्थिकप्रेरणा" इव अधिकं जातः
मासद्वयात् पूर्वं एएसएमएल-सङ्घस्य पूर्व-सीईओ पीटर वेनिन्क्, यः अस्मिन् वर्षे पूर्वं निवृत्तः अभवत्, सः डच्-माध्यमेभ्यः अवदत् यत् चीन-अमेरिका-देशयोः मध्ये "चिप्-युद्धम्" मुख्यतया वैचारिकम् आसीत्, न तु सारभूत-सामग्री-व्यवहारयोः आधारेण चीनदेशं प्रति निर्यातं सीमितं कर्तुं।
दक्षिणनेदरलैण्ड्देशस्य विल्डहोवेन् इति लघुनगरे स्थितं एएसएमएल वर्तमानकाले विश्वस्य बृहत्तमः शिलालेखनयन्त्रनिर्माता अस्ति तथा च "लिथोग्राफी" इत्यस्य विजेता-सर्वं गृह्णाति इति क्षेत्रे निर्विवादः उद्योगस्य अग्रणी अस्ति यथा यथा विज्ञान-प्रौद्योगिक्याः स्पर्धा अधिकाधिकं प्रचण्डा भवति तथा तथा एएसएमएल-संस्थायाः निर्यातप्रवृत्तयः, डच्-सर्वकारस्य मनोवृत्तिः च सर्वेषां पक्षानां ध्यानं आकर्षितवती अस्ति
६ सितम्बर् दिनाङ्के डच्-सर्वकारेण घोषितं यत् सः शिलालेखनयन्त्राणां निर्यातनियन्त्रणस्य व्याप्तिः गभीरपरबैंगनीशिलालेखनसाधनानाम् विसर्जनपर्यन्तं विस्तारयिष्यति इदं गतवर्षस्य अक्टोबर् मासे अद्यतनं संयुक्तराज्यस्य उन्नतचिपनिर्माणप्रौद्योगिकीनिर्यातनियन्त्रणनीत्या सह “सङ्गतम्” अस्ति । पूर्वं डच्-सर्वकारस्य लिथोग्राफी-यन्त्रेषु निर्यात-प्रतिबन्धाः तावत् कठोराः न आसन्, परन्तु एएसएमएल-इत्यस्य विसर्जन-गहन-पराबैंगनी-लिथोग्राफी-उपकरणस्य द्वौ मॉडलौ अमेरिका-देशेन निर्यात-नियन्त्रण-सूचौ समाविष्टौ आस्ताम्, निर्यात-सम्बद्ध-चिप्-उपकरणैः च अमेरिका-देशात् प्राधिकरणार्थं आवेदनं करणीयम् राज्यानि।
परन्तु इतः परं डच्-सर्वकारेण एव लिथोग्राफी-यन्त्राणां निर्यात-प्रतिबन्धाः कठिनाः कृताः यदि asml twinscan nxt: 1970i तथा 1980i मॉडल-विसर्जन-duv-लिथोग्राफी-प्रणालीं चीनदेशं प्रति निर्यातयितुम् इच्छति तर्हि प्रथमं निर्यात-अनुज्ञापत्रार्थं डच्-सर्वकारे आवेदनं कर्तव्यम् . अधिक उन्नत चरम पराबैंगनी (euv) शिलालेखनयन्त्राणां चीनदेशं निर्यातं पूर्णतया प्रतिषिद्धम् अस्ति । तदतिरिक्तं रायटर्-पत्रिकायाः ​​अनुसारं डच्-सर्वकारेण १० सितम्बर्-दिनाङ्के उक्तं यत् चीनदेशे केषाञ्चन उपकरणानां मरम्मतार्थं एएसएमएल-संस्थायाः अनुज्ञापत्रस्य आवेदनस्य आवश्यकता वर्तते ।
चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता ८ दिनाङ्के अवदत् यत् अद्यैव चीनदेशः नेदरलैण्ड्देशश्च अर्धचालकनिर्यातनियन्त्रणविषयेषु बहुस्तरीयं बहुआवृत्तिसञ्चारं परामर्शं च कृतवन्तः। २०२३ तमे वर्षे अर्धचालकनिर्यातनियन्त्रणपरिपाटानां आधारेण नेदरलैण्ड्देशेन प्रकाशशिलालेखनयन्त्राणां नियन्त्रणस्य व्याप्तिः अधिकं विस्तारिता अस्ति, चीनदेशः च अस्मिन् विषये असन्तुष्टः अस्ति
