समाचारं

आन्तरिकभेदाः स्पष्टाः सन्ति, यूरोपीयदेशाः चीनदेशस्य विद्युत्वाहनानां करवृद्धेः विरोधं कुर्वन्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[स्पेन-जर्मनी-देशयोः ग्लोबल-टाइम्स्-सङ्घस्य विशेष-सम्वादकः लिआङ्ग-रुइक्सुआन्-आओकी-ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददाता नी हाओ-लिन्-ज़ेयुः] स्पेन-देशस्य प्रधानमन्त्री सञ्चेज्-इत्यनेन चीनीय-विद्युत्-वाहनेषु अतिरिक्तशुल्कं आरोपयितुं योजनायाः "पुनर्विचारः" कर्तुं यूरोपीयसङ्घस्य आह्वानस्य अनन्तरं जर्मनी-देशस्य कुलपतिः श्कोल्ज् अपि... विरोधः । "सञ्चेज् १८० डिग्री परिवर्त्य ब्रुसेल्स्-नगरे दबावं कृतवान् स्पेनस्य "गोपनीयम्" इति वृत्तपत्रेण १२ तमे दिनाङ्के ज्ञापितं यत् चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीयसङ्घस्य मतदानस्य मध्ये, यतः यूरोपीयसङ्घस्य कुलजनसंख्यायाः १०.६७% भागः भवति, स्पेनस्य स्थितिः अतीव अस्ति important , विशेषतः एतत् विचार्य यत् जर्मनीदेशः, यः यूरोपीयसङ्घस्य जनसंख्यायाः १८.७% भागं धारयति, चीनदेशे निर्मितविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं अपि विरोधं कृतवान् अस्ति स्पेन-जर्मनी-देशयोः अतिरिक्तं हङ्गरी-स्वीडेन्-देशाः अपि पूर्वं यूरोपीयसङ्घस्य स्थितिं प्रति विरोधं वा संशयं वा प्रकटितवन्तः । १२ दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारः कृतः विशेषज्ञाः अवदन् यत् एतेन ज्ञायते यत् चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीयसङ्घस्य अन्तः स्पष्टाः भेदाः सन्ति तथापि चीनदेशस्य, चीनदेशस्य च कृते स्वीकार्यं परिणामः अद्यापि कठिनः अस्ति eu.

रिपोर्ट्-अनुसारं यूरोपीय-आयोगेन २० अगस्त-दिनाङ्के चीनस्य विद्युत्-वाहनानां विरुद्धं अनुदान-विरोधी-अनुसन्धानस्य अन्तिम-मसौदे प्रकटितम् यदि यूरोपीयसङ्घस्य सदस्यराज्यैः अनुमोदितं भवति तर्हि नवम्बर-मासस्य आरम्भे आधिकारिकतया प्रभावी भविष्यति, ३६.३% पर्यन्तं अतिरिक्तं करं च आरोपयिष्यति । पञ्चवर्षपर्यन्तं चीनीयविद्युत्वाहनेषु शुल्कम्। यूरोपीयसङ्घस्य २७ सदस्यराज्येषु अन्तिमशुल्केषु मतदानं करणीयम् अस्ति तथा च आयोगस्य प्रस्तावाः तावत्पर्यन्तं कार्यान्विताः भविष्यन्ति यावत् यूरोपीयसङ्घस्य १५ सदस्यराज्याः, येषु यूरोपीयसङ्घस्य ६५% जनसंख्या अस्ति, ते तस्य विरुद्धं मतदानं न कुर्वन्ति। उद्योगस्य अन्तःस्थजनानाम् अनुसारं जुलाईमासस्य अभिप्रायसर्वक्षणे स्पेनसहिताः १२ यूरोपीयसङ्घस्य सदस्यराज्याः अस्थायीशुल्कस्य समर्थनं कृतवन्तः, ४ सदस्यराज्याः तस्य विरोधं कृतवन्तः, जर्मनीसहिताः ११ सदस्यराज्याः च मतदानं न कृतवन्तः

परन्तु स्पेनदेशस्य "एल मुण्डो" इत्यनेन ११ दिनाङ्के ज्ञापितं यत् स्पेनदेशस्य प्रधानमन्त्री सञ्चेज्, यः ११ दिनाङ्के चीनदेशस्य चतुर्दिवसीययात्रायाः आधिकारिकरूपेण समापनम् अकरोत्, सः स्पष्टं कृतवान् यत् यूरोपीयसङ्घस्य सदस्यराज्यैः यूरोपीयआयोगेन च आरोपणस्य विषये स्वस्य रुखस्य "पुनर्विचारः" कर्तव्यः इति चीनीयविद्युत्वाहनानां शुल्कं भवति। "अस्माकं कृते व्यापारयुद्धस्य आवश्यकता नास्ति, अस्माकं यूरोपीयसङ्घस्य चीनस्य च मध्ये सेतुनिर्माणस्य आवश्यकता वर्तते" इति सञ्चेज् अवदत् यत्, "वयं चीन-यूरोपीयसङ्घयोः मध्ये समाधानं अन्वेष्टुं मध्यभूमिं अन्वेष्टुं च वकालतम् कुर्मः।"

सञ्चेज् चीनीयविद्युत्वाहनानां प्रशंसाम् अकरोत् यत् "प्रत्यक्षतया उन्नताः" तथा च "मानदछात्रवृत्तिः (स्पेनिशविद्यालयैः स्थापिताः विशेषा छात्रवृत्तयः येषां उपयोगः अग्रिमवर्षस्य शिक्षणशुल्कस्य न्यूनीकरणाय कर्तुं शक्यते - सम्पादकस्य टिप्पणी)" तथा च विश्वासः आसीत् यत् "यूरोपीय-(कार) ब्राण्ड्-समूहानां आवश्यकता अस्ति चीनी ब्राण्ड्-तः प्रौद्योगिक्याः प्रगतिशीलशिक्षणस्य च विषये अधिकं ध्यानं ददातु” इति । सः अपि अवदत् यत् चीनदेशस्य यात्रायाः एकं उद्देश्यं "स्पेन्देशे चीनदेशस्य निवेशं (विद्युत्वाहनानि) आकर्षयितुं यथा उत्तरं सम्पूर्णं औद्योगिकशृङ्खलां स्थापयितुं शक्नोति" इति

“सञ्चेज् इत्यस्य वक्तव्येन जर्मन-सङ्घीय-सर्वकाराय नूतन-अवकाशानां भावः प्राप्तः are currently increase इति। ब्लूमबर्ग् इत्यनेन ११ दिनाङ्के ज्ञापितं यत् जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन तस्मिन् एव दिने स्वस्य प्रवक्ता स्टीफन् हेबरस्ट्रेट् इत्यस्य माध्यमेन स्पेनदेशस्य अस्य कदमस्य स्वागतं कृतम् यत् “एषा अस्माकं साधारणदिशा” इति

ब्लूमबर्ग् इत्यनेन उक्तं यत् गतवर्षे यूरोपीयसङ्घस्य शुल्कयोजनायाः घोषणायाः अनन्तरं श्कोल्ज् इत्यनेन चीनीयविद्युत्वाहनानां यूरोपीयसङ्घस्य विपण्यतः बहिष्कारस्य विरोधः कृतः। प्रतिवेदने उक्तं यत् स्वीडेन्देशः अपि यूरोपीयसङ्घस्य स्थितिं प्रति संशयितः अस्ति। स्वीडिशदेशस्य प्रधानमन्त्री उल्फ् क्रिस्टर्सन् चीनदेशेन सह व्यापारे कठोरं वृत्तं न स्वीकुर्वन्तु इति चेतावनीम् अयच्छत्। हङ्गेरी-देशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं चीनीय-विद्युत्-वाहनेषु शुल्कस्य आरोपणस्य विरोधः हङ्गरी-देशः बहुवारं कृतवान् अस्ति ।

यूरोपीयसङ्घस्य सर्वेषां सदस्यराज्यानां यूरोपीयआयोगस्य च आह्वानस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः १२ दिनाङ्के प्रतिक्रियाम् अददात् यत् प्रधानमन्त्रिणा सञ्चेज् इत्यनेन यत् उक्तं तत् तर्कसंगतं वस्तुनिष्ठं च चिन्तनं प्रतिबिम्बयति, चीनदेशः च तस्य प्रशंसाम् अकरोत्। विद्युत्वाहन-उद्योगस्य विकासः चीन-यूरोपयोः साधारणहिते अस्ति, पक्षद्वयं मिलित्वा आव्हानानां सामना कर्तुं कार्यं करोति, येन उभयतः उद्यमानाम् उपभोक्तृणां च लाभः भविष्यति, चीन-यूरोप-विश्वस्य अपि हरित-परिवर्तने सहायता भविष्यति |. चीनदेशः सर्वदा अत्यन्तं निष्कपटतां धारयति, सक्रियरूपेण च एतादृशान् समाधानं अन्विषत् यत् विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं करोति, उभयपक्षेभ्यः स्वीकार्यं च भवति।

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्र-विश्वविद्यालयस्य चीन-विश्वव्यापार-सङ्गठनस्य शोध-संस्थायाः डीनः टु-क्सिन्क्वान्-इत्यनेन १२ दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् स्पेन-जर्मनी-देशः अन्ये च देशाः स्पष्टविरोधं प्रकटितवन्तः, येन तत्र इति सूचितम् चीनीयविद्युत्वाहनानां अतिरिक्तशुल्कानां प्रतिक्रियां दातव्या वा इति विषये यूरोपीयसङ्घस्य अन्तः भेदाः सन्ति, परन्तु यूरोपीयसङ्घस्य निर्णयः अन्ततः बहुसंख्यकसदस्यराज्यैः स्वीकृतायाः एव स्थितिः उपरि निर्भरं भवति मुद्देः विषये चीनदेशस्य यूरोपीयसङ्घस्य च कृते स्वीकार्यं परिणामं ज्ञातुं शक्नुवन्ति।

चीनस्य वाणिज्यमन्त्रालयस्य १२ दिनाङ्के समाचारानुसारं वाणिज्यमन्त्री वाङ्ग वेण्टाओ निकटभविष्यत्काले यूरोपदेशं गमिष्यति, अस्मिन् मासे १९ दिनाङ्के यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्कीस् इत्यनेन सह यूरोपीयसङ्घस्य सम्बन्धस्य विषये चर्चां करिष्यति चीनस्य विद्युत्वाहनैः सह प्रतिकारप्रकरणेषु वार्तालापं कुर्वन्तु।

उपर्युक्तवार्तापरामर्शानां विषये तु ज़िन्क्वान् इत्यस्य मतं यत् चीनस्य यूरोपीयसङ्घस्य च संवादस्य वार्तायां च समुचितसमाधानस्य सम्भावना "सदैव विद्यते" इति यूरोपीयसङ्घः नवम्बरमासस्य आरम्भे चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं स्वनिर्णयं अन्तिमरूपेण निर्धारितवान् , पक्षद्वयं अद्यापि सहकार्यस्य उद्देश्यं अनुसृत्य व्यापारिकविषयाणां सामना कर्तुं शक्नोति। सः अवदत् यत् प्रथमं यूरोपीयसङ्घस्य नियमानाम् अनुसारं वार्षिकसमीक्षासमीक्षायां अद्यापि समायोजनस्य स्थानं वर्तते, द्वितीयं च, पक्षद्वयं नूतन ऊर्जावाहनेषु अन्येषु च पक्षेषु अधिकसहकार्यस्य अवसरान् अन्वेष्टुं शक्नोति।