समाचारं

सूचना! “प्रथममासस्य कृते ० युआन्” अथवा “प्रथममासस्य कृते ०.६ युआन्” इति मा मूर्खताम्!

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन निवेशकाः अवदन् यत् "प्रथममासस्य ० युआन्" बीमा, यत् पर्यवेक्षणेन स्थगितम् आसीत्, "प्रथममासस्य ०.६ युआन्", निःशुल्कबीमा इत्यादिरूपेण पुनरागमनं कृतवान् बहवः निवेशकाः भ्रान्ताः भूत्वा अपेक्षितराशिं दूरं अतिक्रान्ताः बीमापदार्थाः क्रीतवन्तः ।

उपर्युक्तं संचालनं सामान्यतया उद्योगे "रुबिकस्य घनव्यापारः" इति उच्यते अर्थात् बीमाकम्पनयः निःशुल्कबीमा प्रदातुं वा न्यूनप्रीमियमयुक्तं, न्यूनबीमाराशिं, बीमाप्रदातुं ग्राहकानाम् आकर्षणं कुर्वन्ति तथा उच्च कटौती।तथा च तान् "उन्नयन" बीमा।

अनिर्वचनीयं यत् पारम्परिकबीमाविपणनस्य तुलने प्रथमकालस्य कृते न्यूनमूल्येन वा निःशुल्कबीमा सर्वाधिकरूपान्तरणदरेण सह विपणनविधिषु अन्यतमः अस्ति, एतत् "हुक" अथवा "सीसा" इत्यस्य बराबरम् अस्ति, यत् शीघ्रमेव चयनं कर्तुं शक्नोति लक्ष्यसमूहः, ततः समीचीनतया बहुधा च प्राप्नुयात्। किन्तु,“rubik’s cube business” इत्यस्य पृष्ठतः सम्भाव्यं प्रेरितविक्रयसमस्यां उपेक्षितुं न शक्यते ।. बहुवर्षपूर्वमेव पूर्वहैनान् बैंकिंग् तथा बीमा नियामकब्यूरो एकं दस्तावेजं जारीकृतवान् यत् व्यापारिणः "१ युआन् गारण्टी", "प्रथममासस्य कृते १ युआन्" इति अन्तर्जालमञ्चानां, एप्स् वा qr कोडानाम् अन्येषां ऑनलाइन परिदृश्यानां च उपयोगं कुर्वन्ति "get it for free" and "get it through lottery" अन्यपद्धतिभिः प्रचारः उपभोक्तृभ्यः एतत् भ्रमं ददाति यत् ते क्रयणकाले स्वचालितकटौतीं प्रॉम्प्ट् प्रमुखं न भवन्ति, तदनन्तरं स्वचालितनवीकरणानि च आकस्मिकं अनुभवन्ति; उपभोक्तारः। सारतः एषा विपणनपद्धतिः केवलं परवर्तीपदे एव प्रीमियमं प्रसारयति, उपभोक्तारः च वास्तवतः छूटस्य आनन्दं न लभन्ते तथापि व्यापारी विक्रयसमये उपभोक्तृभ्यः एतस्याः स्थितिः न सूचयति, यत् उपभोक्तृणां ज्ञातुं अधिकारस्य उल्लङ्घनं करोति तथा च स्वतन्त्रं विकल्पं कुर्वन्ति, तथा च उपभोक्तृविवादं सहजतया वा शिकायतुं वा शक्नुवन्ति।

व्यावसायिकमात्रायाः लाभस्य च प्रयोजनार्थं बीमाकम्पनयः उपभोक्तृणां बीमाक्रयणार्थं प्रोत्साहयितुं अपि च प्रेरयितुं उपायान् नवीनतां कुर्वन्ति. बीमा-एजेण्ट्-द्वारा प्रारम्भिक-अपरिचित-भ्रमणात् आरभ्य ज्ञाति-मित्रयोः मध्ये प्रचार-प्रचारात् आरभ्य अद्यतन-दूर-विपणनम्, अन्तर्जाल-विपणनम् अपि च विविध- "अवैध"-प्रोत्साहन-विपणनम् अपि परिणामः अस्ति यत् बीमायाः अपर्याप्तं उपभोक्तृमागधा, धोखाधड़ीपूर्णविपणनम्, नियामकदण्डः, उपभोक्तृणां अविश्वासः, अग्रे अपर्याप्तमागधा, तथा च धोखेबाजविपणनस्य वर्धनं... दुष्चक्रं निर्माति।

अस्य कारणात् "रुबिक् घनव्यापारे" अराजकतायाः निवारणाय नियामकप्रधिकारिभिः बहुवारं कार्यवाही कृता अस्ति ।

२०२० तमे वर्षे चीनस्य पूर्वबैङ्किंग-बीमा-नियामक-आयोगेन "प्रथममासे ० युआन्" "प्रथममासे १ युआन्" इत्यादीनां नीतिधारकाणां धोखाधड़ीं कृत्वा अनेकेषां बीमाकम्पनीनां, दलालीसंस्थानां च सूचनां दत्त्वा दण्डः दत्तः नवम्बर २०२३ तमे वर्षे वित्तीयनिरीक्षणस्य राज्यप्रशासनेन "अल्पकालिकस्वास्थ्यबीमाव्यापारस्य अग्रे सुधारणसम्बद्धविषयेषु सूचना" तथा "अल्पकालिकस्वास्थ्यबीमाउत्पादैः सम्बद्धानां जोखिमानां युक्तयः" जारीकृताः, अन्तर्जालविक्रयणस्य प्रासंगिकाः आवश्यकताः योजिताः platforms and requiring all insurance companies to मुख्यदायित्वं प्रभावीरूपेण निर्वहणं तृतीयपक्षविक्रयमार्गाणां प्रबन्धनं च सुदृढं कर्तव्यम्। तस्मिन् एव काले बीमाकम्पनीभ्यः स्मार्यते यत् ते “प्रीमियम यथा न्यूनं (न्यूनतमं) x युआन्”, “प्रारम्भ...) ९.

नियामकप्रधिकारिणां एतादृशैः पुनः पुनः आदेशैः "रुबिकस्य घनव्यापारः" पुनः किमर्थं प्रकटितः भविष्यति ? अन्ते अद्यापि लाभ-प्रेरितं भवति । बीमाकम्पनयः विक्रय-उन्मुखाः भवन्ति तथा च ग्राहकानाम् अधिग्रहणाय सर्वं सम्भवं कुर्वन्ति तथा च ते अल्प-राशि-उपहार-बीमायाः माध्यमेन ग्राहकानाम् अधिग्रहणं कुर्वन्ति ततः अधिकं मूल्यं प्राप्तुं अनन्तरं विकासं कुर्वन्ति विशेषतः लघु-मध्यम-आकारस्य बीमा-कम्पनीनां ग्राहकसञ्चयः, उपयोक्तृ-चिपचिपाहटः च दुर्बलः भवति गलत् उपायं ग्रहीतुं सुलभम् अस्ति।

वस्तुतः न्यूनमूल्यविपणनं सर्वथा अवांछनीयं न भवति यत् उपभोक्तारः कम्पनीयाः बीमाउत्पादानाम् सेवानां च यथार्थतया अनुभवं कर्तुं शक्नुवन्ति यथा एकः उपभोक्ता अवदत् यत् "यदि अहं स्वीकुर्वन् अस्मि यत् न्यूनमूल्यानि खलु प्रभावी सन्ति long run किं बीमाकम्पनयः दावानां भुक्तिक्षमतानां सेवागुणवत्तायाः च तालमेलं स्थापयितुं शक्नुवन्ति?”

