समाचारं

विद्युत्करणस्य युगे अद्यापि ऑडी इत्येतत् ईंधनवाहनस्य मञ्चस्य विकासाय किमर्थं आग्रहं करोति?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अद्यकाले ईंधनकारं कः क्रीणाति?"नवीनशक्तिप्रवेशस्य तीव्रविस्तारेण उपर्युक्ताः विषयाः पूर्वमेव अधिकांशग्राहकानाम् कृते कारक्रयणकाले विचारणीयाः महत्त्वपूर्णाः कारकाः अभवन् विशेषतः बहुकालपूर्वं न, उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "यात्रीवाहन-इन्धन-उपभोग-मूल्यांकन-विधि-सूचकयोः" विषये जनसमूहात् मतं याचितस्य अनन्तरं, अस्मिन् अनिवार्य-राष्ट्रीय-मध्ये प्रस्तावितस्य "उद्यम-सरासरी-इन्धन-उपभोगः 3.3l/100km" इति मानकस्य कारणात् standard, "इन्धनवाहनानां मृत्युदण्डः भवति" इति विवादः अपि प्रेरितवान् ।

परन्तु तत् अवगत्य वयं ज्ञातवन्तः यत् एषः "सूचकः" द्विचक्रिकाभ्यः न लक्षितः, अपितु कारकम्पनीनां कृते लक्ष्यापेक्षा अस्ति, एतत् कस्यापि एकस्य मॉडलस्य विक्रयं न प्रभावितं करिष्यति, अद्यापि अज्ञातं यत् एतत् कार्यान्वितुं शक्यते वा इति। परन्तु विलासिता-ब्राण्ड्-समूहानां कृते ये विद्युत्करण-परिवर्तने उत्कृष्ट-प्रगतिः न कुर्वन्ति, अस्मिन् स्तरे ईंधन-वाहनेषु निवेशं निरन्तरं करणं वर्तमान-प्रतिस्पर्धां निर्वाहयितुम् एकं प्रभावी साधनं इति गणयितुं शक्यते ऑडी इत्यनेन पूर्वं घोषितं यत् सः २०२५ तः आरभ्य चीनीयविपण्यस्य कृते ब्राण्ड्-इतिहासस्य बृहत्तमं उत्पादविन्यासं निर्मास्यति, तथा च नूतनानि उच्चस्तरीयशुद्धविद्युत्माडलं, अग्रिमपीढीयाः उच्चस्तरीयं ईंधनमाडलं च प्रक्षेपयिष्यति तेषु पीपीई-मञ्चे आधारितं q6l e-tron, a6l e-tron इत्यादीनां शुद्धविद्युत्-उत्पादानाम् अतिरिक्तं, ppc-मञ्चस्य अन्तर्गतं उत्पादितं नूतनं audi a5-परिवारं, नूतनं q5 च अपि ध्यानस्य योग्यम् अस्ति

परन्तु पीपीई-मञ्चस्य "प्रसिद्धस्य" उच्च-प्रकाशनस्य तुलने ईंधनवाहनस्य पीपीसी-मञ्चः अत्यन्तं न्यून-कुंजी इति दृश्यते । अतः वर्तमानस्य mlb evo मञ्चस्य तुलने अस्य नूतनस्य मञ्चस्य के लाभाः सन्ति? अन्वेषणीयम् अस्ति ।

क्रमेण विद्युत्करणस्य समीपं गच्छन्तु

विद्यमानस्य एमएलबी आर्किटेक्चरस्य उन्नतसंस्करणरूपेण पीपीसी मञ्चः ऑडी मॉडल् कृते अधिकं उन्नतं तकनीकीसमर्थनं प्रदास्यति । परन्तु एतत् ज्ञातव्यं यत् यद्यपि एमएलबी ईवीओ मञ्चः पीपीसी मञ्चः च द्वौ अपि मॉड्यूलर-डिजाइन-अवधारणायाः अनुसरणं कुर्वन्ति तथापि घटक-बहुमुख्यतायां तथा अनुसन्धान-विकास-व्ययेषु भेदाः सन्ति

एमएलबी ईवीओ मञ्चः कारमाडलस्य अनुकूलतायाः विस्तृतपरिधिस्य कारणेन भागेषु बहुमुख्यतां उच्चपदवीं प्राप्नोति, अतः अनुसंधानविकासव्ययस्य उत्पादनचक्रस्य च न्यूनीकरणं भवति पीपीसी-मञ्चः विशिष्टेषु तकनीकीक्षेत्रेषु गहन-अनुसन्धान-विकासयोः अधिकं केन्द्रितः अस्ति, यथा उच्च-दक्षतायुक्ताः पावरट्रेन, बुद्धिमान् परस्परसम्बद्धाः प्रणाल्याः इत्यादिषु यद्यपि भागानां बहुमुखी प्रतिभा किञ्चित् न्यूना भवितुम् अर्हति तथापि विशिष्टेषु तकनीकीक्षेत्रेषु तस्य लाभाः अधिकं प्रमुखाः सन्ति .

विशेषतः पीपीसी मञ्चे ईंधनस्य अर्थव्यवस्था, शक्तिप्रदर्शनं, वाहनचालनसुखं च सुधारयितुम् अनेकाः उन्नतप्रौद्योगिकीः एकीकृताः सन्ति । इदं मञ्चं मॉड्यूलर-डिजाइनं स्वीकुर्वति तथा च v8 इञ्जिनात् विस्तारित-परिधि-विद्युत्-प्रणालीपर्यन्तं विविध-शक्ति-प्रणालीनां विन्यासानां च समर्थनं कर्तुं शक्नोति, भिन्न-भिन्न-माडल-कृते लचील-तकनीकी-समाधानं प्रदातुं शक्नोति

उदाहरणार्थं, कुशलदहनप्रौद्योगिक्याः दृष्ट्या पीपीसी-मञ्चः इञ्जिन-निर्माणं दहन-प्रक्रियाणां च अनुकूलनं कृत्वा ईंधनस्य उपभोगं कार्बनडाय-आक्साइड्-उत्सर्जनं च महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति, तथा च उत्तमं विद्युत्-प्रदर्शनं प्रदातुं शक्नोति एतेन न केवलं वाहनस्य सहनशक्तिं सुधारयितुम् साहाय्यं भवति, अपितु अद्यतनसमाजस्य पर्यावरणसंरक्षणस्य ऊर्जासंरक्षणस्य च तत्कालीनावश्यकता अपि पूर्यते।

कुशलदहनप्रौद्योगिक्याः अतिरिक्तं पीपीसी-मञ्चः वाहनचालनस्य आरामं नियन्त्रणं च सुधारयितुम् अपि केन्द्रितः अस्ति । अस्मिन् मञ्चे आधारिताः मॉडल् प्रायः उन्नतनिलम्बनप्रणालीभिः, चेसिस् ट्यूनिङ्गैः च सुसज्जिताः भवन्ति येन सुनिश्चितं भवति यत् वाहनस्य विभिन्नेषु मार्गस्थितौ सुचारुः सटीकः च वाहनचालनस्य अनुभवः भवति उदाहरणार्थं, नूतनं audi q5 स्टीलस्प्रिंग्स् तथा निष्क्रियशॉक एब्जॉर्बर् इत्यनेन सह मानकरूपेण आगच्छति, तथा च वैकल्पिकवायुनिलम्बनप्रणाली चालकान् यात्रिकान् च अधिकं आरामदायकं स्थिरं च वाहनचालनस्य अनुभवं प्रदाति

शक्तिस्य दृष्ट्या पीपीसी-मञ्चस्य एकः मूललाभः अस्य कुशलशक्ति-एकीकरण-प्रणाल्यां निहितः अस्ति । मञ्चः उन्नतेन २.०t चतुःसिलिण्डर-इञ्जिनेण सुसज्जितः अस्ति, यत् ४८v प्रकाश-संकर-प्रणाल्या सह संयुक्तम् अस्ति, यत् न केवलं शक्ति-प्रदर्शने महत्त्वपूर्णं सुधारं प्राप्नोति, अपितु ईंधन-अर्थव्यवस्थायां महत्त्वपूर्णं सुधारं करोति नूतनं a5 उदाहरणरूपेण गृहीत्वा अस्य इञ्जिनस्य अधिकतमशक्तिः १५०kw, शिखरटोर्क् ३४०n·m च अस्ति । तदतिरिक्तं ४८-वोल्ट्-मृदु-संकर-प्रणाली सदैव निर्वहनस्य, चार्जिंगस्य च द्रुतचक्रीकरणस्य माध्यमेन पर्याप्तं विद्युत्-आपूर्तिं निर्वाहयति, येन वाहनस्य गतिशील-प्रतिक्रिया-क्षमताम् अधिकं वर्धते

तदतिरिक्तं पीपीसी-मञ्चे विद्युत्करणस्य संगततायाः विषये पूर्णतया विचारः कृतः अस्ति, येन भविष्ये संकर-शुद्ध-विद्युत्-प्रौद्योगिकीनां परिचयस्य स्थानं त्यक्तम् अस्ति "qi la ba tan" इत्यस्य अनुसारं, प्लेटफॉर्मस्य प्रथमं suv मॉडलं सर्वं नवीनं q5 प्लग-इन् हाइब्रिड् संस्करणं प्रारभ्यते, उच्च-निम्न-शक्त्या च द्विघण्टायाः शक्तिं प्रदास्यति

बुद्धिमत्तायाः, परस्परसम्बन्धस्य च दृष्ट्या पीपीसी-मञ्चः अपि उत्तमं प्रदर्शनं करोति । अस्मिन् मञ्चे आधारिताः मॉडल् एण्ड्रॉयड् ऑटोमोटिव् ओएस वाहनप्रणाल्याः सज्जाः भविष्यन्ति । इयं प्रणाली समृद्धं अनुप्रयोगपारिस्थितिकीतन्त्रं सुचारुसञ्चालन-अनुभवं च प्रदाति, स्मार्टफोन-सहितं निर्बाध-संयोजनं समर्थयति, तथा च नेविगेशन, संगीत-प्लेबैक, स्वर-नियन्त्रणम् इत्यादीनां बहु-कार्यात्मक-एकीकरणस्य साक्षात्कारं करोति

परन्तु उल्लेखनीयं यत् पूर्वं ज्ञातं यत् फोक्सवैगन-समूहेन सर्वाणि घरेलुकार-यन्त्र-व्यापाराणि स्वस्य भागीदारस्य एक्सपेङ्ग-मोटर्स्-इत्यस्मै समर्पितानि सन्ति यत् ऑडी अपि एक्सपेङ्ग-कार-यन्त्राणि स्वीकुर्यात् वा इति। अस्मिन् विषये "qi la ba tan" इत्यनेन audi china इत्यनेन सह जाँचं कृत्वा ज्ञातं यत् audi इत्यस्य अग्रिम-पीढीयाः घरेलु-माडलस्य इञ्जिनाः वैश्विक-e3 1.2 आर्किटेक्चरस्य आधारेण स्थानीयकृताः भविष्यन्ति, तथा च सम्प्रति xpeng इत्यस्य इञ्जिन-प्रणालीनां उपयोगस्य योजना नास्ति

नूतनं मञ्चं आगामिषु १० वर्षेषु विक्रयणस्य समर्थनं करिष्यति

अस्मिन् वर्षे मार्चमासे ऑडी-वैश्विक-सीईओ गौडेनेउ इत्यनेन घोषितं यत् ऑडी-ब्राण्ड् २०२६ तमे वर्षे ईंधन-माडल-विकासं स्थगयिष्यति, तस्मिन् एव वर्षे आन्तरिकदहन-इञ्जिनस्य उपयोगेन अन्तिमः ऑडी-माडलः प्रक्षेपितः भविष्यति तस्मिन् एव काले ऑडी इत्यस्य ईंधन-सञ्चालित-माडलाः २०३३ तमे वर्षे पूर्णतया विच्छिन्नाः भविष्यन्ति, २०५० तमे वर्षे कार्बन-तटस्थतां प्राप्नुयुः ।

शताब्दपुराणस्य विलासिताकारब्राण्डस्य कृते यः विश्वे पदस्थापनार्थं आन्तरिकदहनइञ्जिनेषु अवलम्बते, नूतनः पीपीसी-मञ्चः आगामिषु १० वर्षेषु ऑडी-विक्रयस्य "महत्त्वपूर्णं कार्यं" समर्थयिष्यति परन्तु पीपीसी मञ्चस्य कृते पूर्वं उल्लिखिते तकनीकीक्षेत्रे लाभस्य अतिरिक्तं विद्युत्करणस्य अन्यविलासिताब्राण्डानां च प्रतिस्पर्धायाः सम्मुखे भविष्यस्य विकासप्रवृत्तीनां अनुकूलतायाः दृष्ट्या अपि मञ्चे काश्चन दोषाः सन्ति

उदाहरणार्थं, ऑडी इत्यस्य क्लासिकं यांत्रिकं क्वाट्रो चतुःचक्रचालकप्रणाली पीपीसी-मञ्चे पूर्णतया परित्यक्तं अस्ति, यत्र नवीनाः ए५ तथा क्यू५ श्रृङ्खला-माडलाः सन्ति, येन यांत्रिक-क्वाट्रो-चतुश्चक्र-चालन-प्रणाली रद्दीकृता, तस्य स्थाने केन्द्रीय-बहु-प्लेट्-क्लच्-इत्येतत् स्वीकृतम् चतुःचक्रचालनप्रणाली (quattro ultra ). यद्यपि एषा प्रणाली ईंधनस्य अर्थव्यवस्थायां किञ्चित्पर्यन्तं सुधारं करोति तथापि यांत्रिक-क्वाट्रो-अभावः परम-वाहन-अनुभवं अनुसृत्य उपभोक्तृणां कृते दुःखदः भवितुम् अर्हति तस्मिन् एव काले यद्यपि पीपीसी मञ्चे मॉडल् बुद्धिमान् उच्चप्रौद्योगिकीयुक्तानां च विन्यासानां धनेन सुसज्जिताः सन्ति तथापि एते विन्यासाः अधिकं व्ययम् अपि आनयन्ति एतेन केषाञ्चन आदर्शानां मूल्यनिर्धारणं अधिकं भवितुम् अर्हति, येन विपण्यप्रतिस्पर्धा प्रभाविता भवति । अपि च, यद्यपि पीपीसी-मञ्चः विद्युत्-एकीकरणे उत्तमं प्रदर्शनं करोति, तथापि ईंधनवाहन-मञ्चरूपेण, अद्यापि भविष्यस्य वाहन-विपण्यस्य विद्युत्-परिवर्तनस्य आव्हानानां सामना कर्तुं आवश्यकम् अस्ति

वक्तुं शक्यते यत् ऑडी इत्यनेन प्रौद्योगिकी-नवीनता, विपण्य-रणनीतिः, उपयोक्तृ-अनुभवः, उद्योग-परिवर्तनस्य प्रतिक्रिया च इत्यादिभ्यः अनेकेभ्यः विचारेभ्यः पीपीसी-इन्धन-वाहन-मञ्चस्य विकासः कृतः अस्य मञ्चस्य अनुसन्धानं विकासं च अनुप्रयोगं च न केवलं ऑडी इत्यस्य ईंधनमाडलस्य प्रतिस्पर्धां सुधारयितुं साहाय्यं करोति, अपितु भविष्यस्य विद्युत्करणपरिवर्तनस्य आधारं अपि स्थापयति सम्प्रति अस्मिन् मञ्चे निर्मितः audi a5 परिवारः भविष्ये faw audi तथा saic इत्यनेन संयुक्तरूपेण निर्मितः भविष्यति, तथा च भिन्नाः शरीरशैल्याः प्रदास्यन्ति । नूतनं q5 faw audi इत्यनेन निर्मितं भविष्यति। यदा एतौ नूतनौ मॉडलौ प्रक्षेपणं भविष्यति तदा वयं निरन्तरं ध्यानं दास्यामः यत् ते ईंधनवाहनविपण्ये ऑडी-ब्राण्ड्-कृते नूतनानि सफलतानि प्राप्तुं शक्नुवन्ति वा इति।