समाचारं

प्रौद्योगिकी नवीनता "नवीन" गतिं सशक्तं करोति, तथा च चत्वारि baic मॉडल् २०२४ सेवाव्यापारमेले पदार्पणं कुर्वन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् तः १६ पर्यन्तं २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला ("२०२४ मेला" इति उच्यते) राष्ट्रिय-सम्मेलन-केन्द्रे, शौगाङ्ग-उद्याने च आयोजितः चीनस्य बहिः जगतः कृते उद्घाटनस्य त्रयाणां प्रमुखानां प्रदर्शनीमञ्चानां मध्ये एकः इति नाम्ना, कैण्टन मेला, चीन अन्तर्राष्ट्रीय आयात एक्स्पो च सह, अस्मिन् वर्षे सेवाव्यापारमेला शून्य-कार्बन-निम्न- कार्बन, तथा उद्योगानां एकीकृतविकासं सशक्तं कर्तुं उत्पादकसेवाव्यापारस्य उपयोगं प्रकाशयति , नूतन उत्पादकतायां लक्षणं प्रकाशयति।
बीजिंगस्य वाहन-उद्योगस्य प्रतिनिधिरूपेण baic समूहेन नवीनतम-नवीन-ऊर्जा-उत्पादानाम् अनावरणं कृतम् यथा xiangjie s9, alpha s5, alpha t5, तथा च कोआला, तथैव सर्वतोमुखी स्वस्थ-काकपिट्, शून्य-गुरुत्वाकर्षण-सीट् इत्यादीनां अभिनव-प्रौद्योगिकीनां प्रदर्शनं कृतम् नवीन उत्पादकता विकास। तस्मिन् एव काले बीएआईसी-समूहेन सम्मेलनस्य आधिकारिकरूपेण निर्दिष्टवाहनरूपेण क्षियाङ्गजी-जिहू-इत्येतत् अपि प्रदत्तम्, येन राजधानी-उच्च-स्तरीय-निर्माणस्य अभिनव-शक्तिः प्रदर्शिता
बीएआईसी समूहेन उक्तं यत् सः नूतन-उत्पादकता-विकासं त्वरयिष्यति तथा च गुणवत्ता-यात्रायाः उपयोक्तृणां आवश्यकतानां पूर्तये अधिक-नवीन-प्रौद्योगिकी-संशोधन-विकास-अनुप्रयोगयोः उपयोगं करिष्यति।
तदतिरिक्तं, अस्मिन् सेवाव्यापारमेलायां बीएआईसी-अनुसन्धान-संस्थायाः प्रथमं सर्वाङ्गं स्वस्थं काकपिट्-स्थानं अपि च चीनीय-विज्ञान-अकादमी-हाइना-सिचुआन्-सहकारेण विकसितानां कारानाम् कृते उद्योगस्य प्रथमं सच्चा शून्य-गुरुत्वाकर्षण-सीट् अपि आनयत् कम्पनी उच्च-प्रदर्शन-मोटर & रोटर इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां आनयत् अस्ति।
प्रौद्योगिकी गुणवत्तापूर्णं कारनिर्माणं सशक्तं करोति, सेवाव्यापारमेलायां च बहुविधस्वतन्त्रनवीनऊर्जामाडलानाम् अनावरणं कृतम्
baic इत्यस्य दृष्ट्या स्मार्टयुगे काराः केवलं परिवहनसाधनाः एव न सन्ति, उपयोक्तारः यात्रासाधनात् अधिकं भावनात्मकं अन्तरक्रियां, सहचरतां च अपेक्षन्ते, ये गृहस्य कार्यालयस्य च अनन्तरं "तृतीयः स्थानः" अस्ति अतः भविष्ये बुद्धिमान् नवीन ऊर्जावाहनानि कार्यालयकार्यं, कार-अन्तर्गतं मनोरञ्जनं, मातापितृ-बाल-परिचर्या, शिविर-क्रीडा, ई-क्रीडा इत्यादीनां कृते उपयोक्तृणां अधिकानि आवश्यकतानि वहन्ति |.
"प्रौद्योगिकी" इत्येतत् आरम्भबिन्दुरूपेण गृहीत्वा "परिदृश्याधारितं कारनिर्माणम्" इति पटलं उद्घाट्य, baic इत्यस्य स्वतन्त्रः नवीनः ऊर्जावाहनः ब्राण्ड् jihu motors इत्येतत् नूतनं ऊर्जावाहन-उत्पादानाम् एकं नूतनं रूपं ददाति, येन भिन्न-भिन्न-कार-कृते स्मार्ट-विद्युत्-वाहनानां युगं निर्मीयते उपयोक्तारः विविधाः यात्रानुभवः।
२०२४ तमे वर्षे सेवाव्यापारमेले जिहू ऑटोमोबाइलस्य बूथः। चित्र/निगम आधिकारिक वेबसाइट
जिहु ऑटोमोबाइल बूथ् इत्यत्र सेवाव्यापारमेलायां हॉल २ इत्यत्र जिहु आल्फा एस ५, अल्फा टी ५, कोआला वेलफेयर एडिशन इत्यादीनां मॉडलानां अनावरणं भिन्नव्यक्तिगतकारअनुभवानाम् उपरि केन्द्रितं कृतम्
नवीन ऊर्जा-परिदृश्य-आधारित-कार-निर्माणस्य अवधारणायाः अन्तर्गतं प्रथम-माडल-रूपेण कोआला-इत्यस्य उद्देश्यं मातापितृ-बाल-परिवार-यात्रा-बाजारम् अस्ति post-95s" and "new-minded mothers". , प्रथमं मातृ-बाल-स्वास्थ्य-काकपिट्, "स्वस्थ-श्वसन-" कृते सम्पूर्णं वाहनम् "शुद्ध-बाल-कक्षे" परिणमयति, स्मार्ट-सुरक्षा-आसनानि ये यूरोपीय-अमेरिकन-स्वास्थ्य-मानकान् दूरं अतिक्रमयन्ति, बालकानां कृते उपयुक्ताः विस्तारिताः पार्श्वपर्दे वायुपुटाः इत्यादीनां कृते, मातापितृणां बालकानां च कृते कारस्य सवारीं कर्तुं सर्वाङ्गं वातावरणं निर्माय सुरक्षा-स्वास्थ्य-रक्षा-रेखा। कल्याणकारीसंस्करणं जहाजे विद्युत्चक्रकुर्सी, ग्राफीन-तापितपादपैड्, प्रसारित-आक्सीजन-जनन-केबिन् च सह सुसज्जितम् अस्ति, येन उपयोक्तृभ्यः विशेष-रक्षणं प्राप्यते
अल्फा टी ५ तथा अल्फा एस ५ इत्येतयोः प्रक्षेपणात् आरभ्य जिहू मोटर्स् इत्यस्य विक्रयणस्य उत्तरदायित्वं वर्तते क्रमशः २६०कि.मी., २८०कि.मी.पर्यन्तं ऊर्जां पुनः पूरयितुं शक्नोति, येन उपयोक्तारः चार्जिंग-चिन्तातः पूर्णतया मुक्तिं प्राप्तुं शक्नुवन्ति ।
अन्तिमेषु वर्षेषु baic group इत्यनेन “technology baic” इत्यस्य निर्माणार्थं स्वस्य प्रयत्नाः त्वरिताः कृताः । गतवर्षस्य अन्ते यावत्, baic समूहेन प्रायः ३५,००० पेटन्टानाम् आवेदनं कृतम् आसीत्, यत् विद्युत्, विद्युत्, हाइड्रोजन इत्यादीनां प्रमुखानां मूलप्रौद्योगिकीनां कृते चीनस्य वाहन-उद्योग-विज्ञान-प्रौद्योगिकी-प्रगति-पुरस्कारस्य प्रथमं पुरस्कारं प्राप्तम् अस्ति ६ वारं ४,००० तः अधिकेषु निगम-तकनीकी-मानकेषु निपुणतां प्राप्तवान् अस्ति तथा च कुलम् अस्य ३०० तः अधिकानां राष्ट्रिय-उद्योग-मानकानां संकलनं कृतवान् अस्ति तथा च उद्योग-मानकानां निर्माणे अग्रणीः अभवत्
अस्मिन् वर्षे baic समूहेन अनुसंधानविकासे १३ अरब युआन् अधिकं निवेशः कृतः, येन स्थानीयचिपप्रतिस्थापनं, स्मार्टकाकपिट्, स्मार्टड्राइविंग्, वाहनस्य इलेक्ट्रॉनिकनियन्त्रणं, शक्तिबैटरी, इलेक्ट्रिकड्राइवः, संकरः च इत्यादिषु प्रमुखप्रौद्योगिकीषु स्वस्य प्रयत्नाः वर्धिताः २०३० तमे वर्षे बीएआईसी-समूहः संचयी-अनुसन्धान-विकासयोः १०० अरब-युआन्-अधिकं निवेशं कर्तुं योजनां करोति, येन प्रौद्योगिकी-नवीनीकरणे, स्वतन्त्र-अनुसन्धान-विकासे च निवेशः वर्धते
