समाचारं

वी जियान्जुन् दुर्भावनापूर्णप्रतिस्पर्धायाः प्रतिक्रियाम् अददात् : सामान्यविकासाय उद्यमानाम् उचितलाभः भवितुमर्हति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता चेन् माओली बीजिंगतः वृत्तान्तं दत्तवान्

"यदि 'शीर्षदशभ्यः बहिः पतति' अपि अस्माभिः सम्यक् मार्गः ग्रहीतव्यः "सर्वकम्पनीभिः पूंजीसेवा न कर्तव्या, न च धनं प्राप्तुं पूंजीम् अवलम्बनीया, अपितु समाजस्य मूल्यं सृजितव्यम्।

कतिपयदिनानि पूर्वं ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वी जियान्जुन् सीसीटीवी इत्यस्य "चाइना इकोनॉमिक ग्रेविटी फील्ड्" इत्यस्य लाइव् प्रसारणे "ग्रेट् वाल इत्यस्य विक्रयस्य श्रेणीं प्रतिस्पर्धी उत्पादेभ्यः दूरं पृष्ठतः कथं द्रष्टुं शक्यते" इति विषये अवदत् "चाइना बिजनेस न्यूज" इति संवाददातारः लाइव् प्रसारणं दृष्टवन्तः सजीवप्रसारणस्य समये वी जियान्जुन् ग्रेट् वाल मोटर्स् इत्यस्य विक्रयक्रमाङ्कनं, मार्केट् स्पर्धा, वैश्वीकरणं च इत्यादीनां विषयाणां श्रृङ्खलायाः प्रतिक्रियां दत्तवान्

यात्रीकारसङ्घस्य आँकडानुसारं २०२४ जनवरीतः अगस्तमासपर्यन्तं ग्रेट् वाल मोटर्स् इत्यस्य यात्रीवाहनानां थोकविक्रयः ६२७,२०० यूनिट् आसीत्, यत् वर्षे वर्षे ३.४% वृद्धिः अभवत् विपण्यभागः ३.९% अस्ति । निर्मातुः थोकविक्रयक्रमाङ्कने सप्तमस्थाने अस्ति पूर्ववर्षेभ्यः तुलने विक्रयक्रमाङ्कनं न्यूनीकृतम् अस्ति ।

वेई जियान्जुन् अवदत् यत् - "यदा विदेशीयाः कारकम्पनयः विश्वे बहु धनं अर्जयन्ति तदा चीनीयकारकम्पनयः आन्तरिकविपण्ये संघर्षं कुर्वन्ति। यदि चीनीयकारकम्पनयः विदेशविपण्येषु विक्रेतुं शक्नुवन्ति तर्हि अस्माकं स्वयमेव संघर्षस्य आवश्यकता अस्ति वा? ?”

“शीर्षदशभ्यः बहिः पतित्वा अपि अहं न बिभेमि।”

वेई जियान्जुन् अवदत् यत् - "ग्रेट् वाल मोटर्स् यदा तस्य विक्रयस्य परिमाणं सर्वोत्तमम् आसीत् तदा उद्योगे चतुर्थस्थानं प्राप्तवान्, अधुना च अष्टमः नवमः वा अस्ति। यदि वयं शीर्षदशभ्यः बहिः पतामः अपि वयं न बिभेमः, यतः यदि इच्छामः तर्हि स्वस्थरूपेण विकासं कुर्वन्तु, अस्माभिः अनुपालनं तलरेखां च ग्रहीतव्या।"

यदा ग्रेट् वाल मोटर्स् इत्यस्य शीर्षदशसूचिकातः (आटोमोबाइल उद्योगस्य श्रेणी) बहिः पतनस्य सम्भावनायाः सम्मुखीभवनस्य विषये पृष्टः तदा वेई जियान्जुन् इत्यनेन स्पष्टतया उक्तं यत् "उद्यमविकासस्य दीर्घकालीनदृष्टिकोणं ग्रहीतव्यम्, तथा च वयं एकस्य लाभहानिषु ध्यानं दातुं न शक्नुमः नगरं वा एकं कुण्डं वा अल्पकालीनरूपेण।"

यात्रीकारसङ्घेन प्रकाशितनिर्मातृणां थोकविक्रयसूच्यानुसारं ग्रेट् वालमोटर्स् २०२४ जनवरीतः अगस्तमासपर्यन्तं ६२७,२०० यूनिट्-सहितं यात्रीकारथोकविक्रये सप्तमस्थानं प्राप्तवान्

यद्यपि पूर्ववर्षेभ्यः तुलने विक्रयक्रमाङ्कनं न्यूनीकृतम् अस्ति तथापि अस्मिन् वर्षे प्रथमार्धे ग्रेट् वाल मोटर्स् इत्यस्य परिचालनगुणवत्ता अतीव उच्चा आसीत् । ग्रेट् वाल मोटर्स् द्वारा प्रकाशितस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारं वर्षस्य प्रथमार्धे ग्रेट् वाल मोटर्स् इत्यनेन ९१.४२९ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३०.६७% शुद्धलाभं प्राप्तम्; वर्षे वर्षे ४१९.९९% वृद्धिः १८.९६२ अरब युआन्, वर्षे वर्षे ६०.८२% वृद्धिः .

केवलं विक्रयणं केन्द्रीक्रियमाणानां केषाञ्चन कारकम्पनीनां तुलने ग्रेट् वाल मोटर्स् परिचालनस्य गुणवत्तायाः विषये अधिकं ध्यानं ददाति । एकदा अस्मिन् वर्षे भागधारकसभायां निवेशकानां प्रश्नानाम् उत्तरे वेई जियान्जुन् इत्यनेन उक्तं यत् “ग्रेट् वाल इत्यनेन गुणवत्तापूर्णं विपण्यभागं अवश्यमेव अनुसरणं कर्तव्यम्” इति ।

कारनिर्माणार्थं पूंजीम् अवलम्ब्य विद्युत्कारयुगं बाधितं भविष्यति

२०२३ तमे वर्षे जापानदेशस्य टोयोटा इत्यस्य वार्षिकशुद्धलाभः २४९.२ अरब युआन् आसीत्, यत् सर्वेषां चीनीयकारकम्पनीनां संयुक्तशुद्धलाभात् अनेकगुणम् अधिकम् आसीत् । चीनदेशस्य कारकम्पनयः टोयोटा इत्यस्मात् किमर्थम् एतावत् न्यूनलाभं प्राप्नुवन्ति?

अस्मिन् विषये वेई जियान्जुन् व्याख्यातवान् यत् "इदं न यत् उद्योगः दुष्टः अस्ति, एतत् न यत् विद्युत्वाहनानि दुष्टानि सन्ति, एतत् न यत् स्मार्ट-वाहनानि दुष्टानि सन्ति, तथा च एतत् न यत् प्लग-इन्-संकराः दुष्टाः सन्ति। अस्य वर्तमानः आवृत्तिः ( automotive industry) should be malicious competition मम अनुभवः it’s selling cars below cost without a bottom line.”

“कानूनीदृष्ट्या मूल्यात् न्यूनतया कारविक्रयणं न अनुमतं वयं केवलं न मन्यामहे यत् तेषां (केचन कारनिर्मातृणां) वित्तं वास्तविकं भवति, तथा च कारनिर्माणार्थं पूंजीम् अवलम्ब्य अस्माकं सदृशानां विद्युत्कारानाम् एतादृशं उत्तमयुगं बाधितं भविष्यति . "वेई जियान्जुन् इत्यनेन अग्रे उक्तम्।"

सः मन्यते यत् अत्यधिकमूल्यस्पर्धा केवलं दुष्चक्रं जनयिष्यति तथा च सम्पूर्णं उद्योगं स्वस्थविकासवातावरणात् वंचितं करिष्यति यदि कम्पनी लाभप्रदः न भवति तर्हि दीर्घकालं यावत् तस्याः निर्वाहः कठिनः भविष्यति। "उद्यमस्य सामान्यविकासाय उपभोक्तृणां तदनन्तरं अधिकारानां हितानाञ्च रक्षणार्थं उचितलाभः भवितुमर्हति, यत्र सामान्यचक्रे प्रवेशस्य सेकेण्डहैण्ड्कारस्य, विक्रयोत्तरसेवानां, स्पेयरपार्ट्स् इत्यादीनां अवशिष्टमूल्यं भवति। " " .

वाहनानां स्वाभाविकं गुणं वैश्वीकरणं भवति

"कारब्राण्ड् वैश्वीकरणं भवितुमर्हति, चीनीयकाराः च वैश्विकरूपेण गन्तव्याः "किं वयं गृहे वा विदेशे वा म्रियमाणाः भविष्यामः? ग्रेट् वाल मोटर्स् अद्यापि विदेशे मृत्यवे चयनं करोति, अस्माभिः च एकदा किमपि उक्तं चेत् अपि तत् आव्हानं कर्तव्यम् in an interview चीनस्य स्वतन्त्रब्राण्ड्-वैश्वीकरणस्य तात्कालिकतायाः उल्लेखः बहुवारं कृतः अस्ति ।

अस्मिन् लाइव साक्षात्कारे वी जियान्जुन् पुनः एकवारं “वैश्विकं गमनस्य” महत्त्वं बोधितवान् । "वाहनानां स्वाभाविकं गुणं वैश्वीकरणम् अस्ति। प्रत्येकं कारकम्पनी अमेरिका, जर्मनी इत्यादिषु उच्चस्तरीयविपण्येषु प्रवेशं कर्तुं इच्छति।"

तस्य दृष्ट्या वैश्वीकरणं विना अस्तित्वं समस्या भविष्यति। यदि भवान् उत्तमं जीवितुं इच्छति तर्हि वैश्विकविपण्यस्य सम्मुखीभवितव्यः एषः मार्गः यस्य माध्यमेन सर्वेषां चीनीयकारस्वामिनः एकत्र गन्तव्याः।

सार्वजनिकसूचनाः दर्शयति यत् ग्रेट् वाल मोटर्स् इत्यनेन १९९७ तमे वर्षे पिकअप-ट्रकस्य निर्यातः आरब्धः ।अधुना अस्य यूरोप, एशिया, थाईलैण्ड्, ब्राजील् च देशेषु त्रीणि पूर्णप्रक्रियावाहननिर्माणस्य आधाराः, अनेकाः केडी-कारखानानि च सन्ति, यत्र १३०० तः अधिकाः विदेशेषु विक्रयमार्गाः सन्ति, तथा च सञ्चितविदेशेषु विक्रयः अस्ति of more than 1.6 million vehicles , तस्य विदेशेषु प्रदर्शनं स्वतन्त्रब्राण्ड्-मध्ये अग्रणीस्थाने अस्ति ।

२०२३ तमे वर्षे ग्रेट् वाल मोटर्स् इत्यस्य वार्षिकविदेशविक्रयः प्रथमवारं ३,००,००० वाहनानां अतिक्रमणं करिष्यति । २०२४ जनवरीतः जूनमासपर्यन्तं ग्रेट् वाल मोटर्स् इत्यनेन विदेशेषु १९९,८०० वाहनानि विक्रीताः, वर्षे वर्षे ६२.०९% वृद्धिः, अष्टमवर्षं यावत् वृद्धिः अभवत्

"मम युवावस्थायां कारैः सह क्रीडनं बहु रोचते स्म, अपि च वाहन-उद्योगः अपि मम प्रियः आसीत्। एषा मम कार-निर्माणस्य बृहत्तमः प्रेरणा अस्ति। अहं न केवलं आशासे यत् अधिकाः चीनदेशीयाः जनाः वयं यत् कारं निर्मामः तत् चालयिष्यति, अपितु अहम् अपि आशासे यत् अस्माकं काराः चालयिष्यन्ति विश्वे धावितुं शक्नोति।कोणे।" वेई जियान्जुन् अवदत्।

(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: यान जिंगनिंग)

प्रतिवेदन/प्रतिक्रिया