समाचारं

अध्ययनस्य निष्कर्षः अस्ति यत् ब्रोकोली तथा केलः रक्तचापं न्यूनीकर्तुं हृदयस्य स्वास्थ्यं वर्धयितुं च सहायकं भवति!

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

एकस्मिन् नूतने अध्ययने ज्ञातं यत् ब्रोकोली, केला, गोभी इत्यादीनि क्रूसिफेरसशाकानि रक्तचापं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति तथा च मध्यमवयस्कानाम्, वृद्धानां च कृते हृदयस्य स्वास्थ्यस्य महत्त्वपूर्णं लाभं दातुं शक्नुवन्ति। बीएमसी मेडिसिन् इत्यस्य नवीनतमाङ्के प्रकाशितं एतत् शोधं उच्चरक्तचापं न्यूनीकर्तुं प्राकृतिकमार्गान् अन्वेष्टुं नूतनानि सुरागाणि प्रददाति।

उच्चरक्तचापः उच्चरक्तचापः (१४०/९० मि.मी.एच्जी वा अधिकः) भवति, हृदयरोगस्य प्रमुखः जोखिमकारकः च भवति । यथा यथा वयं वृद्धाः भवेम,हृदयरोगःअधिकाधिकं सामान्यं भवति। आँकडानुसारं विश्वे ३० तः ७९ वयसः प्रायः १.२८ अर्बं प्रौढाः रोगेण पीडिताः सन्तिउच्च रक्तचाप, येषां द्वितीयतृतीयांशः न्यूनमध्यमायदेशेषु निवसन्ति । उच्चरक्तचापस्य जनस्वास्थ्यस्य उपरि महत् प्रभावः भवति, अतः प्रभावी हस्तक्षेपाणां अन्वेषणं महत्त्वपूर्णम् अस्ति ।

02

पूर्व-कैरोलिना-विश्वविद्यालयस्य शोधकर्तारः षड्-सप्ताहात्मकं अध्ययनं कृतवन्तः यस्मिन् प्रतिभागिनः क्रूसिफेरस-मूल-शाकानां, तथैव स्क्वैश-इत्यस्य च चतुर्णां क्रमिक-सेवानां, प्रत्येकं सप्ताहद्वयं यावत् खादितवन्तः, तदन्तरे सप्ताहद्वयस्य विरामं च कृतवन्तः अध्ययनेन ज्ञातं यत् ये जनाः ब्रोकोली, स्क्वैश इत्यादीनि क्रूसिफेरसशाकानि सप्ताहद्वयं यावत् खादन्ति स्म, तेषां तुलने मूलशाकानि, स्क्वैशशाकानि च खादन्ति स्मकाले) प्रतिभागिनां रक्तचापे महती न्यूनता अभवत् ।

शोधकर्तारः मन्यन्ते यत् एषः प्रभावः ग्लूकोसिनोलेट् इति क्रूसिफेरसशाकेषु यौगिकैः सह सम्बद्धः भवितुम् अर्हति । एतत् यौगिकं पूर्वं पशुषु रक्तचापं न्यूनीकरोति इति दर्शितम् अस्ति, अधुना अयं अध्ययनः मनुष्येषु अपि एतादृशं परिणामं पुष्टयति । क्रूसिफेरस-शाकेषु ग्लूकोसिनोलेट्-इत्येतत् अन्यैः लाभप्रदैः पोषकैः सह नाइट्रेट्, विटामिन-के इत्यादिभिः सह रक्तचापं न्यूनीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहति

पूर्वी कैरोलिना विश्वविद्यालयस्य डॉक्टरेट् छात्रा एम्मा कोनोली हृदयरोगस्य जोखिमं न्यूनीकर्तुं शाकस्य सेवनं वर्धयितुं महत्त्वं बोधयति। सा अवलोकितवती यत् क्रूसिफेरसशाकानि न्यूनतया सेविताः सन्ति, अर्थात् बहवः जनाः स्वस्य अद्वितीयलाभान् त्यजन्ति । यदि जनाः एतेषां शाकानां सेवनं वर्धयितुं शक्नुवन्ति स्म तर्हि रक्तचापस्य न्यूनीकरणस्य हृदयरोगस्य जोखिमस्य न्यूनीकरणस्य च दृष्ट्या ते अधिकं "bang for their buck" प्राप्नुयुः

अध्ययनस्य परिणामेषु ज्ञातं यत् मूलशाकानां, कद्दूकशाकानां च तुलने क्रूसिफेरसशाकानां सेवनेन २.५mmhg न्यूनरक्तचापः सम्बद्धः अस्ति रक्तचापस्य एषा न्यूनता हृदयघातस्य अथवा आघातस्य जोखिमं प्रायः ५% न्यूनीकर्तुं शक्नोति । अतः जनाः हृदयस्वास्थ्यकरस्य आहारस्य भागरूपेण प्रतिदिनं विविधानि शाकानि खादितुम् प्रोत्साहिताः भवन्ति, तथा च ब्रोकोली, केला इत्यादीनां क्रूसिफेरसशाकानां योजनेन महत् परिवर्तनं कर्तुं शक्यते

03

अध्ययनस्य निष्कर्षाणाम् आधारेण स्पष्टं भवति यत् दैनिकभोजने अधिकानि क्रूसिफेरसशाकानि योजयित्वा हृदयस्य स्वास्थ्यं सुदृढं कर्तुं रक्तचापं न्यूनीकर्तुं च शक्यते। अयं अध्ययनः उच्चरक्तचापयुक्तानां रोगिणां कृते सरलं तथापि प्रभावी आहारस्य अनुशंसां प्रदाति यत् तेषां क्रूसिफेरसशाकानां सेवनं वर्धयित्वा स्वस्थहृदयतन्त्रं निर्वाहयितुं सहायकं भवति। भविष्ये शोधकार्यं क्रूसिफेरसशाकानां सम्भाव्यहृदयस्वास्थ्यलाभानां विषये अधिकं अन्वेषणं निरन्तरं करिष्यति तथा च जनस्वास्थ्यस्य कृते अतिरिक्तमार्गदर्शनं प्रदास्यति।

refer to

connolly ईएल, लियू एएच, radavelli-bagatini एस, एट अल. क्रूसिफेरस सब्जयः एकस्मिन् यादृच्छिक, नियन्त्रित, क्रॉसओवर परीक्षणे हल्के उच्च रक्तचापयुक्तेषु वयस्कानाम् रक्तचापं न्यूनीकरोति: the vegetables for vascular health (vessel) study. बी एम सी मेड. 2024;22 (1):353. प्रकाशित 2024 सितम्बर 2. doi:10.1186/s12916-024-03577-8