समाचारं

अमेरिकादेशः दक्षिणकोरियादेशे चीनदेशस्य विरुद्धं "चिप्स् समाविष्टुं" दबावं ददाति, दक्षिणकोरियादेशस्य कम्पनयः च चिन्तिताः सन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] अमेरिका दक्षिणकोरियादेशे दबावं वर्धयति, चीनदेशे अमेरिकीनिर्यातनियन्त्रणैः सह सहकार्यं कर्तुं प्रवृत्तः अस्ति, दक्षिणकोरियादेशः आग्रहं करोति यत् सः केवलं मित्रराष्ट्रेभ्यः उच्च-बैण्डविड्थस्मृतिः (hbm) इत्यादीनि उन्नतचिप्स-प्रदानं करोतु, यत्... दक्षिणकोरियादेशस्य कम्पनीषु चिन्ता उत्पन्नवती । ११ तमे दिनाङ्के कोरिया हेराल्ड्-पत्रिकायाः ​​प्रतिवेदनानुसारं उद्योग-सुरक्षा-कार्याणां अमेरिकी-वाणिज्य-अवरसचिवः एस्टेवेज् दक्षिणकोरिया-देशस्य चिप्-निर्मातृभ्यः वाशिङ्गटन-नगरे आयोजिते "२०२४ कोरिया-अमेरिकीय-आर्थिक-सुरक्षा-सम्मेलने" भागं ग्रहीतुं आह्वयत्, १० दिनाङ्के दक्षिणकोरियादेशस्य मित्रराष्ट्राणि एच् बी एम चिप्स् इत्यस्य आपूर्तिं कुर्वन्ति । एच् बी एम चिप्स् उत्पादयन्ति त्रीणि कम्पनयः सन्ति, येषु द्वौ कोरियादेशस्य कम्पनीः सन्ति इति एस्टेवेज् अवदत् "अस्माकं कृते एतां क्षमतां विकसितुं, अस्माकं मित्रराष्ट्रानां च आवश्यकतानां पूर्तये अतीव महत्त्वपूर्णम् अस्ति।

१० तमे स्थानीयसमये एस्टेवेज् वाशिङ्गटन-नगरे आयोजिते "२०२४ दक्षिणकोरिया-अमेरिका-आर्थिकसुरक्षासम्मेलने" कोरिया-माध्यमेभ्यः चित्राणि वदति स्म

एच् बी एम चिप् विक्रये अमेरिकादेशः नूतनानि निर्यातप्रतिबन्धानि स्थापयिष्यति इति संभावनायाः विषये दक्षिणकोरियादेशस्य उद्योगव्यापारः ऊर्जामन्त्रालयस्य व्यापारवार्तालापमन्त्री जङ्ग इन्-क्यो इत्यनेन उक्तं यत् दक्षिणकोरियासर्वकारेण वार्तालापः करणीयः इति अपेक्षा अस्ति अस्मिन् विषये अमेरिकादेशेन सह। झेङ्ग इन्क्यो इत्यनेन उक्तं यत् यदि निर्यातप्रतिबन्धाः कार्यान्विताः भवन्ति तर्हि दक्षिणकोरियादेशे तस्य महत् प्रभावः भविष्यति "(अमेरिकादेशस्य किमपि आधिकारिकं वक्तव्यं विना अहं टिप्पणीं कर्तुं न शक्नोमि" इति। दक्षिणकोरियादेशस्य कम्पनीनां चिन्तानां निवारणाय अमेरिकादेशः दक्षिणकोरियादेशेन सह सहकार्यं करिष्यति इति सः अवदत्।

कोरिया हेराल्ड् इति पत्रिकायाः ​​समाचारः अस्ति यत् दक्षिणकोरियादेशस्य विशेषज्ञाः सुझावम् अददुः यत् दक्षिणकोरियासर्वकारेण चिप्निर्मातृभिः च अमेरिकादेशेन सह वार्तालापः निरन्तरं कर्तव्यः यत् उद्योगे नकारात्मकप्रभावः न्यूनीकर्तुं शक्यते। कोरिया औद्योगिक अर्थशास्त्रव्यापारसंस्थायाः एकः शोधकः अवदत् यत् - "जापान-नेदरलैण्ड्-देशयोः विपरीतम् दक्षिणकोरियादेशः अमेरिकीनिर्यातनियन्त्रणपरिपाटनैः सह शतप्रतिशतम् सङ्गतः न भवितुम् अर्हति यतोहि दक्षिणकोरिया चीनदेशाय निर्यातस्य उपरि अत्यन्तं निर्भरः अस्ति

योन्हाप् न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं यदा अमेरिकादेशेन २०२२ तमस्य वर्षस्य अक्टोबर् मासे चीनविरुद्धं अर्धचालकनिर्यातनियन्त्रणं कठिनं कृतम् तदा आरभ्य अमेरिकादेशः स्वसहयोगिनां उपरि तथैव निर्यातनियन्त्रणं कार्यान्वितुं दबावं स्थापयति सूत्रानुसारं अमेरिकादेशः प्रारम्भे केवलं नेदरलैण्ड्-जापानयोः उपरि दबावं कृतवान्, येषु अर्धचालकप्रौद्योगिक्याः तुल्यकालिकरूपेण उच्चस्तरः अस्ति तथापि गतवर्षस्य उत्तरार्धात् आरभ्य अमेरिकादेशेन दक्षिणकोरियादेशस्य उपरि दबावः वर्धितः, विशिष्टानां नामकरणमपि कृतम् दक्षिणकोरियायाः कम्पनयः चीनेन सह दक्षिणकोरियायाः अर्धचालक-उद्योगं लक्ष्यं कुर्वन्ति उपकरणनिर्यातः "विशालः गुप्तः खतरा" इति गण्यते । (लि जियु) ९.