समाचारं

“अमेरिकादेशे द्वौ पक्षौ राजनैतिकहितसमूहैः नियन्त्रितौ स्तः, चीनदेशेन सह सहकार्यस्य सम्भावनां न अवगच्छन्ति।”

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे ११ तमे बीजिंग-जियाङ्गशान्-मञ्चस्य आधिकारिकरूपेण उद्घाटनं जातम् । आफ्रिकाविषयेषु अमेरिकनलेखकः आफ्रिकादेशस्य राजनैतिक-आर्थिकविश्लेषकः च लॉरेन्स फ्रीमैन् इत्यनेन उक्तं यत् चीनदेशात् "वियुग्मनस्य" अमेरिकादेशस्य विचारः "आर्थिकआत्महत्या" इति

चीन-अमेरिका-देशयोः मध्ये "वियुग्मनसिद्धान्तस्य" विषये स्वमतानां विषये पृष्टः फ्रीमैन् अवदत् यत् अमेरिका-चीनयोः मध्ये "वियुग्मनम्" निःसंदेहं संकटं जनयिष्यति यदि एतत् भवति तर्हि पश्चिमस्य कृते आर्थिक-आपदः भविष्यति अमेरिकादेशे प्रायः सर्वाणि उत्पादनानि चीनदेशे निर्मिताः सन्ति ।

फ्रीमैन् अपि अवदत् यत् "केचन जनाः प्रक्रियां सुलभं कर्तुं प्रयत्नार्थं 'चयनात्मकवियुग्मनम्' प्रस्तावितवन्तः, केचन जनाः च मन्यन्ते यत् 'वियुग्मनम्' समस्या न भविष्यति। परन्तु एतत् वस्तुतः अमेरिकादेशस्य विश्वात् 'वियुग्मनम्' अस्ति, परन्तु the वर्धयति world is in a state of tension. अतः ये 'वियुग्मनस्य' वकालतम् कुर्वन्ति ते तस्य परिणामस्य विषये गम्भीरतापूर्वकं विचारं न कुर्वन्ति।"

चीन-अमेरिका-आर्थिकसम्बन्धेषु आगामि-अमेरिका-निर्वाचनस्य प्रभावस्य विषये फ्रीमैन् अवदत् यत् - "द्वयोः दलयोः विद्यमानयोः उम्मीदवारयोः कस्यापि सौम्यचीननीतिः प्रस्ताविता नास्ति, अतः अहं कस्यापि दलस्य समर्थनं न करोमि" इति

फ्रीमैन् अवदत् यत् - "ते सर्वे उन्मत्तराजनैतिकहितसमूहैः नियन्त्रिताः सन्ति, चीनदेशेन सह सहकार्यस्य सम्भावनां न अवगच्छन्ति। एते राजनैतिकहितसमूहाः विचारधाराभिः पूर्वाग्रहैः च परिपूर्णाः सन्ति, अमेरिकनजनेषु एतान् विचारान् प्रवर्तयन्ति।

"गतदशकेषु अमेरिकनजनाः किञ्चित् जडाः अभवन्। अतः यदा ते चीनदेशस्य विषये शृण्वन्ति तदा तेषां प्रतिक्रिया भवति यत् 'अच्छा, चीनस्य दोषः एव।'

फ्रीमैन् अवदत् यत् – “अहं चीनदेशं यस्मात् अवगच्छामि तस्य कारणं यत् अहं तस्य विषये पठितवान्, साक्षात् चीनदेशम् आगतः च” इति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।