अन्तर्जालबीमायाः लाभः अस्ति यत् एतत् सुलभं द्रुतं च अस्ति अस्य मूल-अभिप्रायस्य विरुद्धं गमनम्, केवलं यातायातस्य आकर्षणार्थं विपणन-नौटंकी-उपरि अवलम्बनं कृत्वा विक्रय-परिमाणस्य अन्ध-अनुसरणं स्पष्टतया अदूरदर्शी अवैधं च भवति "रुबिकस्य घनव्यापारः" पुनरागमनं कुर्वन् अस्ति,एकतः, यस्य अर्थः अस्ति यत् केषाञ्चन बीमाकम्पनीनां व्यापकव्यापारसञ्चालनस्य प्रबन्धनस्य च समस्याः सन्ति तथा च मुख्यदायित्वस्य अपर्याप्तनिर्वाहः;अपरं तु, यस्य अपि अर्थः अस्ति यत् नियामकदण्डाः पर्याप्तं प्रबलाः न सन्ति।

अस्मिन् विषये .बीमाकम्पनयः स्वव्यापारदर्शनं परिवर्तयितुं, विषयदायित्वस्य विषये स्वस्य जागरूकतां वर्धयितुं, अल्पकालीनदीर्घकालीनहितयोः सन्तुलनं च स्थापयितव्याः।. उत्पादपक्षे उत्पादमूल्यनिर्धारणं वैज्ञानिकं उचितं च भवेत्, तथा च प्रत्येकस्य अवधिस्य बीमादराः विक्रयपक्षे मूल्यनिर्धारणदत्तांशस्य आधारेण सख्यं निर्धारिताः भवेयुः, विक्रयकर्मचारिणां प्रशिक्षणं प्रबन्धनं च सुदृढं कर्तव्यं यत् तेषां विक्रयव्यवहारः सुनिश्चितः भवति वैधानिकं अनुपालनशीलं च अस्ति। सम्बन्धितबीमाउत्पादानाम् उन्नयनं उदाहरणरूपेण गृहीत्वा ग्राहकात् लिखितसहमतिः आवश्यकी भवति, तथा च ग्राहकस्य गारण्टी भवति यत् "उन्नयनं" कर्तव्यमिति निर्णयं कर्तुं पर्याप्तः समयः भवति बीमाउत्पादस्य अन्ये विषयाः उपभोक्तृभ्यः स्पष्टतया परिचयः करणीयः येन उपभोक्तारः सूचितनिर्णयं कर्तुं शक्नुवन्ति।

तदतिरिक्तं, नियामकप्रधिकारिभिः निःशुल्कबीमा, प्रासंगिककम्पनीनां पर्यवेक्षणं दण्डं च वर्धयितुं, प्रासंगिककम्पनीभ्यः अधिकं आत्मपरीक्षणं सुधारणं च, गम्भीरं आन्तरिकजवाबदेही, गम्भीरं आन्तरिकजवाबदेही च आवश्यकं, "रूबिकघनव्यापारं" इत्यस्मात् समाप्तुं प्रयत्नः करणीयः स्रोतः अराजकता ।

उपभोक्तृणां कृते नेत्राणि उद्घाटितानि स्थापनं निःसंदेहं सर्वाधिकं महत्त्वपूर्णं कार्यम् अस्ति। उपभोक्तृभिः अवगन्तव्यं यत् बीमाउत्पादाः जटिलवित्तीयउत्पादाः सन्ति, तथा च बीमाउत्पादानाम् भुक्तिराशिः समयसीमाः च विस्तरेण अवगन्तुं अर्हन्ति, अन्धरूपेण बीमा न क्रेतव्याः

सर्वे पश्यन्ति

अस्य नूतनस्य बैंकस्य नूतनः अध्यक्षः अस्ति!
मृतस्य बन्धुस्य खातेः धनं निष्कासयितुं मया व्यक्तिगतरूपेण उपस्थितिः आवश्यकी वा । बैंकः प्रतिक्रियां ददाति! ◆मा लांग, वांग चुकिन् इत्यादयः महत् श्रेयः अर्हन्ति! ◆पञ्च अपि प्रमुखबैङ्काः अनुमोदिताः सन्ति! ◆लिउ लिक्सियन न्यायालये अपराधं स्वीकृतवान्!icbc, agricultural bank of china, bank of china, china construction bank, bank of communications इत्यादीनि सर्वाणि अनुमोदितानि सन्ति!
स्रोतः - फाइनेंशियल टाइम्स् ग्राहक
संवाददाता : ली डैनलिन्
सम्पादकः युन्याङ्गः
ईमेलः [email protected] इति
अधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया