समाचारं

स्वीडिश-वायुसेना अन्ततः ६० वर्षीयं साब् १०५ लघु आक्रमण/प्रशिक्षकविमानं (अधिकं रोमाञ्चकारी चित्राणि) निवृत्तवती ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दशकैः साब १०५ लघु आक्रमण/प्रशिक्षकविमानं स्वीडिशवायुसेनायाः कृते युद्धविमानचालकानाम् प्रशिक्षणं कुर्वन् अस्ति तथा च न्यूनतीव्रतायुक्तानि भूआक्रमणमिशनानि अपि करोति २०२४ तमे वर्षे जुलैमासे अयं पुरातनः आदर्शविमानः अन्ततः स्वीडिशवायुसेनायाः निवृत्तः अभवत्, तस्य एकमात्रः निर्यातप्रयोक्ता आस्ट्रियादेशः आसीत् ।

साब १०५ इत्यस्य जन्म १९६० तमे वर्षे आरम्भादेव सैन्य-नागरिक-उपयोगाय निर्मितम् आसीत्, अस्य विमानस्य उपयोगः अद्वितीयः ट्रेपेज़ोइड्-रूपः सीधा मुख्यपक्षः, टी-आकारस्य पुच्छस्य च उपयोगः भवति -by-side double seats , यत् छात्राणां प्रशिक्षकाणां च मध्ये अन्तरक्रियायाः अनुकूलं भवति । धडस्य प्रत्येकं पार्श्वे फ्रांसदेशस्य निर्मितं टर्बोमेका औबिस्क् टर्बोफैन् इञ्जिनं स्थापितं भवति, यस्य एकः एव चोदना केवलं १६४२ पाउण्ड् भवति । साब १०५ उत्तमं प्रदर्शनं, सरलसंरचना, न्यूनलाभं, सुलभं च अनुरक्षणं च अस्ति, अस्य उच्चविश्वसनीयता, लचीलता च अस्ति तथा च भिन्न-भिन्न-जलवायु-भूभाग-स्थितौ अनुकूलतां प्राप्तुं शक्नोति

यदि सैन्यप्रशिक्षणार्थं उपयुज्यते तर्हि काकपिट्-मध्ये इजेक्शन-सीट्-सहितं भवितुं शक्यते यदि अन्य-भूमिकानां कृते उपयुज्यते तर्हि इजेक्शन-सीट्-द्वयस्य कृते स्थानं चत्वारि मानक-यात्री-विमान-आसनानि स्थापयितुं शक्यते स्वीडिश-वायुसेना १९६४ तमे वर्षे साब-१०५-विमानानाम् आदेशं दातुं आरब्धवती, ये त्रयः मॉडल्-रूपेण विभक्ताः सन्ति : ए/बी/सी-प्रकारस्य उपयोगः प्रशिक्षणार्थं संचारार्थं च भवति, प्रकारः बी-इत्यस्य उपयोगः भूमौ आक्रमणार्थं भवति, तथा च प्रकारः सी आक्रमण/टोही-द्वयम् अस्ति -उद्देश्य मंच।

साब १०५बी यत् अधिकतमं भारं वहितुं शक्नोति तत् ४४०० पाउण्ड् अधिकं भवति समर्पितेन weapon अग्निनियन्त्रणदृष्ट्या सह। साब् १०५सी इत्यस्य विस्तारितायाः नासिकायां टोहीकॅमेरा युक्तः अस्ति, तथा च c प्रकारः सरलं भूमौ आक्रमणं कर्तुं शक्नोति । साब १०५ इत्यस्य त्रयः अपि मॉडल्-मध्ये डॉप्लर-रडारः, जडता-नेविगेशन-प्रणाली, जाइरो-दृष्टिः, बैलिस्टिक-सङ्गणकः, ट्रांसपोण्डर् इत्यादिभिः विविधैः इलेक्ट्रॉनिक-उपकरणैः सुसज्जिताः भवितुम् अर्हन्ति स्वीडिशवायुसेनायाः एरोबेटिकदलेन १९७० तमे दशके षट् साब् १०५ विमानाः प्रदर्शनविमानरूपेण प्रदर्शिताः, सम्पूर्णे यूरोपे उड्डयनप्रदर्शनानि च कृतवन्तः, यत्र विविधाः उत्तमाः उड्डयनस्य युक्तयः प्रदर्शिताः

साब् १०५डी इति असफलं नागरिकमाडलम् आसीत्, यस्य उपयोगः मुख्यतया कार्मिकपरिवहनार्थं भवति स्म । साब् १०५ई इत्यस्य उपयोगः नागरिकविमानचालकानाम् प्रशिक्षणार्थं भवति ये सैन्यआरक्षिताधिकारिणः अपि कार्यं कुर्वन्ति । साब् १०५एच् इति संस्करणं स्विसवायुसेनायाः निर्यातस्य योजना आसीत्, परन्तु अन्ततः असफलम् अभवत् साब् १०५एस इति संस्करणं फिन्निश् वायुसेनायाः निर्यातस्य योजना आसीत्, यत् अपि असफलम् अभवत् ।

एकदा आस्ट्रियादेशे १९७२ तमे वर्षे ४० साब् १०५ö निर्यातमाडलाः प्रदर्शिताः, अन्तिमः बैचः २०२० तमे वर्षे डिसेम्बरमासे निवृत्तः अभवत् ।साब् १०५ö इत्यस्मिन् अधिकशक्तिशालिनः जनरल् इलेक्ट्रिक् जे८५ इञ्जिनस्य उपयोगः भवति, यस्य उपयोगः प्रसिद्धे एफ-५ फ्रीडम फाइटर युद्धविमानस्य अपि भवति आस्ट्रियादेशस्य साब १०५ई चतुर्भिः वायुमण्डलीयनमूनाकरणफलैः सुसज्जितम् अस्ति यत् रेडियोधर्मितायाः अन्यदूषकाणां वा अध्ययनार्थं हवाईनमूनानां संग्रहणं कर्तुं शक्नोति ।

२००९ तमे वर्षात् आरभ्य साब् इत्यनेन अवशिष्टानां साब् १०५ ए/बी/सी इत्यस्य उन्नयनं आरब्धम्, यत्र नूतनानां एवियोनिक्स-प्रणालीनां स्थाने जीपीएस-नेविगेशन-उपकरणानाम् उपयोगः अपि अभवत्, येन ग्रिपेन् सी/डी अथवा ग्रिपेन् ई/एफ्-इत्यस्य अपि प्रशिक्षणं अधिकं सुलभं भवितुम् अर्हति वैमानिक। २०२० तमस्य वर्षस्य सितम्बरमासे आस्ट्रिया-देशेन स्वस्य साब् १०५ इत्यस्य सेवानिवृत्तेः अनन्तरं स्वीडिश-वायुसेना अपि साब् १०५ इत्यस्य प्रतिस्थापनं अन्वेष्टुं प्रयत्नं कृतवती, परन्तु साब् १०५ इत्यस्य अपेक्षया अधिकं उपयुक्तं मॉडल् अन्वेष्टुं असफलतां प्राप्तवती ।एतत् अपि साब १०५ इत्यस्य अद्वितीयं मूल्यं दर्शयति यत्... स्वीडिश-वायुसेना, अतः साब् १०५ कतिपयवर्षेभ्यः अधिकेभ्यः सेवां कृतवान् ।

२०२३ तः आरभ्य स्वीडिश-वायुसेनायाः प्रशिक्षण-प्रतिरूपं मूलभूत-उड्डयन-प्रशिक्षणार्थं grob g120tp-प्रोपेलर-विमानस्य उपयोगाय परिवर्तितं भविष्यति, युद्धविमानचालकाः प्रशिक्षणार्थं इटली-वायुसेनायाः अन्तर्राष्ट्रीय-उड्डयन-प्रशिक्षण-विद्यालये गमिष्यन्ति, परिवहन-विमानचालकाः अमेरिकी-नौसेनायाः कृते गमिष्यन्ति प्रशिक्षणार्थं, हेलिकॉप्टर-विमानचालकाः च प्रशिक्षणार्थं जर्मनी-देशं गमिष्यन्ति इति अहं न अवगच्छामि यत् वायुसेना किमर्थम् एतत् करोति। स्वीडिश-वायुसेना अधिकानि उन्नतानि जेट्-प्रशिक्षक-विमानानि प्रवर्तयिष्यति, विमानचालकानाम् प्रशिक्षणार्थं देशे पुनः आनयिष्यति वा इति अस्पष्टम् अस्ति ।

साब १०५ पूर्णतया इतिहासः भविष्यति यद्यपि एतत् लघुविमानं अगोचरम् अस्ति तथापि स्वीडिशवायुसेनायाः विकासे महत्त्वपूर्णं योगदानं दत्तम् अस्ति ।

अधिकरोमाञ्चकारीसामग्रीणां कृते कृपया पश्यन्तु: १९३० तमे दशके अमेरिकनस्य "विमानवाहकस्य" दुःखदं विलापः अद्यतनयुगे "वायुसेन्टिनेल्" इत्यस्य पुनः उद्भवः च

"ऊर्ध्वाधर-उड्डयनं अवरोहणं च, जेट्-उड्डयनम्" - अमेरिकन-उच्चगति-उड्डयन-अवरोहण-विमानस्य विकसिता अवधारणा (हाइलाइट्स्)

विशाखापत्तनम्-वर्गस्य कोलकाता-वर्गस्य च मध्ये किं किं परिवर्तनं भवति ? किं वास्तवमेव तस्य पृथक् स्तरस्य पृथक्करणस्य आवश्यकता वर्तते ?

लोहस्य भित्तिः अभेद्यः अस्ति: इजरायल-रक्षा-सेनायाः उच्च-घनत्व-बहुस्तरीय-वायु-रक्षायाः, क्षेपणास्त्र-विरोधी-प्रणाल्याः च सम्पूर्णः समाधानः