समाचारं

प्रथमाष्टमासेषु आरएमबी-निक्षेपेषु १२.८८ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, तथा च केन्द्रीयबैङ्कः अग्रिमविशिष्टमौद्रिकनीतिपरिपाटनानां व्याख्यानं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन अगस्तमासस्य वित्तीयसांख्यिकयः प्रकाशिताः केन्द्रीयबैङ्कस्य सम्बन्धितविभागप्रमुखाः अगस्तमासस्य वित्तीयसांख्यिकीयानां व्याख्यां कृतवन्तः, मीडियातः प्रश्नानाम् उत्तराणि च दत्तवन्तः।

प्रश्नः- अगस्तमासे वित्तीयदत्तांशं कथं पठितव्यम् ? लक्षणानि कानि सन्ति ?

उत्तरम् : अस्मिन् वर्षे आरम्भात् चीनस्य जनबैङ्केन दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थान् च अन्तःकरणेन कार्यान्वितं, विवेकपूर्णाः मौद्रिकनीतयः स्वीकृताः ये लचीलाः, समुचिताः, सटीकाः, प्रभाविणः च सन्ति, प्रतिचक्रीयसमायोजनं सुदृढं कृतवान्, तथा च आर्थिकसामाजिकविकासाय उत्तमं मौद्रिकवित्तीयवातावरणं निर्मितवान् । अगस्तमासस्य दत्तांशतः न्याय्यं चेत् मुख्यतया त्रीणि लक्षणानि सन्ति ।

प्रथमं वित्तीयसमुच्चयः यथोचितरूपेण वर्धितः अस्ति । एम 2 संतुलनस्य अद्यतनवृद्धिदरः तुल्यकालिकरूपेण स्थिरः अस्ति । अगस्तमासे सामाजिकवित्तपोषणपरिमाणस्य आरएमबीऋणशेषस्य च सूचकद्वयस्य वृद्धिदराः ८% तः उपरि आसन्, यत् वर्षस्य प्रथमार्धे नाममात्रस्य सकलराष्ट्रीयउत्पादवृद्धिदरात् प्रायः ४ प्रतिशताङ्काधिकाः आसन् संरचनात्मकपरिवर्तनस्य त्वरणस्य पृष्ठभूमितः वित्तीयदत्तांशः अद्यापि उच्चाधारे स्थिरवृद्धिं निर्वाहयति, यथार्थ अर्थव्यवस्थायाः ठोससमर्थनं प्रदाति

द्वितीयं, ऋणसंरचनायाः अनुकूलनं निरन्तरं भवति स्म । अधिकानि ऋणसंसाधनाः प्रमुखरणनीतिषु, प्रमुखक्षेत्रेषु, दुर्बललिङ्केषु च प्रवहन्ति, येन आर्थिकसंरचनायाः त्वरितानुकूलनस्य दृढतया समर्थनं भविष्यति। अगस्तमासस्य अन्ते विनिर्माण-उद्योगे मध्यम-दीर्घकालीन-ऋणानां शेषं १३.६९ खरब-युआन् आसीत्, यत् वर्षे वर्षे १५.९% वृद्धिः अभवत् उच्चप्रौद्योगिकीविनिर्माणउद्योगे वर्षे वर्षे १३.४% वृद्धिः अभवत् । प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमेभ्यः ऋणस्य शेषं ३.०९ खरब-युआन् आसीत्, यत् वर्षे वर्षे २१.२% वृद्धिः अभवत् । "विशेष, विशेष, विशेषं नवीनं च" उद्यमऋणस्य शेषं ४.१८ खरब युआन् आसीत्, यत् वर्षे वर्षे १४.४% वृद्धिः अभवत् । समावेशी लघु-सूक्ष्मऋणानां शेषं ३२.२१ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १६.०% वृद्धिः अभवत् । उपर्युक्तऋणानां वृद्धिदराः एकस्मिन् एव काले विविधऋणानां वृद्धिदरेभ्यः अधिकाः भवन्ति ।

तृतीयम्, व्याजदरेषु न्यूनस्तरस्य न्यूनता निरन्तरं भवति । अगस्तमासे नवनिर्गतनिगमऋणानां भारितसरासरीव्याजदरः ३.५७% आसीत्, यः पूर्वमासस्य अपेक्षया ८ आधारबिन्दुभिः न्यूनः, गतवर्षस्य समानकालस्य अपेक्षया २८ आधारबिन्दुभिः न्यूनः च आसीत् नवनिर्गतसमावेशीलघुसूक्ष्मऋणानां व्याजदरः ४.४८%, गतमासस्य अपेक्षया ८ आधारबिन्दुभिः न्यूनः, गतवर्षस्य समानकालस्य अपेक्षया ३४ आधारबिन्दुभिः न्यूनः च आसीत्, एतयोः द्वयोः अपि ऐतिहासिकनिम्नस्तरयोः आसीत्

प्रश्नः- उच्चगुणवत्तायुक्तस्य आर्थिकविकासाय वित्तीयसमर्थने का प्रगतिः परिणामश्च प्राप्ता?

उत्तरम् : अस्मिन् वर्षे आरम्भात् एव चीनस्य जनबैङ्केन ऋणसंरचनायाः अनुकूलनं, प्रमुखरणनीतयः कृते वित्तीयसमर्थनस्य तीव्रता, अनुकूलता, सटीकता च केन्द्रीकृत्य वित्तस्य "पञ्च प्रमुखलेखाः" पूर्णं कर्तुं सर्वप्रयत्नाः कृतः, प्रमुखक्षेत्रेषु दुर्बललिङ्केषु च महत्त्वपूर्णतया सुधारः कृतः अस्ति।

स्थूलनीतिस्तरस्य शीर्षस्तरीयनिर्माणं व्यवस्थितनियोजनं च सुदृढं भविष्यति। वयं प्रौद्योगिकी-नवीनीकरणाय, हरित-निम्न-कार्बन-विकासाय, व्यापक-ग्रामीण-पुनरुत्थान-नीतिषु च वित्तीय-समर्थनं प्रवर्तयिष्यामः |. वयं प्रौद्योगिकी, हरित, लघु-मध्यम-आकारस्य उद्यमाः इत्यादीनां वित्तीयसेवाक्षमतासु सुधारं कर्तुं, मूल्याङ्कन-मूल्यांकन-व्यवस्थायां सुधारं कर्तुं गहन-परियोजनानि करिष्यामः |.

कार्यतन्त्रस्य स्तरे अस्माभिः प्रोत्साहनसङ्गतिः तन्त्रव्यवस्थासु सुधारः करणीयः । प्रौद्योगिकी-नवाचारस्य प्रौद्योगिकी-परिवर्तनस्य च कृते पुनः ऋणस्य तथा वाहन-उपभोग-ऋणनीतीनां अनुकूलनं कुर्वन्तु, तथा च उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतनस्य, व्यापारस्य च समर्थनं वर्धयन्तु। समावेशी पेन्शनस्य कृते विशेषपुनर्ऋणनीतेः कार्यान्वयनकालस्य विस्तारः, कार्बन उत्सर्जननिवृत्तिसमर्थनसाधनानाम् तथा समावेशी लघुसूक्ष्मऋणसमर्थनसाधनानाम् भूमिकां पूर्णतया अभिनयः, विज्ञानप्रौद्योगिक्या सह कार्यसमन्वयतन्त्रे सुधारः, पर्यावरणसंरक्षणं, कृषिः च तथा अन्यविभागाः, तथा च वित्तीयसंस्थाः समर्थनस्य तीव्रताम् तीव्रताम् च वर्धयितुं प्रोत्साहयन्ति मार्गदर्शनं च कुर्वन्ति।

वित्तीयसेवानां दृष्ट्या विविधवित्तपोषणमार्गाणां विस्तारार्थं उद्यमानाम् समर्थनं भवति । बहुस्तरीय-बाण्ड्-बाजारस्य विकासे सुधारं कर्तुं तथा च ग्रीन-बण्ड्-इत्यस्य वैज्ञानिक-प्रौद्योगिकी-उद्यम-बण्ड्-योः निरन्तर-वृद्धिं प्रवर्धयितुं च। ऋणप्रतिवेदनस्य, भुगतानस्य, विदेशीयविनिमयस्य इत्यादीनां सेवानां स्तरः सुदृढः अभवत्, चीनदेशं आगच्छन्तः विदेशिनां भुक्तिं सुलभं कर्तुं महत्त्वपूर्णाः परिणामाः प्राप्ताः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य, समावेशी-हरित-आदि-वित्तीय-सुधार-पायलट-क्षेत्राणां निर्माणं सक्रियरूपेण निरन्तरं च प्रवर्धयितुं, तथा च प्रतिकृति-योग्य-लोकप्रिय-वित्तीय-सेवा-प्रतिमानानाम् एकः सङ्ख्या निर्मितः अस्ति

अग्रिमे चरणे चीनस्य जनबैङ्कः तान् नीतयः उपायान् च कार्यान्वयिष्यति, वित्तीय "पञ्च बृहत् लेखाः" समग्रयोजनायाः निर्माणे त्वरिततां करिष्यति तथा च डिजिटलवित्तस्य पेन्शनवित्तनीतयः च, "1+" इति निर्मास्यति एन" नीतिप्रणाली, तथा च प्रमुखक्षेत्रेषु वित्तीयसेवानवाचारं निरन्तरं गभीरं कर्तुं उच्चगुणवत्तायुक्ता आर्थिकविकासस्य अधिकप्रभाविते समर्थनं कर्तुं अधिकप्रोत्साहननीतीः साधनानि च प्रवर्तयितुं।

प्रश्नः- मौद्रिकनीतेः अग्रिमाः विचाराः उपायाः च के सन्ति?

उत्तरम् : चीनस्य जनबैङ्कः समर्थकमौद्रिकनीतिवृत्तेः पालनं करिष्यति तथा च आर्थिकपुनरुत्थानाय उत्तमं मौद्रिकवित्तीयवातावरणं निर्मास्यति। मौद्रिकनीतिः अधिका लचीली, समुचिता, सटीका, प्रभावी च भविष्यति, नियामकप्रयत्नाः तीव्रं करिष्यति, प्रवर्तितानां वित्तीयनीतिपरिपाटानां कार्यान्वयनस्य त्वरिततां करिष्यति, अपि च अधिकं न्यूनीकर्तुं केचन वृद्धिशीलनीतिपरिपाटनानि आरभ्य आरभेतनिगम वित्ततथा निवासिनः ऋणव्ययः, उचितं पर्याप्तं च तरलतां निर्वाहयितुम् । मूल्यस्थिरतायाः निर्वाहः मध्यममूल्यपुनर्प्राप्तेः प्रवर्धनं च मौद्रिकनीतेः नियन्त्रणे महत्त्वपूर्णविचाराः सन्ति, येन अधिकलक्षितरूपेण उचित उपभोक्तृवित्तपोषणस्य आवश्यकताः पूर्यन्ते वयं स्थूल-आर्थिक-नीति-समन्वयं सुदृढं करिष्यामः, उत्तम-परिणामान् प्राप्तुं सक्रिय-वित्त-नीति-समर्थनं कुर्मः, घरेलु-माङ्ग-विस्तारे केन्द्रीभविष्यामः, उपभोगं निवेशं च प्रवर्धयिष्यामः, उपभोगे अधिकं ध्यानं दास्यामः, पिछड़ा-उत्पादन-क्षमतां समाप्तं करिष्यामः, औद्योगिक-उन्नयनं प्रवर्धयिष्यामः, समग्र-आपूर्तिं च समर्थयिष्यामः तथा च अधिकवेगेन विकासे मागः उच्चस्तरस्य गतिशीलसन्तुलनं प्राप्तुं।

केन्द्रीयबैङ्कः - अगस्तमासस्य अन्ते व्यापकधनस्य (m2) शेषं ३०५.०५ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत् ।

१३ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन २०२४ तमस्य वर्षस्य अगस्तमासस्य वित्तीयसांख्यिकीयप्रतिवेदनं प्रकाशितम् । विवरणं यथा- १.

1. व्यापकधनस्य 6.3% वृद्धिः अभवत् ।

अगस्तमासस्य अन्ते व्यापकधनस्य (m2) शेषं ३०५.०५ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत् । संकीर्णमुद्रायाः (m1) शेषं ६३.०२ खरब युआन् आसीत्, यत् वर्षे वर्षे ७.३% न्यूनता अभवत् । प्रचलने मुद्रायाः शेषं (m0) ११.९५ खरब युआन् आसीत्, यत् वर्षे वर्षे १२.२% वृद्धिः अभवत् । प्रथमाष्टमासेषु शुद्धनगदप्रवेशः ६०२.८ अरब युआन् आसीत् ।

2. प्रथमाष्टमासेषु आरएमबी-ऋणेषु 14.43 खरब-युआन्-रूप्यकाणां वृद्धिः अभवत्

अगस्तमासस्य अन्ते आन्तरिकविदेशीयमुद्राऋणानां शेषं २५६.२४ खरब युआन् आसीत्, यत् वर्षे वर्षे ८% वृद्धिः अभवत् । मासस्य अन्ते आरएमबी-ऋणानां शेषं २५२.०२ खरब-युआन् आसीत्, यत् वर्षे वर्षे ८.५% वृद्धिः अभवत् ।

प्रथमाष्टमासेषु आरएमबी-ऋणेषु १४.४३ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत् । क्षेत्राणां दृष्ट्या गृहऋणेषु १.४४ खरब युआन् वृद्धिः अभवत्, येषु अल्पकालीनऋणेषु १३२.४ अरब युआन् वृद्धिः अभवत्, मध्यमदीर्घकालीनऋणेषु च उद्यमानाम् (संस्थानां) ऋणेषु ११.९७ खरब युआन् वृद्धिः अभवत्; यस्मिन् अल्पकालिकऋणेषु २३,७०० युआन्, मध्यमदीर्घकालीनऋणेषु ८.७ खरबयुआन्, बिलवित्तपोषणं ७५९.७ अरब युआन् वर्धितम्;

अगस्तमासस्य अन्ते विदेशीयमुद्राऋणानां शेषं ५९४ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १३.८% न्यूनता अभवत् । प्रथमाष्टमासेषु विदेशीयमुद्राऋणस्य ६२.४ अब्ज डॉलरं न्यूनीकृतम् ।

3. प्रथमाष्टमासेषु आरएमबी-निक्षेपेषु 12.88 खरब-युआन्-रूप्यकाणां वृद्धिः अभवत्

अगस्तमासस्य अन्ते स्थानीयविदेशीयमुद्राणां निक्षेपाणां शेषं ३०३.२१ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.६% वृद्धिः अभवत् । मासस्य अन्ते आरएमबी-निक्षेपाणां शेषं २९७.१४ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.६% वृद्धिः अभवत् ।

प्रथमेषु अष्टमासेषु आरएमबी-निक्षेपेषु १२.८८ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत् । तेषु गृहेषु ९.६५ खरब युआन्, अवित्तीयनिगमनिक्षेपेषु २.८८ खरब युआन्, राजकोषीयनिक्षेपेषु ९६०.६ अरब युआन्, गैर-बैङ्कवित्तीयसंस्थानिक्षेपेषु ३.५९ खरब युआन् च वृद्धिः अभवत्

अगस्तमासस्य अन्ते विदेशीयमुद्रानिक्षेपाणां शेषं ८५३.१ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ७.३% वृद्धिः अभवत् । प्रथमाष्टमासेषु विदेशीयमुद्रानिक्षेपेषु ५५.३ अब्ज अमेरिकीडॉलर् वृद्धिः अभवत् ।

4. अगस्तमासे अन्तर-बैङ्क-आरएमबी-बाजारे अन्तर-बैङ्क-ऋणस्य मासिक-भारित-सरासरी-व्याज-दरः 1.77% आसीत्, तथा च प्रतिज्ञात-बाण्ड्-पुनर्क्रयणस्य मासिक-भारित-सरासरी-व्याज-दरः 1.79% आसीत्

अगस्तमासे अन्तर-बैङ्क-आरएमबी-बाजारस्य अन्तर-बैङ्क-ऋण-प्रदान-रूपेण, स्पॉट्-बण्ड्-पुनर्क्रयण-रूपेण च कुल-कारोबारः १८१.७८ खरब-युआन् आसीत्, यत्र औसत-दैनिक-कारोबारः ८.२६ खरब-युआन् आसीत्, यत् वर्षे वर्षे ११.२% न्यूनता अभवत् तेषु अन्तरबैङ्कऋणस्य औसतदैनिकव्यवहारमात्रायां वर्षे वर्षे २७.२% न्यूनता अभवत्, स्पॉट्-बण्ड्-सङ्घस्य औसतदैनिकव्यवहारमात्रायां वर्षे वर्षे १.६% न्यूनता अभवत्, प्रतिज्ञातपुनर्क्रयणस्य औसतदैनिकव्यवहारमात्रायां च न्यूनता अभवत् १२% वर्षे वर्षे ।

अगस्तमासे भारितसरासरी अन्तरबैङ्कऋणस्य दरः १.७७% आसीत्, पूर्वमासस्य अपेक्षया ०.०४ प्रतिशताङ्कः न्यूनः, गतवर्षस्य समानकालस्य अपेक्षया ०.०६ प्रतिशताङ्कः अधिकः च आसीत् प्रतिज्ञातपुनर्क्रयणस्य भारितसरासरीव्याजदरः १.७९% आसीत्, पूर्वमासस्य अपेक्षया ०.०३ प्रतिशताङ्कः न्यूनः, गतवर्षस्य समानकालस्य अपेक्षया ०.०३ प्रतिशताङ्कः अधिकः च आसीत्

5. अगस्तमासे चालूखातेः अन्तर्गतं सीमापार-आरएमबी-निपटानराशिः 1.26 खरब-युआन् आसीत्, प्रत्यक्षनिवेशार्थं सीमापार-आरएमबी-निपटानराशिः च 0.59 खरब-युआन् आसीत्

अगस्तमासे चालूखातेः अन्तर्गतं सीमापार-आरएमबी-निपटनस्य राशिः १.२६ खरब-युआन् आसीत्, यस्मिन् माल-व्यापारः, सेवानां व्यापारः अन्ये च चालू-खाताः क्रमशः ०.९३ खरब-युआन्, ०.३३ खरब-युआन् च आसीत् प्रत्यक्षनिवेशस्य निपटनं ०.५९ खरब युआन् आसीत्, यस्मिन् बाह्यप्रत्यक्षनिवेशः विदेशीयप्रत्यक्षनिवेशः च क्रमशः ०.२ खरबयुआन् तथा ०.३९ खरबयुआन् आसीत्

केन्द्रीयबैङ्कः - प्रारम्भिकानि आँकडानि दर्शयन्ति यत् अगस्तमासस्य अन्ते सामाजिकवित्तपोषणस्य स्टॉकः ३९८.५६ खरब युआन् आसीत्, यत् वर्षे वर्षे ८.१% वृद्धिः अभवत् ।

केन्द्रीयबैङ्केन २०२४ तमस्य वर्षस्य अगस्तमासे सामाजिकवित्तपोषणस्य परिमाणस्य विषये सांख्यिकीयप्रतिवेदनं प्रकाशितम् ।

प्रारम्भिकानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते सामाजिकवित्तपोषणस्य स्टॉक् ३९८.५६ खरब युआन् आसीत्, यत् वर्षे वर्षे ८.१% वृद्धिः अभवत् । तेषु वास्तविक अर्थव्यवस्थायाः कृते जारीकृतानां आरएमबी-ऋणानां शेषं २४८.८९ खरब-युआन् आसीत्, यत् वास्तविक-अर्थव्यवस्थां प्रति निर्गतस्य विदेशीय-मुद्रा-ऋणानां आरएमबी-समतुल्य-शेषं वर्षे वर्षे १.५ खरब-युआन् आसीत् -वर्षे 17.4% न्यूनता न्यस्तऋणानां शेषं 11.21 खरब युआन , न्यासऋणानां शेषं 4.26 खरब युआन आसीत्; % अविच्छिन्नबैङ्कस्वीकृतिबिलानां शेषं २.२१ खरब युआन् आसीत्, निगमस्य बन्धकानां शेषं ३२.२७ खरब युआन् आसीत्, यत् सर्वकारस्य शेषं वर्षे वर्षे २.६ % आसीत् बाण्ड्स् ७५.४४ खरब युआन् आसीत्, अवित्तीय उद्यमानाम् आन्तरिक स्टॉक्स् इत्यस्य शेषं ११.५९ खरब युआन् आसीत्, यत् वर्षे वर्षे २.७% वृद्धिः अभवत्

संरचनायाः दृष्ट्या अगस्तमासस्य अन्ते वास्तविक-अर्थव्यवस्थायाः कृते जारीकृतानां आरएमबी-ऋणानां शेषः तस्मिन् एव काले कुलसामाजिकवित्तपोषणपरिमाणस्य ६२.४% भागं कृतवान्, यत् गतवर्षस्य समानकालस्य अपेक्षया ०.१ प्रतिशताङ्कं न्यूनम् आरएमबी-मध्ये वास्तविक-अर्थव्यवस्थायाः कृते निर्गत-मुद्रा-ऋणानां 0.4%, गतवर्षस्य समान-कालस्य अपेक्षया 0.1 प्रतिशत-बिन्दुः न्यूनः अभवत् न्यासऋणानां 1.1% भागः, अविच्छिन्नबैङ्कस्वीकृतिबिलानां शेषं 0.6%, वर्षे वर्षे 0.1 प्रतिशताङ्कस्य न्यूनता; ८.१% कृते वर्षे वर्षे ०.४ प्रतिशताङ्कस्य न्यूनता अभवत् २.९%, वर्षे वर्षे ०.२ प्रतिशताङ्कस्य न्यूनता ।

केन्द्रीयबैङ्कः - २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु सामाजिकवित्तपोषणस्य सञ्चितवृद्धिः २१.९ खरब युआन् भविष्यति

प्रारम्भिकानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु सामाजिकवित्तपोषणस्य सञ्चितवृद्धिः २१.९ खरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३.३२ खरब युआन् न्यूनम् अस्ति तेषु वास्तविक अर्थव्यवस्थायाः कृते जारीकृतेषु आरएमबी-ऋणेषु १३.४२ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, यत् वर्षे वर्षे ३.५७ खरब-युआन्-रूप्यकाणां न्यूनता अभवत्; युआन् वर्षे वर्षे न्यस्तऋणानि ५४.८ अरब युआन् न्यूनीकृतानि , न्यासऋणानि ३५५.६ अरब युआन् इत्येव न्यूनानि, वर्षे वर्षे ३३१.९ अरब युआन् इत्यस्य वृद्धिः; बिलेषु 278.8 अरब युआन् न्यूनता, वर्षे वर्षे 280.8 अरब युआन न्यूनता, निगमबन्धनशुद्धवित्तपोषणं 1.78 खरब युआन, 203.1 अरब युआन वृद्धि; वित्तपोषणं ५.६४ खरब युआन् आसीत्, यत् वर्षे वर्षे ६७९.८ अरब युआन् वृद्धिः अभवत्;