समाचारं

साइरसः साइरस ऑटोमोबाइलस्य पूंजी ५ अरब युआन् वर्धयितुं योजनां करोति, तथा च गीगाफैक्ट्री इत्यस्य स्वामित्वं प्रायः ८.२ अरब युआन् इत्येव क्रेतुं योजनां करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थैलिस्, यस्य प्रदर्शनं उच्छ्रितं जातम्, सः पूर्णस्वामित्वयुक्ते वाहनसहायककम्पनीयां निवेशं वर्धितवान्, गीगाफैक्टरी इत्यस्य स्वामित्वं अपि क्रीतवान्
१३ सितम्बर् दिनाङ्के सायं कालस्य समये थैलिस् ग्रुप् कम्पनी लिमिटेड् (cyliss, 601127.sh) इत्यनेन घोषितं यत् सः स्वस्य पूर्णस्वामित्वयुक्ते सहायककम्पनी thalys automobile co., ltd. (अतः परं उच्यते) इत्यस्मिन् निवेशार्थं स्वस्य धनस्य उपयोगं कर्तुं योजनां करोति "सिलिश ऑटोमोबाइल").
थैलिस् इत्यनेन उक्तं यत् एषा पूंजीवृद्धिः थैलिस् आटोमोबाइलस्य पूंजीबलं वर्धयितुं, पूंजीसंरचनायाः अनुकूलनं कर्तुं, सम्पत्ति-देयता-अनुपातं न्यूनीकर्तुं, तस्य स्थायि-उच्चगुणवत्ता-विकासं च प्रवर्धयितुं साहाय्यं करिष्यति।
घोषणानुसारम् अस्मिन् वर्षे प्रथमार्धे साइरस-आटोमोबाइल-संस्थायाः ६१.७३७ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् २०२३ तमस्य वर्षस्य प्रथमार्धात् वर्षे वर्षे १३२% वृद्धिः अभवत्, शुद्धलाभः च ५.३०७ अरब-रूप्यकाणां शुद्धहानिः अभवत् युआन् गतवर्षस्य समानकालस्य शुद्धलाभः १.७८१ अरब युआन् अभवत् । साइरस ऑटोमोबाइलस्य मुख्यव्यापारे शुद्धविद्युत्वाहनानां अनुसन्धानविकासः, निर्माणं, विक्रयणं च अन्तर्भवति ।
नवीनतमवर्षस्य अवधिस्य च साइरस ऑटो इत्यस्य मुख्यवित्तीयदत्तांशः
तस्मिन् एव काले साइरसः अपि तस्मिन् एव दिने घोषितवान् यत् साइरसः सुपर फैक्ट्री इत्यस्य निर्माणं कृतवतीं परियोजनाकम्पनीं क्रीणामि इति ।
घोषणायाः अनुसारं, thalys इत्यस्य अभिप्रायः अस्ति यत् chongqing liangjiang new area longsheng इत्यस्य क्रयणं chongqing industrial investment fund of funds partnership (सीमितसाझेदारी), chongqing liangjiang new area development investment group co., ltd., and chongqing liangjiang new area industrial development group co ., ltd. इत्यस्य 100% इक्विटी जारी कृत्वा (अतः "longsheng new energy" इति उच्यते)। कुलव्यवहारमूल्यं ८.१६४ अरब युआन् आसीत्, तथा च प्रतिशेयर ६६.३९ युआन् मूल्येन प्रायः १२३ मिलियनं भागं निर्गतम्, यत् निर्गमनानन्तरं कुलशेयरपुञ्जस्य ७.५३% भागं भवति
घोषणायाः अनुसारं साइरसः सितम्बर २०२२ तमे वर्षे लिआङ्गजियाङ्ग नवीनक्षेत्रप्रशासनिकसमित्या सह "रणनीतिकसहकार्यसमझौते" हस्ताक्षरं कृतवान् ।लिआङ्गजियाङ्गनवक्षेत्रप्रशासनिकसमितिः बुद्धिमान् संजालयुक्तस्य नवीनऊर्जावाहन औद्योगिकपार्कपरियोजनायाः निवेशस्य निर्माणस्य च उत्तरदायी अस्ति, तथा च कम्पनी ऑटोमोबाइल औद्योगिकपार्के निवसति तथा च सम्पत्तिं पट्टे ददाति , तथा च खरब-स्तरीयस्य वाहन-उद्योग-समूहस्य निर्माणं त्वरयन्ति ।
