समाचारं

it’s either “the strongest” or “the best” प्रमुखप्रौद्योगिकीकम्पनयः स्वस्य प्रचारस्य अतिशयोक्तिं त्यक्तव्याः!beijing news column

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲दत्तांशमानचित्रम् : विज्ञापनेषु निरपेक्षभाषायाः प्रयोगः विज्ञापनकायदानानां उल्लङ्घनं करोति। चित्र/ic फोटो
अन्तिमेषु वर्षेषु, भवेत् तत् मोबाईलफोन इत्यादिषु प्रौद्योगिकीक्षेत्रेषु वा वाहनस्य वा, बहवः प्रमुखाः प्रौद्योगिकीकम्पनयः नूतनानां उत्पादानाम् आरम्भे वा उत्पादानाम् प्रचारकाले वा बहुधा अतिशयोक्तिं कुर्वन्ति विशेषतः शब्दावलीविषये विपणनप्रयोजनानि प्राप्तुं केचन कम्पनयः प्रायः विज्ञापननारेषु "सशक्ततमः", "उत्तमः" "उत्तमः" इत्यादयः शब्दाः दृश्यन्ते, येन जनमतक्षेत्रे बहुवारं व्यापकविवादः जातः । विवाद।
“सर्वतोऽपि शक्तिशाली सुरक्षिततमं च स्मार्टड्राइविंग प्रणाली” “विश्वस्य सर्वाधिकं सुन्दरं शुद्धं विद्युत् suv” “10 मिलियन युआनस्य अन्तः स्थले सर्वोत्तमः शक्तिशाली च suv” “5 मिलियन युआनस्य अन्तः सर्वोत्तमः परिवारस्य प्रमुखः suv” सर्वोत्तमः suv अन्तर्गतः ५००,०००”... केचन कम्पनयः स्वस्य उत्पादानाम् प्रचारं कुर्वन्तः आत्मविश्वासेन, अनुरागेण च परिपूर्णाः भवन्ति, निरपेक्षभाषायाः नित्यं प्रयोगः च तेषां “विशेषता” अभवत् ।
चीनस्य उच्चप्रौद्योगिकी-उद्यमानां प्रतिनिधित्वेन एतेषां प्रौद्योगिकी-कम्पनीनां उत्पादानाम् गुणवत्ता निश्चितरूपेण विश्वसनीयः अस्ति वस्तुतः ते वास्तवतः समान-उत्पादानाम् नेतृत्वं कर्तुं शक्नुवन्ति अथवा दूरं अग्रे अपि भवितुम् अर्हन्ति |. परन्तु तदपि प्रमुखप्रौद्योगिकीकम्पनीनां विज्ञापनक्षेत्रे निरपेक्षभाषायाः उपयोगः अद्यापि न भवति । यतः एतादृशी विज्ञापनसामग्री वर्तमानविज्ञापननियमैः स्पष्टतया निषिद्धा अस्ति।
निरपेक्षपदानि उपभोक्तृन् सहजतया भ्रमितुं शक्नुवन्ति
मम देशस्य विज्ञापनकायदे स्पष्टतया निर्धारितं यत् वाणिज्यिकविज्ञापनं "'राष्ट्रीयस्तर', 'अतिशय', 'उत्तम' इत्यादीनां पदानाम् उपयोगं न करिष्यति" इति यद्यपि अस्मिन् नियमे केवलं "राष्ट्रीयस्तरः", "उच्चतमस्तरः" "उत्तमः" इति त्रीणि व्यञ्जनानि सूचीबद्धानि सन्ति तथापि तदनन्तरं "आदि" इति शब्दः अपि अस्ति ।
