समाचारं

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः - वैधानिकनिवृत्तिवयोः क्रमेण विलम्बस्य मुख्यकार्यं त्रयः पक्षाः सन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवसंसाधनसामाजिकसुरक्षामन्त्री वाङ्ग जिओपिङ्ग् इत्यनेन १३ तमे दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः ११ तमे अधिवेशने विशेषे पत्रकारसम्मेलने उक्तं यत् राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या स्वीकृता पद्धत्या क्रमेण विलम्बस्य मुख्यकार्यं स्पष्टं भवति वैधानिकनिवृत्ति आयुः, यत्र निम्नलिखितम् अनेकाः पक्षाः सन्ति:

प्रथमं क्रमेण वैधानिकनिवृत्तिवयोः विलम्बः भवति । २०२५ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् आरभ्य ६० वर्षाणां पुरुषकर्मचारिणां वैधानिकनिवृत्ति-आयुः प्रत्येकं चतुर्मासेषु एकमासेन स्थगितम् भविष्यति, क्रमेण ५५ वर्षाणि यावत् आयुषः महिलाकर्मचारिणां कृते वैधानिक-निवृत्ति-आयुः भविष्यति प्रत्येकं चतुर्मासेषु एकमासं स्थगितम्, क्रमेण 58 वर्षाणि यावत् आयुः विलम्बितः भविष्यति, येषां महिलाकर्मचारिणां मूलवैधानिकनिवृत्तिवयोः आयुः 50 वर्षाणि भवति, वैधानिकनिवृत्तिवयोः एकमासपर्यन्तं विलम्बः भविष्यति प्रत्येकं मासद्वये क्रमेण ५५ वर्षाणि यावत् ।

द्वितीयं क्रमेण न्यूनतमं भुक्तिकालं वर्धयितुं भवति । २०३० तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य वर्तमान-१५ वर्षेभ्यः २० वर्षेभ्यः यावत् मासिक-आधारेण मूलभूत-पेन्शन-प्राप्त्यर्थं कर्मचारिणां न्यूनतम-देयता-कालः क्रमेण वर्धयितुं १० वर्षाणि यावत् समयः स्यात्, प्रतिवर्षं ६ मासानां वृद्धिः भविष्यति

तृतीयं लचीलं सेवानिवृत्तिव्यवस्थां कार्यान्वितुं भवति। यदा कर्मचारिणः पेन्शनप्राप्त्यर्थं न्यूनतमं भुक्तिकालं प्राप्नुवन्ति तदा ते स्वेच्छया लचीलेन शीघ्रं सेवानिवृत्तिं कर्तुं चयनं कर्तुं शक्नुवन्ति अधिकतमः अग्रिमसमयः 3 वर्षाणाम् अधिकः न भविष्यति, तथा च निवृत्तेः आयुः पुरुषस्य कृते 60 वर्षाणां मूलवैधानिकनिवृत्तिवयोः न्यूनः न भविष्यति कर्मचारिणः तथा महिलाकर्मचारिणां कृते ५५ वर्षीयाः ५० वर्षाणि च। यदा कश्चन कर्मचारी वैधानिकनिवृत्तिवयसः प्राप्नोति, तथा च यदि नियोक्ता कर्मचारी च परामर्शद्वारा सम्झौतां प्राप्नोति तर्हि ते लचीलेन निवृत्तिविलम्बं कर्तुं शक्नुवन्ति, अधिकतमविलम्बसमयः ३ वर्षाणाम् अधिकः न भवेत्

वाङ्ग जिओपिङ्ग इत्यनेन उक्तं यत् एते उपायाः पेन्शनबीमाप्रोत्साहनतन्त्रे अपि सुधारं कुर्वन्ति, रोजगारं प्रवर्धयन्ति, कानूनीनिवृत्तिवयोवृद्धानां श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणं सुदृढं कुर्वन्ति, लचीलरोजगारयुक्ताः श्रमिकाः तथा च नवीनरोजगारप्रपत्राणि, विशेषप्रकारस्य कर्मचारिणां कृते शीघ्रनिवृत्तिः कार्यं कुर्वन्ति तथा उच्च-उच्चता-क्षेत्रेषु, तथा च पेन्शन-सेवा-व्यवस्थायाः नीति-व्यवस्थां कुर्वन्तु इत्यादि।