longsheng new energy longxing new city, liangjiang new district इत्यस्मिन् intelligent networked new energy vehicle industrial park इत्यस्य आधारभूतसंरचनासमर्थकपरियोजनायाः कार्यान्वयनसंस्था अस्ति यत् इदं विशेषतया नवीन ऊर्जावाहनानां उत्पादनस्य निर्माणस्य च सेवां कर्तुं स्थापिता अस्ति सम्पत्तिः नवीन ऊर्जावाहनानां उत्पादनं भवति आवश्यकभूमिः, अचलसम्पत्, आधारभूतसंरचना, तत्सम्बद्धाः सहायकसुविधाः च स्मार्टविद्युत्वाहनकारखानस्य निर्माणार्थं उपयुज्यन्ते।
अस्य लेनदेनस्य पूर्वं साइरसः स्मार्ट-विद्युत्-वाहन-उत्पादानाम् वेन्जी-श्रृङ्खलायाः उत्पादनार्थं लॉन्जी-न्यू एनर्जी-संस्थायाः सुपर-कारखानं पट्टे दत्तवान् गीगाफैक्ट्री इति. थैलिस् इत्यनेन उक्तं यत् एतेन कम्पनीयाः उत्पादस्य उत्पादनस्य अन्तस्य सुरक्षा, स्थिरता, स्वातन्त्र्यं, नियन्त्रणक्षमता च सुनिश्चिता भविष्यति, तथा च कम्पनीयाः महत्त्वपूर्णव्यापाराणां सम्पत्ति-अखण्डतायां नियन्त्रणे च सुधारः भविष्यति।
पूर्वं थैलिस् इत्यनेन प्रकाशितस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारं थैलिस् आटोमोटिव् गीगाफैक्टरी इत्यनेन प्रतिवेदनकालस्य उत्पादनं सम्पन्नम् । कारखाना उत्पादनप्रक्रियायां उपकरणानां आँकडानां च परस्परसंयोजनं साकारं कर्तुं बुद्धिमान् प्रौद्योगिकीम् अयच्छति प्रमुखप्रक्रियाः 100% स्वचालिताः सन्ति उत्पादनदक्षता उद्योगे अग्रणीस्तरयोः मध्ये अस्ति । वाहननिर्माणे "लचीलतां, पारदर्शिता, स्वचालनं, परस्परसंयोजनं, बुद्धिः च" प्राप्तुं १०,००० टनभारस्य एकीकृतं डाई-कास्टिंग् प्रक्रियां प्रयोजयति इति प्रथमं गीगाफैक्टरी अस्ति इदं नीलप्रकाशपरिचयेन, रोबोट्-अनलाईन-परिचयेन च सुसज्जितम् अस्ति, यस्य मापनसटीकता ०.०५ मि.मी. डिजिटलप्रबन्धनप्रणाल्याः आधारेण एआइटीओ इत्यस्य उत्पादनिर्माणदत्तांशः स्थायिरूपेण संग्रहीतुं शक्यते तथा च शतप्रतिशतम् अनुसन्धानं कर्तुं शक्यते ।
अस्मिन् वर्षे प्रथमार्धे साइरस-नवीन-ऊर्जा-वाहनानां उत्पादनं विक्रयं च क्रमशः २०३,९००, २००,९०० च अभवत्, यत् वर्षे वर्षे क्रमशः ३४९.२४%, ३४८.५५% च वृद्धिः अभवत् कम्पनीयाः परिचालन-आयः वर्षे वर्षे ४८९.५८% वर्धमानः ६५.०४४ अरब-युआन् यावत् अभवत्;
१३ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं थैलिस् इत्यस्य शेयरमूल्यं प्रतिशेयरं ७३.७४ युआन् इति मूल्ये समाप्तम्, यत् १.३२% न्यूनम् अस्ति ।
द पेपर रिपोर्टर शाओ बिंग्यान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया