समाचारं

किं निवृत्तिविलम्बेन युवानां कृते कार्यं प्राप्तुं कठिनं भविष्यति? स्त्रियाः दीर्घतराः विस्ताराः किमर्थं भवन्ति ? विशेषज्ञः उत्तरं ददाति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या वैधानिकनिवृत्तिवयोः क्रमिकविस्तारः कार्यान्वितुं निर्णयः स्वीकृतः १९५० तमे दशके स्थापितायाः अनन्तरं ७० वर्षाणाम् अधिकेषु प्रथमवारं कर्मचारिणां वैधानिकनिवृत्तिवयोः समायोजनं कृतम् अस्ति

निर्णयानुसारं २०२५ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य अस्माकं देशे पुरुषकर्मचारिणां कानूनीनिवृत्ति-आयुः मूल-६० वर्षेभ्यः ६३ वर्षेभ्यः क्रमेण स्थगितुं १५ वर्षाणि यावत् समयः स्यात्, तथा च महिला-कर्मचारिणां कानूनी-निवृत्ति-आयुः मूलतः एव स्थगितुं शक्यते | ५० वर्षाणि यावत् ५५ वर्षाणि यावत् , क्रमशः ५५ वर्षाणि यावत् स्थगितानि।

चीन बिजनेस न्यूज इत्यनेन शङ्घाई वित्त-अर्थशास्त्रविश्वविद्यालयस्य सार्वजनिक-अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालयस्य उप-डीनः प्राध्यापकः च झाङ्ग यी इत्यनेन सह विलम्बित-निवृत्ति-सुधारस्य विशिष्ट-पद्धतीनां समर्थन-उपायानां च विषये मम देशस्य मानवस्य उपरि तस्य प्रभावस्य विषये च विशेषसाक्षात्कारः कृतः संसाधनाः।

चीनव्यापारसमाचारः - वैधानिकनिवृत्तिवयोः क्रमेण विलम्बं कर्तुं मम देशस्य योजनायाः विशेषताः, मुख्यविषयाणि च कानि सन्ति?

झाङ्ग यी - यथावत् विलम्बितनिवृत्तेः विषयः अस्ति, योजना सामान्यतया तुल्यकालिकरूपेण स्थिरं मध्यमं च भवति। केचन माध्यमाः पूर्वं भविष्यवाणीं कृतवन्तः यत् पुरुषस्य सेवानिवृत्ति-वयोः ६० वर्षाणाम् ६५ वर्षाणि यावत् विलम्बः भविष्यति, परन्तु वास्तविकयोजनया केवलं ३ वर्षाणि यावत् विलम्बः अभवत् । लघुपदसमायोजनस्य सिद्धान्तस्य अनुरूपं प्रत्येकं चतुर्मासेषु एकमासविलम्बं कृत्वा १५ वर्षेषु सुधारः सम्पन्नः भविष्यति। महिलाकर्मचारिणां तुल्यकालिकरूपेण विशालः द्रुतगतिना च वृद्धिः भवति, मुख्यतया यतोहि तेषां आरम्भबिन्दुः तुल्यकालिकरूपेण न्यूनः भवति । एतेन इदमपि प्रतिबिम्बितम् यत् यथा यथा पूर्वं अयं सुधारः आरभ्यते तथा तथा समायोजनं मन्दतरं भवितुम् अर्हति, सुधारस्य प्रभावस्य पाचनकालः च दीर्घः भवति

सुधारस्य द्वौ मुख्यविषयौ स्तः प्रथमं लचीलतायाः सिद्धान्तस्य कार्यान्वयनम् तुल्यकालिकरूपेण उत्तमम् अस्ति उदाहरणार्थं योजनायां पुरुषकर्मचारिणः वर्षत्रयपूर्वं निवृत्ताः भवेयुः अतः वैधानिकनिवृत्तिवयः ६३ वर्षाणि यावत् विस्तारितः अस्ति चेदपि बीमाकृताः अद्यापि स्वेच्छया मूलवयसि 60. सेवानिवृत्तिः कर्तुं चयनं कर्तुं शक्नोति। अपि च, सुधारयोजना लाभस्य गणनापद्धतिं न परिवर्तयति पूर्वनिवृत्तिवयोः आधारेण सेवानिवृत्तिः अद्यापि सुधारात् पूर्वं लाभं निर्वाहयिष्यति। द्वितीयं तु सेवानिवृत्तिविलम्बं कर्तुं पश्चात्तापीलचीलतां प्रोत्साहयितुं केन्द्रीक्रियते, तथा च प्रोत्साहनं गारण्टीं च प्रदातुं, पुनर्नियुक्तानां कर्मचारिणां औपचारिकश्रमसम्झौताः नास्ति इति समस्यां समाप्तुं, अधिकारानां हितानाञ्च रक्षणस्य अभावः च।

चीनव्यापारसमाचारः - मम देशे मानवसंसाधनविकासे मानवसंसाधनस्य उपयोगस्य दक्षतायां सुधारणे च विलम्बितनिवृत्तिः का भूमिकां निर्वहति?

झाङ्ग यी - अस्य सुधारस्य केन्द्रं मानवसंसाधनविकासे अपि च देशस्य दीर्घकालीन औद्योगिकप्रतिस्पर्धायाः सुदृढीकरणे अपि अधिकं वर्तते। अस्माकं देशः अधिकाधिकं तीव्र-अन्तर्राष्ट्रीय-औद्योगिक-प्रतिस्पर्धायाः सम्मुखीभवति: एकतः उच्चस्तरीय-उद्योगेषु उन्नयनार्थं प्रारम्भिक-विकासशील-देशानां दबावेन सह निबद्धुं आवश्यकता वर्तते, अपरतः, जनसंख्यायाः, मध्यम-निम्न-वृद्ध्या सह अन्त्य-उद्योगानाम् उत्तर-विकासशील-देशानां प्रतिस्पर्धायाः, व्यय-लाभानां च सामना कर्तुं आवश्यकता वर्तते । अस्मिन् सन्दर्भे अस्माकं देशस्य न केवलं नूतनानां उत्पादकशक्तीनां विकासस्य आवश्यकता वर्तते, अपितु यथासम्भवं पारम्परिकतुलनात्मकलाभान् निरन्तरं कर्तुं आवश्यकता वर्तते, यत्र प्रचुरं श्रमसंसाधनं जनसंख्यागुणवत्तायां द्रुतगतिना सुधारः च सन्ति

यथा, मम देशे उच्चशिक्षायुक्तानां युवानां (२५-३४ वर्षाणां) अनुपातः वृद्धानां (५५-६४ वर्षाणां) अपेक्षया प्रायः ९.८ गुणाधिकः अस्ति, यदा तु oecd-देशेषु केवलं १.६ गुणाः, अधिकांशः च देशाः ३ गुणाधिकाः न भवन्ति, नवीनतया योजितश्रमबलेन च १४ वर्षाणां शिक्षा प्राप्ता अस्ति । लचीले प्रकारेण सेवानिवृत्तिविलम्बः मुख्यतया सुशिक्षितानां, समर्थानां, भविष्ये कार्यं निरन्तरं कर्तुं इच्छुकानां च वृद्धानां श्रमिकाणां कृते स्वस्य अवकाशस्य ऊर्जायाः उपयोगस्य अवसरान् प्रदातुं, तत्सहकालं च स्वस्य विविधश्रमाधिकारस्य, यथा विश्रामः, अवकाशः च रक्षितुं च भवति , कार्यसम्बन्धी चोट क्षतिपूर्ति आदि। श्रमविपण्ये वंचितानाम् वृद्धानां श्रमिकाणां कृते एकआकारं सर्वेषां कृते उपयुक्तं दृष्टिकोणं परिहरितुं पूर्वं निवृत्तं कर्तुं अनुमतिः दातव्या।

चीनव्यापारसमाचारः - केचन श्रमिकाः अवदन् यत् अधुना मानवसंसाधनविपण्ये ३५ वर्षाणां अदृश्या रक्तरेखा अस्ति इति जनाः अपि चिन्तिताः सन्ति यत् सेवानिवृत्तिविलम्बेन युवानां कृते कार्याणि प्राप्तुं अधिकं कठिनं भविष्यति।

झाङ्ग यी : समग्रसुधारयोजना तुल्यकालिकरूपेण स्थिरः अस्ति, तथा च स्थगनस्य विस्तारः सीमितः अस्ति, एषः सुधारः मुख्यतया भविष्ये केन्द्रितः अस्ति तथा च वर्तमानस्य ३५+ घटनायाः कारणानां अन्वेषणस्य आधारेण अस्ति। वर्तमान रोजगारस्य स्थितिः मुख्यतया मम देशस्य मानवपूञ्ज्याः तीव्रप्रगतेः कारणं भवति तथा च श्रमविपण्ये बहूनां युवानां उच्चशिक्षितानां श्रमिकाणां प्रवाहः च अस्ति, यस्य परिणामेण वृद्धानां श्रमिकाणां अकालं उन्मूलनं भवति (अर्थात् ३५+ घटना) तथा युवानां रोजगारस्य भीडः (स्नातकपदवीं प्राप्ते बेरोजगारी ) समस्या, तथा च बाह्यमागधायां परिवर्तनस्य प्रभावं अन्तर्राष्ट्रीय औद्योगिकप्रतियोगितायाः च उपरि आरोपितम्। एषा स्थितिः शिलायां न स्थापिता। आगामिषु १० तः १५ वर्षेषु एतेषां अधिकशिक्षितानां श्रमिकाणां आयुः वर्तमानवैधानिकनिवृत्तिवयोः समीपे एव भविष्यति, रोजगारस्य स्थितिः च अत्यन्तं परिवर्तयिष्यति, अतः यथाशीघ्रं सुधाराः आरब्धाः भवेयुः अपि च, यथा पूर्वं उक्तं, देशस्य दीर्घकालीन औद्योगिकप्रतिस्पर्धायाः सुदृढीकरणस्य दृष्ट्या अनेके सुधाराः अपि आवश्यकाः सन्ति, सेवानिवृत्तिव्यवस्था च तेषु अन्यतमः अस्ति

चीनव्यापारसमाचारः - सेवानिवृत्तिविलम्बं कर्तुं काः समर्थननीतयः आवश्यकाः इति भवन्तः मन्यन्ते?

झाङ्ग यी - मम विचारेण अस्माभिः न केवलं समग्रभविष्यस्य जनसंख्यागुणवत्तायां मानवपुञ्जस्य स्थितिः च परिवर्तनं द्रष्टव्यं, अपितु व्यक्तिगतभेदानाम् अपि ध्यानं दातव्यम्। अस्य सुधारस्य एकः महत्त्वपूर्णः पक्षः अस्ति यत् एतत् मूलकठोरनिवृत्तिव्यवस्थायाः परिकल्पनां भङ्गयति तथा च भिन्नजनानाम् आवश्यकतानां अधिकतया ध्यानं दातुं अग्रे पश्चात् च लचीलनिवृत्तिम् अनुमन्यते।

सुधारस्य समर्थने यत् अधिकं महत्त्वपूर्णं तत् अस्ति वृद्धानां श्रमिकाणां रक्षणम् अनेके देशाः वृद्धानां श्रमिकाणां कृते बेरोजगारीपेंशनं, रोगी-अक्षमता-पेन्शनम् इत्यादीनि प्रदास्यन्ति येषां रोजगारक्षमता दुर्बलता अस्ति अथवा शारीरिकदशा दुर्बलता अस्ति। . बेरोजगारीबीमानिधिः बेरोजगारीपेन्शनार्थं आंशिकरूपेण उपयोक्तुं शक्यते । कार्यसम्बद्धस्य चोटबीमायाः पेन्शनबीमायाः च भागं विकलांगपेन्शनस्य कृते विचारयितुं शक्यते। तदतिरिक्तं वृद्धश्रमिकाणां नियोगे भेदभावस्य निवारणाय अधिकप्रयत्नाः करणीयाः इति मन्ये।