समाचारं

जर्मनीदेशे ड्रेस्डेन्-नगरस्य यातायातस्य कूपसेतुः पतितः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशस्य neue deutsche zeitung इति पत्रिकायाः ​​११ सितम्बर् दिनाङ्के "dresden corolla bridge: collapsed before repairs" इति लेखः प्रकाशितः । पूर्णः पाठः यथा उद्धृतः ।
ड्रेस्डेन्-नगरे कोरोला-सेतु-पतने चमत्कारिकरूपेण कोऽपि घातितः नासीत् इति सक्सोनी-देशस्य प्रधानमन्त्री माइकल क्रेत्श्मरः निश्चिन्तः इव आसीत् । ११ दिनाङ्के प्रातः ३ वादने प्रायः कोऽपि वाहनः न गच्छति स्म, यदा दिवा अतीव व्यस्तः आसीत् अन्तिमः ट्रामः प्रातः २:५० वादने सेतुम् अतिक्रान्तवान् ।
कोरोला-सेतुः १९६७ तः १९७१ पर्यन्तं निर्मितः अस्ति, तत्र त्रयः समानान्तरसेतुः सन्ति । सेतुषु द्वयोः प्रत्येकं वाहनानां कृते द्वौ मार्गौ स्तः । तृतीयः सेतुः यस्मिन् ट्रामपट्टिकाः, पदयात्रिकपदमार्गः च अस्ति, सः दुर्घटनायाः कारणेन प्रभावितः अभवत् । सेतुस्य १०० मीटर् दीर्घः भागः पतितः, तस्य मलिनः एल्बे-नद्याः प्रकीर्णः अभवत् । मार्गस्य अन्येषु खण्डेषु अपि पतनस्य अधिकं जोखिमम् अस्ति ।
अनिश्चितकालं यावत् सेतुः यातायातस्य कृते बन्दः भविष्यति इति कथ्यते। यतः एषः बी१७० संघीयराजमार्गस्य एकः खण्डः अस्ति तथा च नगरस्य महत्त्वपूर्णेषु उत्तर-दक्षिण-सम्बन्धेषु अन्यतमः अस्ति, अतः अस्य प्रतिबन्धस्य परिणामाः अतीव गम्भीराः सन्ति एल्बे-नद्याः पार्श्वे एकः मार्गः, एल्बे-चक्रमार्गः, नदीयाः उपरि भ्रमणनौकाः सहितं नौकायानम् अपि प्रभाविताः सन्ति । दुर्घटनायाः अनन्तरं जिलातापनम् अपि बाधितं भवितुं आरब्धम्, क्षतिग्रस्तपाइप्-तः उष्णजलं एल्बे-नद्यां लीकं जातम्, चिकित्सालयस्य कार्याणि बन्दं कर्तुं, कार्याणि रद्दं कर्तुं च बाध्यता अभवत् परन्तु तापनजालं पुनः घण्टाभिः अन्तः एव प्रचलति स्म ।
समाचारानुसारं दुर्घटनायाः कारणम् अद्यापि स्पष्टं न जातम्। पुलिसेन "तृतीयपक्षस्य संलग्नतायाः कोऽपि संकेतः नास्ति" इति बोधितं तथा च सामाजिकमञ्चेषु मिथ्यासूचनाः न साझां कर्तुं जनान् चेतवति। एतेषु अरबीपाठयुक्ताः विडियो प्रसारिताः सन्ति । यदि आपराधिकापराधानां शङ्का भवति तर्हि राज्यसुरक्षासेवाः अन्वेषणं करिष्यन्ति इति पुलिसैः उक्तम्।
सम्भवतः तान्त्रिकदोषेण दुर्घटना अभवत्। सेतुः विकृतः आसीत् । २०१९ तमे वर्षात् आरभ्य नगरसर्वकारेण सेतुस्य द्वौ खण्डौ कारयानस्य कृते नवीनीकरणं कर्तुं ११.४ मिलियन यूरो व्ययितम् । पतितस्य सेतुखण्डस्य मूलतः २०२५ तमे वर्षात् आरभ्य परिष्कारस्य योजना आसीत्, यस्य कृते ८४ लक्षं यूरो विशेषकोषः आवंटितः अस्ति । अस्मिन् वसन्तऋतौ कृतेषु अद्यतनतमेषु सेतुगुणवत्तामूल्यांकने अस्य खण्डस्य द्वितीयं दुष्टतमं "अपर्याप्त" मूल्याङ्कनं प्राप्तम् । (संकलित/nie litao) २.
स्रोतः सन्दर्भ समाचारजालम्
प्रतिवेदन/प्रतिक्रिया