विज्ञापनकानूनस्य विधायिकप्रयोजनात् अस्य लेखस्य सन्दर्भात् च न्याय्यं चेत्, समये स्थाने च वस्तुनिष्ठतथ्यानां वर्णनस्य अतिरिक्तं व्यावसायिकसंकल्पनानां अभिव्यक्तिः च, यावत् यावत् प्रासंगिकव्यापारिकविज्ञापनेषु एतादृशाः निरपेक्षपदाः दृश्यन्ते, तावत् ते अन्येषां संचालकानाम् अवमाननं करिष्यन्ति, भ्रान्तिं च करिष्यन्ति उपभोक्तृणां कृते अवैधम् अस्ति।
यथा राष्ट्रियजनकाङ्ग्रेसस्य कानूनीकार्यसमित्या २०१५ तमे वर्षे प्रकाशितस्य "चीनगणराज्यस्य विज्ञापनकानूनस्य व्याख्या" स्पष्टीकृता: विज्ञापनेन वस्तुनः वा सेवानां वा यथार्थतया वस्तुनिष्ठतया च परिचयः करणीयः, तथा च "राष्ट्रीय", "अतिरिक्त" इत्यस्य उपयोगः न करणीयः ", "श्रेष्ठ" इत्यादयः निरपेक्षपदाः ।
आर्थिकसामाजिकजीवनं निरन्तरं विकसितं परिवर्तनशीलं च भवति, मालस्य सेवायाः वा कोऽपि अभिव्यक्तिः निरपेक्षः न भवेत् । विज्ञापनेषु निरपेक्षपदानां प्रयोगः न केवलं उपभोक्तृणां भ्रमस्य सम्भावना वर्तते, अपितु समानवस्तूनाम् सेवानां वा अन्यायपूर्वकं अवमाननं कर्तुं शक्नोति, अतः विधिना स्पष्टतया निषिद्धम् अस्ति
निरपेक्षशर्तानाम् विषये विज्ञापनकानूनस्य प्रावधानानाम् अनुसारं केषाञ्चन प्रमुखप्रौद्योगिकीकम्पनीनां कृते एतादृशाः प्रचाराः स्पष्टतया अवैधरूपेण भवन्ति ।
परन्तु यद्यपि जनमतस्य अनेकाः संशयाः सन्ति यत् प्रासंगिकाः निरपेक्षविज्ञापनशर्ताः अवैधाः सन्ति वा, तथापि केषाञ्चन प्रमुखप्रौद्योगिकीकम्पनीनां एतादृशानां अतिशयोक्तिप्रचारपद्धतीनां प्रतिबन्धं कर्तुं किमपि अभिप्रायः नास्ति इति दृश्यते अन्तिमेषु वर्षेषु सम्बन्धित-उत्पादानाम् पत्रकार-सम्मेलनेषु "उत्तमः", "सशक्ततमः" "सुरक्षिततमः" इत्यादीनां व्यञ्जनानां आवृत्तिः, घनत्वं च न न्यूनीकृतम्, केचन अपि एतत् विपण्य-रणनीतिरूपेण उपयुञ्जते
न्यायपूर्णं कानूनप्रवर्तनं सुनिश्चित्य सर्वेषां समानं व्यवहारं कुर्वन्तु
ज्ञातव्यं यत् एतेषां प्रमुखप्रौद्योगिकीकम्पनीनां विज्ञापनेषु निरपेक्षभाषायाः प्रयोगः करणीयः इति घटना नूतना नास्ति, अपितु बहुवर्षेभ्यः प्रचलति। अस्मिन् सन्दर्भे प्रासंगिकविभागाः मौनं कर्तुं न शक्नुवन्ति, प्रासंगिकप्रौद्योगिकीकम्पनीनां सम्भाव्य अवैधव्यवहारं सम्यक् कर्तुं शीघ्रं हस्तक्षेपस्य आवश्यकता वर्तते।
अस्मिन् विषये सहमतिः नास्ति । मीडिया-रिपोर्ट्-पत्रेषु ज्ञायते यत् विभिन्नेषु क्षेत्रेषु विपण्य-नियामक-अधिकारिभिः पूर्वं विज्ञापनेषु निरपेक्ष-भाषायाः प्रयोगस्य कारणेन केषाञ्चन कम्पनीनां दण्डः दत्तः अस्ति ।
यथा, एकः भृष्टबीजस्य दुकानः "हाङ्गझौ-नगरस्य सर्वोत्तमः भृष्टबीजस्य दुकानः" "हाङ्गझौ-नगरस्य सर्वाधिक स्वादिष्टः शर्करा-भृष्टः चेस्टनट्" इति दावान् अकरोत्, पक्षयोः पश्चात् कानूनस्य उल्लङ्घनस्य कारणेन मार्केट्-पर्यवेक्षणविभागेन २,००,००० युआन्-दण्डः अपि कृतः संलग्नः न्यायालये अपीलं कृतवान्, दण्डस्य राशिः परिवर्तिता आसीत् 100,000 युआन्।
अतः सम्बन्धितबाजारनिरीक्षणविभागाः अपि सर्वेषां समानरूपेण व्यवहारं कुर्वन्तु तथा च निष्पक्षं समानं च प्रवर्तनं प्राप्तुं सम्भाव्य अवैधविज्ञापनक्रियाकलापानाम् प्रमुखप्रौद्योगिकीकम्पनीनां दण्डं दातव्यम्।
निष्पक्षं समानं च कानूनप्रवर्तनं अर्थव्यवस्थायाः समाजस्य च उत्तमं विपण्यवातावरणं निर्मातुं दीर्घकालीनस्थिरविकासाय च अनिवार्यः महत्त्वपूर्णः च भागः अस्ति। प्रमुखप्रौद्योगिकीकम्पनीनां अनुकरणीयभूमिकां विचार्य, सख्त-निष्पक्ष-कानून-प्रवर्तनेन उपभोक्तृणां सम्भाव्य-भ्रम-प्रवर्तनं समाप्तुं, तस्मिन् एव उद्योगे निष्पक्ष-प्रतिस्पर्धायाः अधिकारस्य उत्तम-रक्षणार्थं च प्रासंगिकविभागैः यथाशीघ्रं हस्तक्षेपः करणीयः
ज्ञातव्यं यत् विज्ञापनक्षेत्रे केषाञ्चन प्रमुखप्रौद्योगिकीकम्पनीनां शङ्कितं अवैधव्यवहारं सूचयित्वा ते घरेलुपदार्थानाम् समर्थनं न कुर्वन्ति इति न भवति। तद्विपरीतम्, "गहनप्रेमस्य" कारणेन एव वयं आशास्महे यत् एताः प्रमुखाः प्रौद्योगिकीकम्पनयः स्वस्य उत्तरदायित्वं स्वीकृत्य नियमानाम् अनुपालनेन कार्यं कर्तुं उपक्रमं कर्तुं शक्नुवन्ति।
इदमपि जनमतम् अपेक्षते यत् प्रमुखाः प्रौद्योगिकीकम्पनयः न केवलं प्रौद्योगिक्याः उन्नताः भवेयुः, अपितु स्वव्यवहारे कानूनपालकाः अपि भवेयुः। केवलम् एतेन प्रकारेण एते बृहत् प्रौद्योगिकीनिर्मातारः न केवलं प्रौद्योगिक्यां अग्रणीभूमिकां निर्वहन्ति, अपितु व्यवहारे अपि उदाहरणं दातुं शक्नुवन्ति, चीनस्य उन्नतप्रौद्योगिकीक्षमतानां, चीनस्य विधिराज्यस्य भावनां च प्रतिनिधित्वं कुर्वन्तः आदर्शोद्यमाः भवितुम् अर्हन्ति
कै लेवेई (चीन राजनीतिशास्त्रविश्वविद्यालयस्य अध्यापकः) इत्यनेन लिखितम् ।
सम्पादक/मा xiaolong
प्रूफरीडिंग/चेन दियाँ
प्रतिवेदन/प्रतिक्रिया