नेदरलैण्ड्-देशस्य अतिरिक्तं जापान-दक्षिणकोरिया-देशयोः अपि कठिनव्यापारः भवति । ग्लोबल नेटवर्क् इत्यनेन उद्धृतस्य कोरिया हेराल्ड् इत्यस्य ११ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशः दक्षिणकोरियादेशस्य चिप् निर्मातृभ्यः चीनस्य अन्यदेशानां च स्थाने दक्षिणकोरियादेशस्य मित्रराष्ट्रेभ्यः उच्च-बैण्डविड्थ् मेमोरी (hbm) इत्यादीनि उन्नतचिप्स् प्रदातुं आग्रहं करोति, यत्... दक्षिणकोरियादेशस्य कम्पनीषु चिन्ता उत्पन्नवती । द्वितीयदिनाङ्के ब्लूमबर्ग्-संस्थायाः प्रतिवेदनानुसारं अमेरिका-देशः जापानदेशं टोक्यो-इलेक्ट्रॉनिक्स-आदिभिः कम्पनीभिः चीन-देशं प्रति उच्च-प्रदर्शन-अर्धचालक-निर्माण-उपकरणानाम् निर्याते अधिकानि प्रतिबन्धानि स्थापयितुं दबावं ददाति स्म विषये परिचिताः जनाः अवदन् यत् चीनदेशः अद्यैव जापानदेशाय चेतावनीम् अयच्छत् यत् यदि जापानदेशः चीनदेशं प्रति उच्चप्रदर्शनयुक्तानां अर्धचालकनिर्माणसाधनानाम् निर्यातनियन्त्रणं अधिकं कठिनं करोति तर्हि चीनदेशः "कठोरैः आर्थिकपरिपाटैः" प्रतिकारं करिष्यति।
एएसएमएल, डच्-सर्वकारः च किं चिन्तयन्ति ?
"नेदरलैण्ड्देशस्य कृते एएसएमएल अत्यन्तं महत्त्वपूर्णः अभिनवः उद्योगः अस्ति, अतः एएसएमएलस्य वैश्विकस्थितेः क्षतिः न भवेत्, यतः एतेन एएसएमएलस्य वैश्विकस्थितिः क्षतिः भविष्यति।" चीनदेशं प्रति asml चिपनिर्माणसाधनानाम् निर्यातं अधिकं कठिनं कर्तुं निर्णयं कुर्वन् विचारेण गृहीतम्। वित्तीयप्रतिवेदने दर्शितं यत् चीनदेशः २०२३ तमे वर्षे एएसएमएल-संस्थायाः द्वितीयः बृहत्तमः विपण्यः अभवत् ।
परन्तु कतिपयेभ्यः दिनेभ्यः अनन्तरं डच्-सर्वकारेण प्रकाशशिलालेखनयन्त्रेषु निर्यातनियन्त्रणस्य व्याप्तिः विस्तारिता भविष्यति इति घोषितम् ।
निर्यातनियन्त्रणनीतेः मुख्यतया उत्तरदायी डच्देशस्य विदेशव्यापारविकासमन्त्री रेनेट् क्लेवरः अवदत् यत् सुरक्षाकारणात् एषः निर्णयः कृतः। सा अवदत् यत्, "वयं प्रौद्योगिकी-उन्नतिं पश्यामः येन अस्य विशेषस्य निर्माण-उपकरणस्य निर्यातेन सह सम्बद्धाः सुरक्षा-जोखिमाः वर्धिताः सन्ति, विशेषतः वर्तमान-भू-राजनैतिक-सन्दर्भे।
अस्मिन् वर्षे जुलैमासे एव नेदरलैण्ड्-देशस्य प्रधानमन्त्रीरूपेण कार्यभारं स्वीकृतवान् शेउफ् स्वस्य उद्घाटनदिने ब्लूमबर्ग्-सञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् अमेरिका-देशः नेदरलैण्ड्-देशस्य विश्वसनीयः भागीदारः अस्ति, एषा साझेदारी अतीव महत्त्वपूर्णा अस्ति इति।
चीनी सामाजिकविज्ञानस्य अकादमीयाः रूसी-पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः उपनिदेशकः तियान-डेवेन् द पेपर-पत्रिकायाः ​​(www.thepaper.cn) इत्यस्मै सूचितवान् यत् एएसएमएल-इत्यपि यद्यपि नेदरलैण्ड्-देशे स्थितम् अस्ति तथापि... न पूर्णतया डच्-कम्पनी इति गण्यते, भवेत् प्रौद्योगिक्याः दृष्ट्या वा सम्पत्ति-अधिकारस्य दृष्ट्या वा अमेरिका-देशस्य विश्वस्य नियन्त्रणम् अस्ति ।
अर्धचालकशक्तिकेन्द्रत्वेन नेदरलैण्ड्देशः विश्वस्य कतिपयेषु देशेषु अन्यतमः अस्ति यस्य पूर्णतया "एकीकृतचिप् आपूर्तिशृङ्खला" अस्ति । नेदरलैण्ड् विदेशीयनिवेशप्राधिकरणेन ३० जनवरी दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् अर्धचालकनिर्माणसाधनविपण्यस्य ३३% भागः डच्-कम्पनयः सन्ति, यत्र एएसएमएल, एनएक्सपी, बेसी इत्यादीनां कम्पनीनां प्रमुखस्थानं वर्तते
परन्तु वस्तुतः यद्यपि asml इत्यस्य शिलालेखनसाधनं मुख्यतया नेदरलैण्ड्देशे संयोजितं भवति तथापि तस्य प्रमुखघटकाः अमेरिका, जर्मनी, जापान, ताइवानदेशेषु आपूर्तिकर्ताभ्यः आगच्छन्ति, एतेषु केचन कम्पनयः अपि अमेरिकादेशे उत्पादितानां प्रमुखसाधनानाम् उपरि अवलम्बन्ते अपि च, विश्वे एकमात्रः लिथोग्राफीयन्त्रनिर्माता यः वर्तमानकाले euv (अत्यन्तं पराबैंगनी) इत्यस्य उपयोगं करोति, इति नाम्ना asml प्रथमवारं अमेरिकीराष्ट्रीयप्रयोगशालाद्वारा विकसितस्य प्रौद्योगिक्याः व्यावसायिकीकरणं कुर्वन् अस्ति, यस्याः मुख्यतया इन्टेल्-संस्थायाः वित्तपोषणं भवति "लिथोग्राफी जाइन्ट्: द राइज आफ् एएसएमएल" इत्यस्य लेखिका रेनी रेग्गीमेकर इत्यनेन एकदा स्पष्टतया उक्तं यत् एएसएमएल अर्धं यूरोपीयं अर्धं च अमेरिकनम् अस्ति, तस्य मुख्यभागधारकाः अपि अमेरिकनः सन्ति
डच्-सर्वकारस्य दृष्ट्या तियान डेवेन् इत्यस्य मतं यत् पाश्चात्यसमूहेषु "अधिकं नैतिकदायित्वं ग्रहीतुं" प्रतिबिम्बं दर्शयितुम् इच्छति तथा च पाश्चात्यपक्षैः प्रशंसितं भविष्यति इति आशास्ति प्रकाशशिलालेखनयन्त्राणां निर्यातनियन्त्रणस्य व्याप्तेः विस्तारार्थं उपायान् कृत्वा improve the अस्य "नैतिकस्थितिः" यूरोपीयसङ्घस्य अपेक्षया अपि अधिकं कट्टरपंथी करोति।
अमेरिकी-पोलिटिको-जालस्थलस्य अनुसारं गतवर्षस्य प्रथमार्धे नेदरलैण्ड्-देशेन अमेरिका-जापान-देशयोः सह चिप्-प्रौद्योगिकी-निर्यात-नियन्त्रणस्य समन्वयः करणीयः इति निर्णयः कृतः, येन अन्ये यूरोपीयसङ्घस्य सदस्यराज्याः यूरोपस्य स्वस्य चिप्-उद्योगः च हाशियाः अभवन् गतवर्षस्य सितम्बरमासे नेदरलैण्ड्देशेन उन्नतअर्धचालकनिर्माणसाधनानाम् अतिरिक्तनिर्यातनियन्त्रणानि आरोपितस्य अनन्तरं अन्येभ्यः यूरोपीयसङ्घदेशेभ्यः निर्यातनियन्त्रणानां समन्वयं त्वरितुं प्रेरितम्।
अस्मिन् वर्षे जनवरीमासे asml इत्यस्य तत्कालीनः मुख्यकार्यकारी वेनिङ्क् इत्यनेन आह्वानं कृतम् यत् चीनविरुद्धं अमेरिकीव्यापारपरिपाटनानां निवारणाय यूरोपस्य एकीकरणस्य आवश्यकता वर्तते। अस्माकं एकः यूरोपीयनिर्यातनियन्त्रणमानकः भवितुम् अर्हति, न तु २७ इति सः अवदत् ।
रायटर्-पत्रिकायाः ​​अनुसारं यूरोपीय-अर्धचालक-उद्योग-सङ्घः (esia) अपि अद्यैव एकं वक्तव्यं प्रकाशितवान् यत्र यूरोपीय-सङ्घं चिप्-उद्योगस्य समर्थनं सुदृढं कर्तुं आग्रहं कृतवान्, निर्यात-प्रतिबन्धानां न्यूनीकरणस्य, वित्तीय-सहायतायाः वितरणस्य त्वरिततायाः च आवश्यकतायाः उपरि बलं दत्तवान्
महामारीयाः समये एशियायाः आपूर्तिशृङ्खलासु अतिनिर्भरतायाः कारणेन यूरोपे अर्धचालकानाम् अभावः अभवत् अतः चिपनिर्माणस्य विकासं चिप्स आपूर्तिशृङ्खलाचैनलस्य विविधीकरणं च प्रबलतया प्रवर्धयति नवम्बर २०२३ तमे वर्षे प्रभावी भविष्यति "चिप् अधिनियमः" उल्लेखं करोति यत् यूरोपीयसङ्घः सार्वजनिकनिजीनिधिषु ४३ अरब यूरो संग्रहयिष्यति, यस्य लक्ष्यं भवति यत् २०३० तमवर्षपर्यन्तं वैश्विक अर्धचालकविपण्ये यूरोपीयसङ्घस्य भागं वर्तमानस्य १०% तः at यावत् दुगुणं करणीयम् न्यूनातिन्यूनं २०% ।
यूरोपस्य चिप्-अधिनियमस्य अन्तर्गतं प्रमुखासु परियोजनासु जर्मनीदेशस्य ड्रेस्डेन्-नगरे tsmc-इत्यस्य कारखानम्, जर्मनी-देशस्य मैग्डेबर्ग्-नगरे इन्टेल्-इत्यस्य परियोजना च अन्तर्भवति । रायटर्-पत्रिकायाः ​​५ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ड्रेस्डेन्-नगरस्य टीएसएमसी-कारखानस्य निर्माणं गतमासे एव आरब्धम्, यदा तु मैग्डेबर्ग्-नगरे इन्टेल्-इत्यस्य परियोजनायाः अद्यापि यूरोपीयसङ्घस्य अनुदानस्य अनुमोदनं न प्राप्तम्, तथा च इन्टेल्-संस्थायाः महतीं हानिः कारणतः, अस्मिन् वर्षे जुलैमासे निवेशस्य निलम्बनस्य घोषणा कृता अस्ति फ्रान्स-इटली-देशयोः चिप्-उद्योगे । जर्मनीदेशस्य चिन्तनसमूहस्य इन्टरफेस् इत्यस्य अद्यतनसर्वक्षणेन ज्ञातं यत् यूरोपदेशः यथानियोजितं लक्ष्यं प्राप्तुं न शक्नोति तथा च ४० वर्षेषु वैश्विकविपण्यस्य १५% भागं न गृहीतवान् इति।
जापानं दक्षिणकोरियां च निपीडितवान्
न केवलं नेदरलैण्ड्देशः अमेरिकादेशस्य दबावेन वर्तते, अपितु जापानदेशः, दक्षिणकोरियादेशः च दबावः अस्ति । जुलैमासे ब्लूमबर्ग्-संस्थायाः प्रतिवेदनानुसारं अमेरिका-देशेन जापान-नेदरलैण्ड्-देशयोः उपरि अधिकं दबावः वर्धितः, चेतवति यत् यदि जापानस्य टोक्यो इलेक्ट्रॉन्, नेदरलैण्ड्देशस्य एएसएमएल इत्यादीनि कम्पनयः चीनदेशाय उन्नत-अर्धचालक-प्रौद्योगिकीम् अग्रे प्रदास्यन्ति तर्हि सः... एतेषां कम्पनीनां विरुद्धं कठोरतमाः निर्यातनियन्त्रणपरिहाराः .
अमेरिकादेशस्य दबावेन जापानदेशेन अर्धचालकप्रौद्योगिक्याः निर्यातं पदे पदे कठिनं कृतम् अस्ति । गतवर्षस्य जुलैमासे जापानदेशस्य अर्धचालकनिर्माणसाधनानाम् निर्यातं प्रतिबन्धयन्तः नूतनाः नियमाः आधिकारिकतया प्रभावे अभवन्, येन २३ प्रकारस्य उच्चप्रदर्शनयुक्तानां अर्धचालकनिर्माणसाधनानाम् निर्यातं प्रतिबन्धितम् एतानि उपकरणानि मुख्यभूमिचीनदेशं प्रति निर्यातं कुर्वन् जापानदेशाय अर्थव्यवस्था, व्यापार, उद्योगमन्त्रीतः पृथक् अनुज्ञापत्रस्य आवश्यकता वर्तते। अस्मिन् वर्षे एप्रिलमासे जापानस्य अर्थव्यवस्था-व्यापार-उद्योग-मन्त्रालयेन घोषितं यत् अर्धचालक-क्वाण्टम्-सम्बद्धानि चत्वारि प्रौद्योगिकी-वर्गाणि निर्यात-नियन्त्रणस्य व्याप्ते समाविष्टानि भविष्यन्ति
अर्धचालकानाम् अन्येषु च क्षेत्रेषु निर्यातनियन्त्रणं कठिनं कर्तुं जापानस्य योजनायाः विषये चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता एप्रिलमासे अवदत् यत् चीनदेशः अस्य विषये गम्भीररूपेण चिन्तितः अस्ति तथा च जापानेन प्रस्ताविताः प्रासंगिकाः उपायाः चीनीयजापानीकम्पनीनां सामान्यव्यापारं गम्भीररूपेण प्रभावितं करिष्यन्ति इति .
द्वितीयविश्वयुद्धस्य अनन्तरं अमेरिकादेशस्य समर्थनेन जापानी-अर्धचालक-कम्पनयः आद्यतः एव वर्धिताः । परन्तु अमेरिका-जापानयोः व्यापार-घर्षणस्य कारणात् अमेरिका-देशः जापानी-चिप्स्-इत्येतत् दमनं कृत्वा जापानी-कम्पनीः सहकार-साझेदारत्वेन बहिष्कृत्य तटस्थ-स्थित्या एएसएमएल-इत्येतत् अमेरिकन-कम्पनीभिः निकॉन्-कैनन्-योः विकल्परूपेण गण्यते स्म अधुना जापानी-डच्-कम्पनयः पुनः अमेरिका-देशेन निपीडिताः सन्ति ।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं २०२३ तमस्य वर्षस्य जनवरी-मासे वाशिङ्गटन-नगरे अमेरिकी-राष्ट्रीय-सुरक्षा-अधिकारिभिः सह उच्चस्तरीय-समागमस्य अनन्तरं जापान-देशयोः सहमतिः अभवत् -धारा अर्धचालक उपकरणं चीनं प्रति। वाशिङ्गटन-चिन्तन-समूहस्य सेण्टर फ़ॉर् स्ट्रैटेजिक एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्य वरिष्ठा सहकारिणी एमिली बेन्सन् इत्यस्याः कथनमस्ति यत् नेदरलैण्ड्-जापान-देशयोः चिन्ता वर्तते यत् यदि ते चीनीय-विपण्यात् निवृत्ताः भवन्ति तर्हि विदेशीयाः प्रतियोगिनः कार्यभारं स्वीकुर्वन्ति, येन तेषां प्रौद्योगिकी-निर्वाहस्य क्षमता प्रभाविता भवितुम् अर्हति | स्वप्रतियोगिनां अपेक्षया लाभाः।
दक्षिणकोरियादेशः अपि एतादृशी एव दुर्गता अस्ति । योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं प्रथमं नेदरलैण्ड्-जापान-देशयोः अर्धचालक-प्रौद्योगिक्याः स्तरः तुल्यकालिकरूपेण अधिकः अस्ति तथापि गतवर्षस्य उत्तरार्धात् आरभ्य अमेरिका-देशेन स्वस्य दबावः वर्धितः दक्षिणकोरियाविषये अपि च विशिष्टानां दक्षिणकोरियाकम्पनीनां नामकरणं चीनस्य अर्धचालकसाधननिर्यातः समस्या अस्ति।