नूतनं विलासपूर्णं वाहनचालन-अनुभवं आनयन् xiangjie s9 इति आधिकारिकं निर्दिष्टं कारम् अस्ति
सेवाव्यापारमेला चीनस्य कृते उद्घाटनस्य विस्तारं कर्तुं, सहकार्यं गभीरं कर्तुं, नवीनतायाः नेतृत्वं कर्तुं च महत्त्वपूर्णं मञ्चम् अस्ति । एकः बृहत् औद्योगिकव्यवस्था इति नाम्ना वाहन-उद्योगस्य विशालः औद्योगिक-परिमाणः, दीर्घः औद्योगिक-शृङ्खला च अस्ति, केवलं सहकार्यस्य, मुक्त-सहकार्यस्य च माध्यमेन सः अधिकं सुदृढः भवितुम् अर्हति ।
विन-विन सहकार्यं समावेशी च सदैव baic इत्यस्य विकासस्य अवधारणाः मूल्यानि च अभवन् स्वतन्त्रनवाचारस्य मुक्तसहकार्यस्य च माध्यमेन वयं उपभोक्तृभ्यः उत्तमाः उत्पादाः प्रदास्यामः तथा च चीनस्य वाहन-उद्योगं अग्रे धकेलयामः।
नवीन ऊर्जायाः बुद्धिमान् सम्बद्धानां वाहनानां च भविष्यस्य विकासस्य दिशायाः अन्वेषणं प्राप्य, तथा च वाहन-अनुसन्धान-विकास-उत्पादन-सेवा-व्यापार-सहितं baic-सङ्घस्य सम्पूर्ण-उद्योग-शृङ्खलायाः लाभप्रद-संसाधनानाम् एकत्रीकरणं कृत्वा, baic-समूहः हुवावे-सदृशैः प्रौद्योगिकी-कम्पनीभिः सह सहकार्यं गहनं कुर्वन् अस्ति
अस्मिन् वर्षे सेवाव्यापारमेलायां आधिकारिकं निर्दिष्टं वाहनं s9 इत्येतत् baic तथा huawei इत्यनेन संयुक्तरूपेण प्रक्षेपितं प्रथमं कार्यकारी विलासिता प्रमुखं सेडान् अपि अस्ति huawei इत्यस्य ads (advanced intelligent driving system) 3.0 प्रणाल्याः सुसज्जितः xiangjie s9 इत्यस्य चालकाः "पार्किङ्गस्थानतः पार्किङ्गस्थानपर्यन्तं" प्रस्थानबिन्दुस्य गन्तव्यस्थानस्य च मध्ये बुद्धिमान् वाहनचालनस्य साक्षात्कारं कर्तुं शक्नुवन्ति
xiangjie s9 इत्यस्य विकासे विद्यमानस्य उत्पादनकारकाणां संसाधनानाञ्च पुनरावंटनं अनुकूलनं च baic समूहस्य नवीनस्य उत्पादकताविकासस्य अन्यत् महत्त्वपूर्णं प्रकटीकरणं भवति।
baic समूहः baic "polaris" मञ्चं विकसितवान्, वर्तमानकाले सर्वाधिकं उन्नतं पूर्णतया डिजिटल उच्चस्तरीयं विद्युत् मञ्चं, तथा च xiangjie कृते अनुरूपं xiangjie super factory निर्मितवान् समग्ररूपेण व्यापकस्वचालनस्य दरः उद्योगस्य उन्नतस्तरं प्राप्तवान् अस्ति, तथा च केचन प्रमुखप्रक्रियाः have been 100% automated. ;उद्योगस्य अग्रणी "पूर्णकालिकगुणवत्तानिरीक्षणप्रवर्तनप्रणाली" परिचयं दत्त्वा, प्रत्येकस्य वाहनस्य स्वकीया अनन्यसञ्चिका भवति, येन सम्पूर्णप्रक्रियायाः निरीक्षणं अनुसन्धानं च कर्तुं शक्यते।
प्रक्षेपणस्य २० दिवसाभ्यन्तरे एव क्षियाङ्गजी एस ९ इत्यस्य अधिकतमं परिमाणं ८,००० यूनिट् अतिक्रान्तम् ।
राजा हृदयस्य प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया