समाचारं

इदं खलु "चमत्कारी औषधम्" अस्ति यत् मस्तिष्कस्य वृद्धत्वं कतिपयवर्षपर्यन्तं विलम्बं कर्तुं शक्नोति! मेट्फॉर्मिन् प्राइमेट्-वृद्धावस्थायाः विरुद्धं युद्धं करोति इति प्रमाणम् अद्यत्वे सेल् इत्यत्र दृश्यते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयप्रकारस्य मधुमेहस्य अतिशर्कराया: नियन्त्रणार्थं मूलभूतौषधरूपेण,मेटफार्मिन्(मेटफार्मिन्) अस्य उत्तम-हाइपोग्लाइसीमिक-प्रभावस्य कृते सुप्रसिद्धः अस्ति, अस्य चीनदेशे ३० वर्षाणाम् अधिकः नैदानिक-अनुप्रयोगस्य अनुभवः अस्ति, सम्प्रति विश्वव्यापीरूपेण सर्वाधिकं प्रयुक्तेषु मौखिक-हाइपोग्लाइसीमिक-औषधेषु अन्यतमम् अस्ति

रोचकं तत् अस्ति यत् मेटफार्मिन् न केवलं रक्तशर्करां न्यूनीकर्तुं शक्नोति, अन्तिमेषु वर्षेषु गहनसंशोधनेन विभिन्नक्षेत्रेषु वैज्ञानिकाः ज्ञातवन्तः यत् मेटफार्मिन् हृदयरोगस्य रक्षणमपि कर्तुं शक्नोति, वजनं न्यूनीकर्तुं शक्नोति, रक्तलिपिडचयापचयस्य सुधारं कर्तुं शक्नोति, केषाञ्चन जोखिमं अपि न्यूनीकर्तुं शक्नोति कर्करोगाः । एतेषां कार्याणां कारणात् .मेटफार्मिन्"चमत्कारिकौषधम्" इति अपि ज्ञायते ।

तदतिरिक्तं मेट्फॉर्मिन् इत्यस्य अन्यत् सम्भाव्यं कार्यं भवति यत् महत् ध्यानं आकर्षयति, अर्थात्वृद्धावस्थाविरोधी. सामान्यतया प्रयुक्तेषु प्रयोगात्मकेषु पशुषु यथा नेमाटोड्स्, मूषकेषु च मेट्फॉर्मिन् इत्यस्य आयुः वर्धने सम्बद्धम् अस्ति । परन्तु मेट्फार्मिन् मनुष्येषु जराविलम्बं कर्तुं साहाय्यं कर्तुं शक्नोति वा इति पुष्टिं कर्तुं अद्यापि प्रमाणानां अभावः अस्ति ।

अद्य सेल् पत्रिकायां प्रकाशिते नूतने शोधपत्रे चीनीयविज्ञान-अकादमी-संस्थायाः शोधदलेन महत्त्वपूर्णं सफलतां प्राप्तवती अस्ति ।


अष्टवर्षेभ्यः अन्वेषणस्य अनन्तरं प्राणिविज्ञानसंस्थायाः, चीनीविज्ञानस्य अकादमीयाः लियू गुआङ्गहुई इत्यस्य दलं, बीजिंगजीनोमिक्ससंस्थायाः (राष्ट्रीयजैवसूचनाकेन्द्रस्य) झाङ्गवेइकी इत्यस्य दलं, प्राणीविज्ञानसंस्थायाः क्यू जिंग् इत्यस्य दलं च सहकार्यं कृतवन्तःप्राइमेट्-जीवेषु एतत् पुष्टिः कृता यत् मेट्फार्मिन् वृद्धावस्थायां महत्त्वपूर्णतया विलम्बं कर्तुं शक्नोति, विशेषतः वृद्धानां पशूनां मस्तिष्कस्य संज्ञानात्मककार्यस्य रक्षणं कर्तुं शक्नोति ।

उल्लेखनीयं यत् अस्मिन् अध्ययने प्राप्तम्प्राइमेट्-वृद्धौ मेट्फॉर्मिन्-इत्यस्य रक्षात्मकः प्रभावः तस्य पारम्परिक-रक्तशर्करायाः चयापचय-नियामक-कार्यस्य च उपरि न निर्भरं भवति, अपितु कोशिकीय-वृद्धावस्थायाः आन्तरिक-कार्यक्रमं पुनः सेट् करिष्यति, येन कोशिकीय-वृद्धावस्थायां विलम्बः भविष्यति

मेटफार्मिन् प्राइमेट्-जीवेषु बहुआयामीं वृद्धत्वघटिकां पुनः सेट् करोति (चित्रस्य स्रोतः: सन्दर्भः [1]) ।

अस्मिन् अध्ययने चयनितम्cynomolgus वानरप्रयोगविषयत्वेन तेषां शारीरिकसंरचना कार्याणि च मनुष्याणां सदृशानि सन्ति, येन ते वृद्धत्वस्य अध्ययनार्थं आदर्शप्रतिरूपं भवन्ति । वैज्ञानिकाः शारीरिककार्यमूल्यांकनम्, चिकित्साप्रतिबिम्बनम्, बहु-पैरामीटर्-रक्तपरीक्षणं, बहु-ऊतक-रोगविज्ञान-विश्लेषणं, बहु-आयामी-जीवनविज्ञानं च इत्यादीनां अन्तरविषय-तकनीकी-उपायानां उपयोगं कृतवन्तःमेट्फार्मिन्-उपचारेण मध्यमवयस्कानाम् वृद्धानां च पुरुषसिनोमोल्गस्-वानराणां उपरि ४० मासस्य अनुवर्तननिरीक्षणं कृतम् ।

एते पुरुषाः साइनोमोल्गस् वानराः समानरूपेण द्वयोः समूहयोः विभक्ताः आसन्, एकः समूहः मानवमधुमेहचिकित्सायाः मानकमात्रायाः अनुसारं १३ तः १६ वर्षाणां यावत् (मनुष्येषु ४० तः ५० वर्षाणां बराबरम्) प्रतिदिनं मेट्फॉर्मिन् सेवते स्म, यदा तु नियन्त्रणसमूहः आसीत् समानवयसः परन्तु किमपि औषधं न सेवते स्म।

३.३ वर्षाणां अनन्तरं (१० मानववर्षस्य तुल्यम्) ।ये साइनोमोल्गस् वानराः दीर्घकालं यावत् मेट्फार्मिन् सेवन्ते ते अनेकेषु पक्षेषु स्पष्टलक्षणं दर्शयन्ति ।विलम्बःवृद्धावस्था प्रभाव, यत्र मस्तिष्कप्रकोष्ठस्य शोषस्य न्यूनीकरणं संज्ञानात्मककार्यं च सुधारः भवति । तदतिरिक्तं मेट्फॉर्मिन् इत्यस्य दीर्घकालीनप्रयोगेन दन्तकालस्य अस्थिक्षयस्य विलम्बः अपि भवति तथा च यकृत्, हृदयं, फुफ्फुसाः, क्षुद्रान्त्रं, कंकालस्नायुः इत्यादीनां बहुविध ऊतकानाम् अङ्गानाञ्च रक्षणं कर्तुं शक्यते

अग्रे विश्लेषणेन ज्ञातं यत् वृद्धप्राइमेट्-जीवेषु मेट्फॉर्मिन्-इत्यस्य न्यूरोप्रोटेक्टिव-प्रभावः आंशिकरूपेण माध्यमेन भवतिप्रतिलेखनकारक nrf2 द्वारा मध्यस्थतां कृत्वा एण्टीऑक्सिडेण्ट् जीन अभिव्यक्तिजालं सक्रियं करणम्, तस्मात् कोशिकावृद्धौ विलम्बः भवति । एषा आविष्कारः मेट्फार्मिन् इत्यस्य वृद्धावस्थासंरक्षणतन्त्रस्य वैज्ञानिकं आधारं प्रदाति तथा च वृद्धावस्थायाः हस्तक्षेपौषधानां विकासस्य मार्गं दर्शयति

मेटफार्मिन् मानवस्य न्यूरॉनल वृद्धावस्थायां विलम्बं करोति (चित्रस्य स्रोतः: शोधदलेन प्रदत्तः)

वृद्धावस्थायाः विलम्बस्य उपरि मेटफार्मिनस्य प्रभावस्य अधिकसटीकरूपेण मूल्याङ्कनार्थं अस्मिन् अध्ययने बहु-आयामी ओमिक्स-आँकडानां यन्त्र-शिक्षण-प्रतिरूपाणां च उपयोगः कृतः यत् प्राइमेट्-वृद्धावस्थायाः घड़ीं विकसितवती यत् बहु-ऊतक-डीएनए-मिथाइलेशन-आयुः च सहितं प्राइमेट्-जनानाम् जैविक-आयुः सूचयितुं शक्नोति ट्रांसक्रिप्टोमिक आयुः, तथैव प्लाज्मा प्रोटीन्, मेटाबोलाइट् आयुः च । बहुआयामी वृद्धावस्थाघटिकायाः ​​मूल्याङ्कनपरिणामाः तत् दर्शयन्तिदीर्घकालं यावत् मेट्फॉर्मिन् सेवनं कुर्वतां साइनोमोल्गस् वानराणां बहु ऊतकानाम् अङ्गानाञ्च जैविकवयोः६ वर्षपर्यन्तं न्यूनीकर्तुं शक्यते ।

तेषु मस्तिष्कस्य यकृतस्य च अग्रपल्लवक्षेत्रे जराविलम्बस्य प्रभावः विशेषतया महत्त्वपूर्णः भवति । एककोशिकास्तरस्य वृद्धावस्थाघटिकायाः ​​अत्यन्तं सटीकं मूल्याङ्कनं तत् दर्शयतिमेट्फॉर्मिन् मस्तिष्के विभिन्नानां तंत्रिकाकोशिकानां यकृत्-कोशिकानां च वृद्धत्वप्रक्रियायां महत्त्वपूर्णतया विलम्बं करोति ।भविष्यतिएतेषां कोशिकानां वृद्धत्वस्य दरः ५ तः ६ वर्षाणि यावत् मन्दः भवति, मानववयसि परिवर्तितः, प्रायः १५ तः १८ वर्षाणि यावत्

क्षेत्रविशेषज्ञाः तत् सूचितवन्तःअध्ययनेन प्रथमवारं ज्ञायते यत् प्राइमेट्-वृद्धावस्थाघटिका एकेन औषधेन विपर्ययितुं शक्यते, मानवैः स्वस्य वृद्धावस्थायाः विलम्बस्य मार्गे कृतं महत्त्वपूर्णं कदमम् चिह्नितम्। भविष्ये मेट्फॉर्मिन् मानववृद्धावस्थायाः विलम्बस्य महत्त्वपूर्णं साधनं भवितुम् अर्हति तथा च वृद्धावस्थासम्बद्धानां रोगानाम् निवारणस्य चिकित्सायाश्च नूतनान् उपायान् उद्घाटयितुं शक्नोति।