समाचारं

जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य घोषणा अभवत्, तत्र नव उम्मीदवाराः पत्रकारसम्मेलने उपस्थिताः भूत्वा भाषणं कृतवन्तः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जापानदेशे ग्लोबल टाइम्स् विशेषसम्वादकः लियू लिन् ग्लोबल टाइम्स् रिपोर्टरः ज़िंग् क्षियाओजिंग्] जापानस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनप्रबन्धनसमित्या १२ दिनाङ्के निर्वाचनघोषणा जारीकृता। तस्मिन् एव दिने प्रातःकाले नव उम्मीदवारशिबिरेषु प्रत्येकं २० लिबरल् डेमोक्रेटिक पार्टी संसदस्य सदस्यानां अनुशंसकानां सूचीं, उम्मीदवारीयाः आवेदनपत्राणि च प्रस्तूयन्ते स्म तस्मिन् एव दिने अपराह्णे नव अभ्यर्थिनः पत्रकारसम्मेलने उपस्थिताः भूत्वा भाषणं कृतवन्तः । जापानदेशस्य क्योडो न्यूज् इति वृत्तपत्रेण १२ दिनाङ्के समाचारः कृतः यत् अस्मिन् समये नव जनाः निर्वाचनाय धावितवन्तः, येन इतिहासे सर्वाधिकं जनानां संख्यायाः अभिलेखः स्थापितः।

“कृष्णसुवर्ण” काण्डस्य अनन्तरं पुनर्जन्म?

समाचारानुसारं यतः "ब्लैक गोल्ड" घोटालेन लिबरल डेमोक्रेटिक पार्टी इत्यस्य मुखवायुः भवति, अतः अभ्यर्थिनः २७ सितम्बर् दिनाङ्के मतदानस्य आरम्भात् पूर्वं स्थानीयक्षेत्रेषु भाषणं वादविवादं च कृत्वा प्रचारस्य अवसरान् वर्धयिष्यन्ति तथा च जनसमर्थनं पुनः प्राप्नुयुः। १९९५ तमे वर्षे वर्तमानराष्ट्रपतिनिर्वाचनविनियमानाम् स्थापनायाः अनन्तरं १५ दिवसीयः निर्वाचनप्रचारः अपि सर्वाधिकं दीर्घः आसीत् ।

१२ दिनाङ्के जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य मुख्यालयेन टोक्योनगरे नीतिभाषणकार्यक्रमः आयोजितः । (दृश्य चीन) २.

१२ दिनाङ्के निप्पोन् दूरदर्शनस्य प्रतिवेदनानुसारं किशिदा फुमिओ इत्यस्य मन्त्रिमण्डलेन स्वस्य राजीनामास्य घोषणायाः मुख्यकारणं जातम्, अस्मिन् राष्ट्रपतिनिर्वाचने काः आर्थिकनीतयः प्रारम्भः करणीयाः इति मुख्यविमर्शाः भविष्यन्ति आर्थिकसुरक्षाप्रभारी वर्तमानः मन्त्री सनाए ताकाइची इत्यनेन भाषणेन उक्तं यत्, "प्रथमं कार्यं अस्माभिः कर्तव्यं यत् वयं एलडीपीरूपेण पुनर्जन्म प्राप्नुमः यस्मिन् जनाः दृढतया विश्वसितुम् अर्हन्ति" इति। लिबरल डेमोक्रेटिक पार्टी के पूर्व महासचिवशिगेरु इशिबासः अवदत्, "यदि अहं राष्ट्रपतिः भवेयम् तर्हि यावत् जनाः सन्तुष्टाः न भवन्ति तावत् यावत् अहं स्वकर्तव्यं कर्तुं यथाशक्ति प्रयत्नः करिष्यामि। जनेषु विश्वासं कुर्वन् लिबरल् डेमोक्रेटिक पार्टी, जनानां विश्वासः लिबरल् डेमोक्रेटिक पार्टी, जनैः विश्वसितः लिबरल् डेमोक्रेटिक पार्टी, लिबरल् डेमोक्रेटिक पार्टी च निर्मायताम्।" भविष्यं सृजति यः दलः।"

अनेकाः अभ्यर्थिनः स्वभाषणेषु जापानदेशं "परिवर्तनं" इति अन्तर्निहितरूपेण अभिप्रेतवन्तः । पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी अवदत् यत्, “अधुना अहम् अत्र स्थितः इति कारणं अस्ति यत् मम संकटस्य भावः अधिकाधिकं प्रबलः भवति यदि वयं राजनैतिकनिर्णयस्य तीव्रतायां वेगे च अत्यधिकं सुधारं न कुर्मः तर्हि अहं बहु विलम्बः भविष्यति प्रधानमन्त्री भवितुम् इच्छन्ति। आर्थिकसुरक्षासुरक्षायाः पूर्वमन्त्री कोबायाशी ताकायुकी अवदत् यत्, "वयं एकं जापानं निर्मास्यामः यत्र जनाः स्वस्वप्नानि आशाश्च अनुभवितुं शक्नुवन्ति, एकं जापानं निर्मास्यामः यत् विश्वस्य नेतृत्वं करोति। वयं एकं जापानं निर्मास्यामः यत् यथार्थतया स्वतन्त्रं भवति, तस्य चालनैः प्रभावितं न भवति अन्ये देशाः” इति । विदेशमन्त्री योको कामिकावा अवदत् यत्, "प्रधानमन्त्री राष्ट्रपतिः च इति नाम्ना अहं कठिनविषयान् न परिहरिष्यामि। जापानीजनेन सह नूतनं जापानं निर्मास्यामि। संयुक्तरूपेण जापानस्य कृते नूतनं प्रतिमानं निर्मामः।

नवसु अभ्यर्थिषु प्रत्येकं स्वप्रतिभां दर्शितवान्

सूचना अस्ति यत् अभ्यर्थिनः संसदस्य लिबरल डेमोक्रेटिक पार्टी सदस्यानां (३६७ मतं) तथा लिबरल डेमोक्रेटिक पार्टी सदस्यमतानां (३६७ मतं) कृते कुलम् ७३४ मतं प्राप्तुं स्पर्धां करिष्यन्ति यः व्यक्तिः आर्धाधिकं मतं प्राप्नोति सः रूपेण निर्वाचितः भविष्यति the president of the liberal democratic party यदि प्रथमचरणस्य मतदानस्य आर्धाधिकं मतं प्राप्तुं कोऽपि उम्मीदवारः नास्ति तर्हि सर्वाधिकं मतं प्राप्तवन्तौ शीर्षद्वयं मतदानं द्वितीयचरणं प्रति गमिष्यति। सम्प्रति जापानदेशे लिबरल् डेमोक्रेटिक पार्टी इति सत्ताधारी दलं इति दृष्ट्वा प्रतिनिधिसभां नियन्त्रयति । यथासाधारणं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनस्य अध्यक्षस्य निर्वाचितस्य अनन्तरं सः संसदीयमतदानेन जापानस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः भविष्यति। क्योडो न्यूज् इत्यनेन विश्लेषितं यत् यतः बहवः अभ्यर्थिनः सन्ति, अतः प्रथमद्वारे मतदानं करिष्यन्ति इति अत्यन्तं सम्भावना वर्तते। प्रतिनिधिसभायाः शीघ्रं विघटनस्य प्रतीक्षया नूतनः राष्ट्रपतिः लिबरल् डेमोक्रेटिकपक्षस्य "निर्वाचनमुखः" भविष्यति ।

स्वस्य उत्साहवर्धनार्थं नव अभ्यर्थिनः प्रत्येकं स्वप्रतिभां प्रदर्शयितुं शक्नुवन्ति। १२ दिनाङ्के जापान जिजी न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं शिन्जिरो कोइजुमी तस्मिन् प्रातःकाले राष्ट्रियसभायाः समीपे हिए तीर्थस्य दर्शनं कृतवती, "निर्वाचने निश्चितविजयस्य" प्रार्थनां च कृतवती सनाए ताकाइची अपि अस्य तीर्थस्य दर्शनं कृत्वा तस्य समये स्वस्य समर्थनस्य विषये चर्चां कृतवती last liberal democratic party presidential election जापानस्य पूर्वप्रधानमन्त्री स्वर्गीयः शिन्जो अबे इत्यनेन समर्थनं प्रकटितम् यत्, "सः मां बहुविधानि वस्तूनि शिक्षयति स्म, युद्धं कर्तुं च शिक्षयति स्म" इति। पूर्वमुख्यमन्त्रिमण्डलसचिवः काटो कत्सुनोबु टोक्योनगरे स्वश्वशुरस्य पूर्वकृषिवनमत्स्यपालनमन्त्री काटो जूनस्य समाधिस्थलं गत्वा अवदत् यत्, "राष्ट्रपतिनिर्वाचने अन्त्यपर्यन्तं युद्धं कर्तुं मया तस्मै मम दृढनिश्चयः प्रकटितः, तथा च आशासे (स्वर्गीयः श्वशुरः) मां मार्गदर्शनं कर्तुं शक्नोति।"

श्वेतशर्टं धारयन् कामिकावा योको अवदत् यत्, "अहम् अस्मिन् दिने श्वेतवस्त्राणि धारयितुम् इच्छामि, विधायकानां, दलस्य सदस्यानां, जनानां च विचारान्, इच्छां च श्वेतवर्णीयेन कैनवासस्य उपरि लिखितुम् इच्छामि। अहम् आशासे यत् एतत् दिवसं एतया मनोभावेन सह व्यतीतुं शक्नोमि। मुख्यमन्त्रिमण्डलसचिवः लिन् फाङ्गझेङ्गः "'फेङ्ग लिन् हुओ' इत्यस्य मानसिकतायाः सह निर्वाचनस्य कृते धावतु" इति नाराम् अस्थापयत् । सः व्याख्यातवान् यत् - "वयं वनम् इव शान्ताः अस्मः, परन्तु इतः परं वयं वायुवत् द्रुताः, अग्निवत् उग्राः, पर्वतवत् निश्चलाः, अचञ्चलाः च भविष्यामः" इति ।

बहु ध्यान

जापानस्य "मैनिची शिम्बुन्" इत्यनेन १२ तमे दिनाङ्के टिप्पणी कृता यत् "कालाधन"-काण्डस्य निवारणं कथं करणीयम् इति विषये सम्बद्धाः विषयाः अग्रिमे निर्वाचन-अभियानस्य अभ्यर्थीनां परीक्षणं करिष्यन्ति, तथा च वाद-विवादे राजनैतिक-निधि-पारदर्शितायाः कथं सुधारः करणीयः इति विषयाः अपि आच्छादिताः भविष्यन्ति | . विगतनिर्वाचनेषु गुटशक्तिः भूमिकां निर्वहति, गुटस्य विघटनानन्तरं मतविभाजनं कथं भविष्यति इति विषये ध्यानं दातुं योग्यम् अस्ति

तदतिरिक्तं "पीढीपरिवर्तनं" अपि अस्य निर्वाचनस्य चिन्तासु अन्यतमम् अस्ति । यदा शिन्जो अबे प्रथमवारं २००६ तमे वर्षे सितम्बरमासे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः निर्वाचितः तदा सः केवलं ५१ वर्षीयः आसीत् । यदि ४९ वर्षीयः कोबायाशी ताकायुकी अथवा ४३ वर्षीयः शिन्जिरो कोइजुमी विजयं प्राप्नोति तर्हि ते शिन्जो अबे इत्यस्य अद्यपर्यन्तं धारितं अभिलेखं भङ्गयिष्यन्ति।

क्योडो न्यूज इत्यनेन उक्तं यत् आगामिनि निर्वाचनविमर्शे मुख्यविषयाः रिश्वतघटनायाः आलोके दलान्तर्गतसुधाराः राजनैतिकसुधाराः च भविष्यन्ति इति अपेक्षा अस्ति। राष्ट्रीयसभायाः नियमितसत्रे संशोधितः "राजनैतिकनिधिविनियमनकानूनम्" अद्यापि केचन विषयाः त्यजति, यथा नीतिक्रियाकलापशुल्कस्य व्यवहारः कथं करणीयः यत् दलकार्यकर्तृभ्यः वितरितं भवति परन्तु उद्देश्यं प्रकटयितुं आवश्यकता नास्ति।

आर्थिकनीतेः विषये बहवः अभ्यर्थिनः आर्थिकवृद्धौ ध्यानं ददति यतः जनाः मूल्यवृद्ध्या पीडिताः भवन्ति । तदतिरिक्तं वित्तविनियमानाम् अवलोकनं भविष्यति वा इति अपि उत्तरं दातव्यम्। श्रमविपण्यगतिशीलतायाः सुविधायै परिच्छेदप्रतिबन्धेषु शिथिलीकरणं करणीयम् वा इति अपि विवादस्य विषयः भवितुम् अर्हति ।