समाचारं

"शून्यसार्वजनिकस्टाल" इति सामान्यप्रवृत्तिः अस्ति वा ? अनेकस्थानेषु वाणिज्यिकगृहाणां अन्वेषणं कुर्वन्तु, मूल्यं यूनिटस्य अन्तः क्षेत्रानुसारं भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोस्टर न्यूजस्य संवाददाता डु झेङ्गमिन् इत्यनेन ज्ञापितम्

अधुना प्रमुखनगरेषु "शून्यसार्वजनिकस्टालाः" उड्डीयन्ते, "सार्वजनिकस्टालक्षेत्रस्य उन्मूलनम्" इति विषयः पुनः लोकप्रियः अभवत् ।

सितम्बरमासस्य आरम्भे हुनानप्रान्तस्य क्षियाङ्गतान्-नगरे नूतना नीतिः जारीकृता यत् अचल-संपत्ति-विकासकानाम् आवास-एककानां क्षेत्रस्य आधारेण विक्रय-प्रचारं कर्तुं अनुमतिः अस्ति

मम देशे एतत् प्रथमं नगरं नास्ति यत् एतादृशी नीतिं कार्यान्वितम् अस्ति, अस्मिन् वर्षे मेमासे झाओकिङ्ग् इत्यनेन प्रासंगिकाः नियमाः जारीकृताः, यत्र स्पष्टीकृतं यत्, मे १ दिनाङ्कात् आरभ्य वाणिज्यिक-आवासस्य मूल्यं यूनिट्-अन्तर्गत-क्षेत्रस्य आधारेण च भविष्यति, नूतनाः समुदायाः च करिष्यन्ति | योजनास्थितौ सार्वजनिकसुविधाभिः सुसज्जिताः भवेयुः। हेफेई इत्यनेन गतवर्षस्य जुलैमासे एव प्रस्तावः कृतः यत् साझाक्षेत्राणां अत्यधिकं अनुपातं परिहरितुं यूनिटस्य अन्तः क्षेत्रस्य आधारेण वाणिज्यिकगृहविक्रयस्य मूल्यनिर्धारणस्य सक्रियरूपेण अन्वेषणं कर्तव्यम्।

तदतिरिक्तं केचन नगराणि सन्ति ये गृहप्रकारस्य विषये "कोलाहलं कुर्वन्ति" । उदाहरणार्थं, ग्वाङ्गझौ-नगरेण अर्ध-मापित-बाल्कनी-क्षेत्रस्य अनुपातः "१५% तः अधिकः नास्ति" तः २०% यावत् विस्तारितः, तथा च बे-खिडकी-आकारस्य विस्तारः ०.८ मीटर्-पर्यन्तं कृतः, गृह-प्रकारस्य विनिर्देशानां समायोजनस्य अनन्तरं, नूतनानां गृहानाम् १००% उपयोग-दरः गुआङ्गझौ-नगरे अस्मिन् वर्षे "मानकं" जातम् । किञ्चित्कालपूर्वं शेन्झेन् इत्यनेन सार्वजनिकस्टालेषु समाविष्टं क्षेत्रं न्यूनीकर्तुं बालकनीनां, बे खिडकीनां च वास्तुशिल्पस्य डिजाइनस्य आकारं समायोजयितुं "शेन्झेन् वास्तुनिर्माणनियमाः" अपि अद्यतनं कृतम्

सम्प्रति वाणिज्यिकगृहविक्रयस्य विशालः बहुभागः निर्माणक्षेत्रे (आन्तरिकक्षेत्रं + साझाक्षेत्रं) आधारितः अस्ति अतः "साझाक्षेत्रस्य उन्मूलनम्" इति उष्णचर्चा विषयः अभवत्

साधारणक्षेत्रे लिफ्ट-शाफ्ट्, सोपान-स्थानम् इत्यादीनि सार्वजनिकसुविधास्थानानि सन्ति । उद्योगे केषाञ्चन जनानां दृष्ट्या अपार्टमेण्टस्य अन्तः क्षेत्रस्य आधारेण मूल्यनिर्धारणं साझाक्षेत्रस्य रद्दीकरणात् सर्वथा भिन्नं भवति यथा सर्वे जानन्ति। भवनक्षेत्रस्य अथवा अपार्टमेण्टक्षेत्रस्य मूल्यनिर्धारणस्य आधाररूपेण उपयोगः केवलं द्वौ भिन्नौ गणनाविधौ स्तः, गृहक्रयणस्य व्ययः च महत्त्वपूर्णः परिवर्तनं न करिष्यति अपि च, अपार्टमेण्टस्य क्षेत्रफलस्य आधारेण मूल्यनिर्धारणस्य अर्थः साझाक्षेत्रस्य उन्मूलनं न भवति, अपितु नूतनगृहानां साझीकृतक्षेत्रस्य न्यूनीकरणं, आवासप्राप्तेः दरं च वर्धयितुं शक्यते नूतना मूल्यनिर्धारणपद्धतिः न केवलं गृहक्रेतृणां ज्ञातुं अधिकारं सुनिश्चितं करोति, अपितु गृहक्षेत्रस्य पारदर्शितां अपि सुदृढं करोति, यथार्थतया "भवन्तः यत् पश्यन्ति तत् एव प्राप्नुवन्ति" इति अवगत्य।