समाचारं

फ्रांस-नौसेनायाः सस्ताः निकट-रक्षा-क्षेपणास्त्र-कार्यक्रमः - "mistral" जहाज-अभिलेखः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विभिन्नदेशानां नौसेनासु फ्रांस-नौसेनायाः मिशन-तीव्रता स्पष्टतया प्रथम-स्तरीय-अमेरिका-सोवियत-नौसेनाभिः सह तुलनीया नास्ति, तथैव व्यापारमार्गाणां रक्षणं च करोति, विदेशेषु उपस्थिति-भावना दर्शयति territories, etc. अतः फ्रांसस्य नौसेना वायुरक्षायाः सम्मुखीभवति अमेरिकी-सोवियत-नौसेनाभ्यः अपि दबावः महत्त्वपूर्णतया न्यूनः अस्ति, विशेषतः तेषां फ्रीगेट्-गस्त्य-जहाजानां अपेक्षया ये स्वस्य उपस्थितिं दर्शयन्ति तेषां केवलं मूलभूत-आत्म-रक्षा-वायु-रक्षा-क्षमतानां आवश्यकता वर्तते , तथा च जटिलं उन्नतं च बहुस्तरीयं वायुरक्षाप्रणालीं विन्यस्तुं अल्पं अर्थं भवति ।

फ्रांसीसी "पुष्पचन्द्र" वर्गस्य फ्रीगेट् इति कथ्यते यत् वस्तुतः इदं गस्तीजहाजं न्यूनतीव्रतायां क्रूजिंग् करोति तथा च विदेशेषु स्वस्य सामर्थ्यं दर्शयति फ्रांसदेशस्य नौसेना, एतादृशं जहाजं "सूचनाजहाजम्" इति परिभाषितम् अस्ति ।

तेषां बृहत्-मध्यम-आकारस्य जहाजानां कृते दीर्घदूर-वायु-रक्षा-शस्त्राणां अतिरिक्तं, तेषां कृते अन्तरं पूरयितुं अल्प-दूर-वायु-रक्षा-क्षेपणास्त्रस्य अथवा विमान-विरोधी-बन्दूकस्य अपि आवश्यकता भवति फ्रान्सस्य राष्ट्रियशक्तिः सीमितः अस्ति तथा च तस्य माङ्गलिका सीमितम् अस्ति यत् उच्चप्रदर्शनयुक्तानां निकट-रक्षा-शस्त्राणां बहुविध-माडलस्य विकासः आद्यतः एव आर्थिकरूपेण महत्त्वपूर्णः अस्ति अतः विद्यमानस्य "मिस्ट्रल" पोर्टेबल-वायु-रक्षायाः उपयोगः अस्ति नौसैनिकजहाजेषु तान् स्थापयितुं क्षेपणास्त्राः सस्तो, प्रक्षेपण-विस्मरण-अल्पदूर-जहाज-वायु-क्षेपणास्त्रं यस्य उपयोगः यावत् भवतः समीपे अस्ति तावत् यावत् कर्तुं शक्यते ।

"मिस्ट्रल्" पोर्टेबल वायुरक्षा क्षेपणास्त्रात् विकसिताः बहवः अल्पदूरस्य जहाज-वायु-क्षेपणास्त्र-प्रणाल्याः सन्ति । एषा प्रणाली सरलैकसञ्चालित-प्रक्षेपक-उपरि "मिस्ट्रल्"-क्षेपणास्त्रद्वयं स्थापयितुं भवति, परिभ्रमणं, पिचिंग् च हस्तचलितरूपेण भवति । स्थलाधारितस्य "मिस्ट्रल्" इत्यस्य पोर्टेबल-त्रिपादात् भिन्नः, सिम्बाड् इत्यस्य प्रक्षेपकः स्थायिस्थानात् एव संचालितः भवति, शूटरः च प्रक्षेपकं वहितुं स्थाने प्रक्षेपकं पृष्ठतः धारयति

सरलं द्वि-माउण्टेड् "मिस्ट्रल्" जहाज-वायु-क्षेपणास्त्र-प्रक्षेपकम्, यस्य नाम simbad, "sinbad" इति ।

वस्तुतः एतत् simbad इत्येतत् २० मि.मी.-विमानविरोधी बन्दुकस्य प्रतिस्थापनरूपेण गणयितुं शक्यते यत् पूर्वं जहाजेषु सामान्यतया दृश्यते स्म २० मि.मी विमानविरोधी बन्दुकस्य जहाजस्य दृष्ट्या सह किमपि सम्बन्धः नास्ति इति दृष्टिसाधनानाम् एकीकरणं च अतीव न्यूनम् अस्ति तथा च एतत् अन्वेषण-रडार-लक्ष्यं प्राप्तुं न शक्नोति तथा च केवलं शूटरस्य उपरि निर्भरं भवति यत् सः श्रोतुं शक्नोति कमाण्ड सेण्टर् द्वारा प्रसारिता वायुस्थितेः सूचना क्षेपणास्त्रसाधकः शीतलनार्थं विद्युत्प्रदायार्थं च स्वस्य तापबैटरीं निरन्तरं प्रयुङ्क्ते, यत् जहाजस्य विद्युत्प्रदायेन चालयितुं न शक्यते

किं एतत् वस्तु मशीनगन इव दृश्यते ? इदं बहु समानम् अस्ति... इदं वास्तवतः केवलं क्षेपणास्त्रं लोहस्य स्टैण्डे स्थापयति, तथा च शूटरः वातानुकूलनसूचनाः श्रोतुं हेडसेट् धारयति क्षेपणास्त्रस्य विद्युत् आपूर्तिः शीतलनं च अद्यापि स्वस्य तापीयबैटरी आर्गनगैससिलिण्डरे अवलम्बते।

अतः सिम्बाड् केवलं न्यूनतमं आत्मरक्षावायुरक्षाशस्त्रं गणयितुं शक्यते यत् इदं केवलं युद्धार्थं किमपि भवति उपकरणस्य स्तरः अतीव न्यूनः अस्ति यत् एतत् सहायकजहाजेषु, यथा परिवहनजहाजेषु, अवरोहणजहाजेषु च स्थापितं भवति , अथवा मुख्यजहाजे आरक्षितम् अस्ति, यदि आवश्यकं भवति तर्हि आरक्षितबन्दूकरेक् इत्यत्र बृहत्-कैलिबर-मशीनगन-स्थापनवत् सेटअपं सम्मिलितं कुर्वन्तु ।

एतादृशाः जहाज-वायु-क्षेपणास्त्राः केवलं न्यूनतम-आत्म-रक्षायाः, वायु-रक्षायाः च आवश्यकतां पूरयन्ति इति वक्तुं शक्यते, अतः अधिकं अपेक्षितुं न शक्नुमः ।

simbad इत्यस्य सम्प्रति simbad-rc इति उन्नतं संस्करणं वर्तते, यत् simbad इत्यस्य मानवसञ्चालितस्य प्रक्षेपकस्य स्थाने पूर्णतया स्वचालितं, gyro-stabilized, dual-mounted launcher इत्यनेन सह कैमरा, थर्मल इमेजर् च भवति , इदं प्रत्यक्षतया डेक् मध्ये स्थापयितुं शक्यते तथा च केबलैः जहाजस्य कमाण्ड सेण्टर् इत्यनेन सह सम्बद्धं कर्तुं शक्यते शूटरः केबिने कार्यं करोति तथा च उच्चसमुद्रस्य परिस्थितिषु "त्रिरक्षासु" युद्धवातावरणेषु च अनुकूलतां प्राप्तुं शक्नोति

simbad-rc इति simbad इत्यस्य मानवरहितं दूरनियन्त्रणसंस्करणं शूटरः केबिन् मध्ये कार्यं करोति तथा च अन्वेषणार्थं लक्ष्यं च कर्तुं लांचरस्य दक्षिणभागे टीवीकैमरा तथा थर्मल इमेजर इत्यस्य उपयोगं करोति ।

simbad-rc लांचर पृष्ठ दृश्य

२०१९ तमे वर्षे "मिस्ट्रल्" क्षेपणास्त्रस्य निर्माता mbda (यूरोपीय मिसाइलसमूहः, mbda, मात्रा तथा अनेकानाम् ब्रिटिश-फ्रेञ्च-जर्मन-इटालियन-रक्षा-कम्पनीनां संयुक्तोद्यमः) simbad-rc-क्षेपणास्त्र-प्रणाली in. इति सफलतया प्रक्षेपितवती इति घोषितवान् समुद्रे मानवरहितनौकायाः ​​विरुद्धं परीक्षणं, तटतः ३कि.मी दूरे स्थितां लघु, द्रुतगति-अर्ध-कठोर-मानवरहित-नौकायाः ​​प्रहाराय "मिस्ट्रल्"-क्षेपणास्त्रस्य उपयोगः कृतः एतेन ज्ञायते यत् परिवर्तितस्य शस्त्रस्य प्रकाशविद्युत्-परिचय-उपकरणं सम्यक् चिन्तयितुं शक्नोति small targets at sea. " "मिस्ट्रल्" क्षेपणास्त्रस्य निष्क्रियः अवरक्तसाधकः लघुनौकायाः ​​इञ्जिनेण उत्सर्जितं अवरक्तविकिरणं अपि ग्रहीतुं शक्नोति, समुद्रपृष्ठात् अवरक्तप्रतिबिम्बतरङ्गैः अपि बाधां न प्राप्स्यति

पृष्ठीयनौकानां विरुद्धं simbad-rc प्रणालीपरीक्षणस्य स्क्रीनशॉट्

"मिस्ट्रल्" जहाजस्य अन्यः प्रकारः अधिकजटिलः अस्ति, यस्य नाम sadral इति, यस्य लिप्यन्तरं "sadral" इति भवति । इदं वस्तु षड्-इकाई-युक्तं "mistral" क्षेपणास्त्र-प्रक्षेपकम् अस्ति, इदं जहाजस्य वायु-रक्षा-प्रणाल्या सह अधिकं एकीकृतम् अस्ति प्रक्षेपकः एकः जाइरो-स्थिरः इलेक्ट्रॉनिक-नियन्त्रितः जाइरोस्कोपः अस्ति केबिनमध्ये टीवी-कॅमेराद्वारा बहिः, तथा च क्षेपणास्त्र-साधकस्य विद्युत्-आपूर्तिः शीतलीकरणं च स्वस्य ताप-बैटरी-आर्गन्-वायु-पुटस्य च मुक्तिं प्राप्नोति, तथा च जहाजः शक्तिं शीतलन-वायुं च प्रदाति

sadral, "sadral" अल्पदूरपर्यन्तं जहाजतः वायुपर्यन्तं क्षेपणास्त्रप्रणाली, क्षेपणास्त्रं षड्शूट् "mistral" अस्ति ।

यतः फ्रांसदेशस्य नौसेनायाः समीपे "फालेन्क्स" इत्यादीनां निकटदूरस्य द्रुतगतिबन्दूकाः नास्ति, तस्मात् पृष्ठीयजहाजानां अल्पदूरपर्यन्तं वायुरक्षा वस्तुतः "sea rattlesnake" इत्यस्य उपरि अवलम्बते, १०० मि.मी become the french navy's बृहत्-मध्यम-आकारस्य मुख्यजहाजेषु स्थापितं टर्मिनल्-अवरोधक-क्षेपणास्त्रं "सी-साइडवाइण्डर्"-इत्यस्य १०० मि.मी.

फ्रांसदेशस्य नौसेनायाः f70 georges legault-वर्गस्य विध्वंसकस्य पृष्ठभागस्य डेकहाउसस्य उपरि sea sidewinder इति जहाजतः वायुपर्यन्तं क्षेपणास्त्रं, सेतुकैबस्य वामभागे पृष्ठभागे च sadral षड्-इकाईयुक्तं जहाज-वायु-क्षेपणास्त्रं च अस्ति

f70 सेतुस्य दक्षिणभागे sadral जहाज-वायु-क्षेपणास्त्रस्य निकटदृश्यम्

परन्तु sadral प्रणाल्याः क्षेपणास्त्रभागः "mistral" वायुरक्षाक्षेपणास्त्रः सर्वथा १९७० तमे दशके विकसितः १९८० तमे दशके स्थापितः च पोर्टेबलवायुरक्षाक्षेपणास्त्रः यद्यपि तेभ्यः परिवर्तितानां निकट-वायुरक्षाक्षेपणानां अपेक्षया अधिकं विश्वसनीयः अस्ति from shoulder-fired air defense missiles केषाञ्चन अधिकं वध-तिर्यक्-परिधिः, युद्धशिरः-शक्तिः च भवति, परन्तु तेषां बिन्दु-स्रोत-निष्क्रिय-अवरक्त-होमिंग्-शिरः केवलं "अर्ध-सर्वदिशात्मकः" अस्ति लक्ष्यविमानं, यत् तापप्रतिबिम्बमार्गदर्शनेन सह संयोजितुं न शक्यते, तस्य तुलने जहाजस्य अन्तः शिरः प्रति उड्डीयमानानि जहाजविरोधीक्षेपणास्त्रादिकं अवरुद्ध्य प्रहारं करोति to use missiles like "mistral" to intercept... अहं केवलं वक्तुं शक्नोमि यत् france the navy इत्यनेन दृष्टं यत् उच्च-तीव्रतायुक्तं मिशनं कर्तुं असम्भवम् अस्ति, ततः असफलम् अभवत्।

प्रथमश्रेणीयाः मुख्यजहाजाः यथा विमानवाहकपोतः चार्ल्स डी गॉल इत्यादीनि सन्ति, निकट-रक्षाशस्त्राणि अपि sadaral इति सन्ति ।

-उपरि-