दक्षिणकोरियादेशस्य डोङ्ग-ए इल्बो इत्यस्य अनुसारं उद्योगसुरक्षाकार्याणां अमेरिकी-वाणिज्य-उपसचिवः एलन एस्टेवेज् इत्यनेन १० सितम्बर् दिनाङ्के अमेरिकी-दक्षिणकोरिया-आर्थिक-सुरक्षा-सम्मेलने उक्तं यत् कोरिया-कम्पनीभिः उत्पादिता उच्च-बैण्डविड्थ-स्मृतिः (hbm) , चीनदेशं न अपितु अमेरिकादेशेभ्यः मित्रराष्ट्रेभ्यः च आपूर्तिः कर्तव्या।
"चीनदेशं प्रति निर्यातनियन्त्रणे भागं ग्रहीतुं मित्रराष्ट्रानां कृते अतीव महत्त्वपूर्णम् अस्ति।"एस्टेवेज् इत्यनेन उक्तं यत् विश्वे एच्.बी.एम मित्राणि।
उच्च-प्रदर्शन-स्मृति-चिप् इत्यस्य रूपेण एच् बी एम एकः मूल-उत्पादः अस्ति यः कृत्रिम-बुद्धि-अर्धचालक-चालकानाम् समर्थनं करोति । कोरिया हेराल्ड्-पत्रिकायाः ​​अनुसारं कोरिया-औद्योगिक-अर्थशास्त्र-व्यापार-संस्थायाः एकः शोधकः अवदत् यत्, "जापान-नेदरलैण्ड्-देशयोः विपरीतम् दक्षिणकोरिया-देशः अमेरिकी-निर्यात-नियन्त्रण-उपायैः सह शतप्रतिशतम् सङ्गतः न भवितुम् अर्हति यतोहि दक्षिणकोरिया-देशः चीन-देशं प्रति निर्यातस्य उपरि अत्यन्तं निर्भरः अस्ति
दक्षिणकोरियादेशस्य व्यापार-उद्योग-ऊर्जा-मन्त्रालयस्य व्यापार-अन्तर्क्रिया-मन्त्री जङ्ग-इन्-ग्यो अमेरिकी-दक्षिणकोरिया-आर्थिक-सुरक्षा-समागमे भागं गृहीत्वा कोरिया-माध्यमेभ्यः अवदत् यत्, “अमेरिका-देशः अस्मान् एतेषु विषयेषु वार्तालापं कर्तुं वदति” इति ." सेप्टेम्बरमासे पूर्वं ब्लूमबर्ग् इत्यनेन सह साक्षात्कारे सः प्रस्तावितवान् यत् सः आशास्ति यत् अमेरिकादेशः दक्षिणकोरियादेशं चीनदेशं प्रति उन्नतअर्धचालकनिर्यातस्य अतिरिक्तप्रतिबन्धानां अनुपालनाय प्रोत्साहयितुं अधिकं लचीलतां प्रोत्साहयति इति।
गतमासस्य अन्ते सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः सीपीसी केन्द्रीयसमितेः विदेशकार्यालयस्य निदेशकः च वाङ्ग यी अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षायाः सुलिवन् इत्यनेन सह सामरिकसञ्चारस्य नूतनचक्रस्य समये सूचितवान् सल्लाहकारः, तस्य राष्ट्रियसुरक्षायाः स्पष्टसीमाः आवश्यकाः सन्ति। अमेरिकादेशेन अर्थव्यवस्था, व्यापारः, विज्ञानं, प्रौद्योगिकी च क्षेत्रेषु चीनस्य दमनं त्यक्तव्यं, चीनस्य वैधहितस्य हानिः अपि त्यक्तव्या।
उच्चस्तरीयचिप-उद्योगस्य उपरि अमेरिका-देशस्य नियन्त्रणस्य प्रतिक्रियारूपेण चीन-समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः एमेरिटस्-शोधकर्त्री सु जिंग्क्सियाङ्ग् अगस्त-मासे द पेपर-पत्रिकायाः ​​सम्मुखे अवदत् यत् अमेरिका-जापान-दक्षिणकोरिया-ताइवान-देशयोः अनुभवः गहनतया अध्ययनं करणीयम्, प्रासंगिकसरकारीविभागैः नेतृत्वं च करणीयम्, संयुक्तनिवेशस्य साझीकृतहितस्य च कृते अनुसन्धानविकासमञ्चं स्थापयितुं शोधसंस्थाभिः प्रौद्योगिकीउद्यमैः च निर्मितं शोधविकाससङ्घं स्थापयितव्यम्। सः मन्यते यत् वैश्विकचिप-उत्पादनम् अनुसन्धान-विकास-प्रौद्योगिकी च स्थगितम् न भविष्यति भविष्ये कथं विकसितं भविष्यति, कः विजयी भविष्यति इति वक्तुं कठिनम् अस्ति तथापि अमेरिकन-रणनीतिज्ञानाम् इच्छायाः आधारेण न भवितुमर्हति |.
द पेपर रिपोर्टर चेन् किन्हान्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया