समाचारं

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः : पेन्शनप्राप्त्यर्थं न्यूनतमभुगतानकालः क्रमेण १५ वर्षेभ्यः २० वर्षेभ्यः वर्धितः भवति, येन नीतिद्वयं प्रकाशितं भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य उपमन्त्री ली झोङ्गः १३ तमे दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः ११ तमे अधिवेशने विशेषे पत्रकारसम्मेलने अवदत् यत् वैधानिकनिवृत्तिवयोः विस्तारेण न्यूनतमभुगतानकालः मासिकपेंशनस्य कृते अपि तदनुसारं विस्तारः कृतः अस्ति, क्रमेण वर्तमान १५ वर्षेभ्यः २० वर्षेभ्यः वर्धितम्। सर्वान् पक्षान् विचार्य उपायाः निम्नलिखितनीतिद्वयं प्रकाशयन्ति।

प्रथमं पञ्चवर्षीयं बफरकालं स्थापयितुं । न्यूनतमदेयताकालस्य वृद्धिः २०३० तः कार्यान्विता भविष्यति। अन्येषु शब्देषु, ये कर्मचारिणः २०२५ तः २०२९ पर्यन्तं निवृत्ताः भवन्ति, तेषां कृते न्यूनतमं भुक्तिकालः अद्यापि १५ वर्षाणि एव अस्ति । मुख्यविचारः अस्ति यत् केचन कर्मचारीः ये प्रायः १५ वर्षाणि यावत् योगदानं दत्तवन्तः ते निवृत्तेः समीपं गच्छन्ति, पञ्चवर्षीयं बफरकालं स्थापयित्वा तेषु प्रभावः न्यूनीकर्तुं शक्यते

द्वितीयं क्रमिकपद्धतिं स्वीकुर्वन्तु । २०३० तमे वर्षस्य अनन्तरं निवृत्तानां कर्मचारिणां कृते न्यूनतमं भुक्तिकालः एकदा एव २० वर्षाणि यावत् न वर्धयिष्यते, अपितु लघुपदेषु समायोजितं भविष्यति, प्रतिवर्षं ६ मासैः वर्धते। एतेन ये कर्मचारिणः अद्यापि न्यूनतमं भुक्तिकालं न प्राप्तवन्तः तेषां कृते पूर्वमेव बीमाव्यवस्थां कर्तुं सुकरं भविष्यति।

ली झोङ्ग् इत्यनेन उक्तं यत् सेवानिवृत्तानां पेन्शनस्तरः भुक्तिवर्षैः, भुक्तिस्तरेन च सम्बद्धः अस्ति, तथा च सेवानिवृत्तिवयोः निकटतया सम्बद्धः अस्ति अर्थात् यत्किमपि अधिकं भुक्तिं करोति, तत्किमपि अधिकं भुङ्क्ते, तत्किमपि अधिकं प्राप्नोति , तथा च भवन्तः यथा यथा पश्चात् निवृत्ताः भवन्ति तथा तथा अधिकं प्राप्नुवन्ति एतेन निवृत्तेः अनन्तरं उत्तमं जीवनं प्राप्यते।