समाचारं

द्विपक्षीयस्य शल्यक्रियायाः अनन्तरं एकस्याः महिलायाः नेत्राणि निमीलितुं कठिनम् आसीत् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

असफलेन द्विपक्ष्मस्य शल्यक्रियायाः कारणात् सौन्दर्यं प्रेम्णा वाङ्गमहोदया, दशमस्तरीयविकलाङ्गतां, नेत्रे निमीलितुं कष्टेन, नित्यं अश्रुपातेन च अनन्तवेदना च आगतवती

द्विपक्ष्मस्य शल्यक्रियायाः अनन्तरं स्त्रियाः नेत्राणि सम्पूर्णतया न निमीलितानि, अनुज्ञापत्रं विना सौन्दर्यचिकित्सालये द्विलक्षं युआन् दण्डः अपि अभवत्

सुश्री वाङ्गः १९८० तमे दशके जन्म प्राप्य जियाङ्गसु-प्रान्तस्य सुझोउ-नगरस्य अस्ति । १२ सेप्टेम्बर् दिनाङ्के अपराह्णे यदा सा स्वस्य सौन्दर्यविफलतायाः अनुभवस्य उल्लेखं कृतवती तदा वाङ्गमहोदया तस्य अनन्तं पश्चातापं कृतवती ।

सुश्री वाङ्ग इत्यनेन स्मरणं कृतं यत् २०२० तमस्य वर्षस्य जूनमासे परिचयस्य अनन्तरं सा सुझोउ मेइक्सी मेडिकल ब्यूटी क्लिनिक कम्पनी लिमिटेड् इत्यस्य स्वामिनी मेङ्ग (महिला) इत्यनेन सह मिलितवती। तस्मिन् एव मासे २७ दिनाङ्के मेङ्ग् इत्यनेन तस्याः द्विपक्ष्मस्य शल्यक्रिया कृता, यस्य मूल्यं १२,००० युआन् अभवत् ।

"शल्यक्रियायाः परदिने अहं रोदिमि स्म, परदिने मम दृष्टिः अतीव धुन्धली आसीत् इति वाङ्गमहोदया अवदत् यत् शल्यक्रिया असफलः इति शङ्का अस्ति, अतः सा त्वरितरूपेण चिकित्सायै विशालं स्थानीयं चिकित्सालयं गता। तस्याः नेत्रान्तर्गतदाबः अधिकः अस्ति, अन्तः क्षतिः भवितुम् अर्हति इति चिकित्सालयः अवदत्। यतः तस्याः शल्यक्रिया एव कृता आसीत्, सिलेखाः अपि न निष्कासिताः आसन्, अतः तावत्पर्यन्तं अग्रे परीक्षणं, चिकित्सा च न प्राप्यते स्म

वाङ्गमहोदया अवदत् यत् शल्यक्रियायाः तृतीये दिने सा मेङ्ग इत्यस्मै विषयं निवेदितवती। मेङ्गः स्वस्थः भविष्यति इति उक्त्वा प्रतीक्षां कृत्वा पश्यतु इति पृष्टवान्। शल्यक्रियायाः ७ दिनाङ्के यदा सा सौन्दर्यचिकित्सालये सिवनीम् अपसारयति स्म तदा सा एकं ग्राहकं दृष्टवती यत् शल्यक्रिया विफलतां प्राप्तवती इति सा अनुभूतवती यत् तस्मिन् समये किमपि उत्तमं नास्ति, तस्याः शल्यक्रियायां किमपि दोषः अवश्यमेव अस्ति .

"सिवनीनां निष्कासनानन्तरं मम नेत्राणि पूर्णतया न निमीलितानि, अश्रुपातः, धुन्धलदृष्टिः इत्यादीनि लक्षणानि अपि न सुधरितानि" इति वाङ्गमहोदया अवदत् यत् सा मेङ्ग इत्यनेन पृष्टवती यत् अस्मिन् परिस्थितौ किं कर्तव्यम् इति। प्रथमं मेङ्गः प्रचलति स्म, तत् कुशलं भविष्यति इति च अवदत्, परन्तु पश्चात् सः केवलं तां उपेक्षितवान् । निराशायाः कारणात् तस्याः कृते सुझोउ-नगरस्य वुझोङ्ग-जिल्लास्वास्थ्य-आयोगाय तस्य सूचनां दातुं अन्यः विकल्पः नासीत् ।

"अनुसन्धानानन्तरं स्वास्थ्य-चिकित्सा-आयोगेन ज्ञातं यत् सुझोउ मेक्सी मेडिकल ब्यूटी क्लिनिक कम्पनी लिमिटेड् इत्यनेन चिकित्सासंस्थायाः अभ्यास-अनुज्ञापत्रं न प्राप्तम्, तथा च मेङ्गः "चिकित्सक-योग्यता-प्रमाणपत्रं" "चिकित्सक-अभ्यास-प्रमाणपत्रं" च न प्राप्तवान्, अतः... कम्पनीयाः औषधानि उपकरणानि च जप्ताः, युआन्-रूप्यकाणां दण्डः अपि कृतः ।

वाङ्गमहोदया अवदत् यत् दण्डस्य अनन्तरं शीघ्रमेव मेइक्सी मेडिकल ब्यूटी रद्दीकृता।

अनुज्ञापत्रं विना सौन्दर्यसंस्थायां ४९०,००० युआन् क्षतिपूर्तिं कृत्वा मुकदमान् कृत्वा निपटनसम्झौते हस्ताक्षरं कृत्वा ८५०,००० युआन् क्षतिपूर्तिं प्राप्तवान्

"घटनायाः अनन्तरं अभियोजनस्य सज्जतां कुर्वन् नियमितचिकित्सालये मम चिकित्सा कृता।"

वाङ्गमहोदया अवदत् यत् निदानसमये तस्याः चोटेषु अधोपक्ष्मयोः एक्ट्रोपियन्, नेत्रयोः अपूर्णनिमीलनं च अन्तर्भवति । २०२२ तमस्य वर्षस्य एप्रिलमासे सा मेङ्ग-मातुः झाङ्ग् (सौन्दर्य-कम्पनीयाः भागधारकः) च सुझोउ-नगरस्य वुझोङ्ग-जिल्लान्यायालये मुकदमान् अकुर्वत् । न्यायालयेन अनुरोधः कृतः यत् प्रतिवादीद्वयं १२,००० युआन्-रूप्यकाणां शल्यक्रियाशुल्कं प्रत्यागन्तुं, विकलाङ्गतायाः क्षतिपूर्तिः, नष्टवेतनं, मानसिकक्षतिक्षतिपूर्तिः इत्यादीनां क्षतिपूर्तिं कर्तुं आदेशं ददातु, यस्य कुलम् ४९०,००० युआन्-अधिकं भवति

न्यायालये मेङ्गः तर्कयति स्म यत् वाङ्गमहोदयायाः शल्यक्रिया तया न कृता, अपितु कम्पनीकर्मचारिणा गुओ इत्यनेन कृता, यस्य चिकित्सायोग्यताप्रमाणपत्रम् अस्ति । सुश्री वाङ्ग इत्यस्याः कम्पनीयां सौन्दर्यप्रसाधनशल्यक्रियाः कर्तुं पूर्वं अन्येषु संस्थासु बहवः सौन्दर्यप्रसाधनशल्यक्रियाः कृताः आसन् । वाङ्गमहोदयेन एतत् अङ्गीकृतम्।

सुश्री वाङ्ग इत्यनेन उक्तं यत् प्रकरणस्य विवेचनकाले न्यायालयेन सुझौ-नगरस्य न्यायिकमूल्यांकनसंस्थां तस्याः चोटस्य मूल्याङ्कनं (प्रथममूल्यांकनं) कर्तुं नियुक्तम्। पहिचानपरिणामेषु ज्ञातं यत् निदानं चिकित्सायां च मेइक्सी मेडिकल कॉस्मेटोलॉजी इत्यस्य दोषस्य तथा सुश्री वाङ्गस्य क्षतिः (अपूर्णनेत्रनिरोधः) च मध्ये प्रत्यक्षः कारणात्मकः सम्बन्धः आसीत् कारणबलं पूर्णतया कार्यात्मकं आसीत् नवम स्तरीय विकलांगता।

सुश्री वाङ्ग इत्यनेन उक्तं यत् न्यायिकमूल्यांकनस्य परिणामाः बहिः आगत्य मेङ्गः असन्तुष्टः भूत्वा पुनः पहिचानाय आवेदनं कृतवान्, यत् न्यायालयेन अङ्गीकृतम्। ८ फरवरी २०२३ दिनाङ्के सुझोउनगरे वुझोङ्गजिल्लान्यायालयस्य प्रथमचरणस्य निर्णयः : प्रतिवादी मेङ्गः झाङ्गः च सुश्री वाङ्ग इत्यस्याः विकलांगताक्षतिपूर्तिः, पोषणशुल्कं, नर्सिंगशुल्कं, नष्टकार्यवेतनं, मानसिकक्षतिसोलेटियमं च १० दिवसेषु क्षतिपूर्तिं करिष्यन्ति निर्णयस्य तिथ्याः आरभ्य कुलराशिः ३६०,००० युआन् अधिका आसीत्;

"प्रथमपदस्य निर्णयस्य घोषणायाः अनन्तरं मेङ्गः अपीलं कृतवान्, अहं च स्थानीयपुलिसं मेङ्गं आपराधिकरूपेण उत्तरदायी कर्तुं पृष्टवान्।"

सुश्री वाङ्ग इत्यनेन परिचयः कृतः यत् २०२३ तमस्य वर्षस्य फरवरी-मासस्य १६ दिनाङ्के मेङ्गः अवैधचिकित्साप्रथायाः शङ्कायाः ​​कारणात् सुझोउ नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य वुझोङ्ग् शाखायाः आपराधिकरूपेण निरुद्धः आसीत् अस्मिन् काले मेङ्गः तया सह निपटनसम्झौते हस्ताक्षरं कर्तुं वकिलं न्यस्तवान्, तस्याः एकवारं ८५०,००० युआन्-रूप्यकाणि दत्तवान् । सम्झौतेनानुसारं मेङ्गः अपीलं निवृत्तवती, ततः सा मेङ्ग इत्यस्मै बोधपत्रं निर्गतवती, यत्र न्यायिकाधिकारिणः मेङ्गस्य सह नम्रव्यवहारं कर्तुं प्रार्थितवती । निपटानसम्झौते हस्ताक्षरस्य अनन्तरं मेङ्गः न्यायाधीशस्य प्रतीक्षया जमानतेन मुक्तः अभवत् ।

एकस्याः सौन्दर्यसंस्थायाः स्वामिना अवैधरूपेण चिकित्साशास्त्रस्य अभ्यासः कृतः इति अभियोगः कृतः, न्यायालये च प्रकरणस्य श्रवणं भवितुं प्रवृत्तम् अस्ति

"मेङ्गस्य सौन्दर्यप्रसाधनस्य शल्यक्रियायाः समये केवलं अहमेव घातितः नासीत्, अन्ये अपि पीडिताः आसन् इति वाङ्गमहोदया अवदत् यत् मेङ्गस्य न्यायाधीशत्वेन जमानतेन मुक्तस्य अनन्तरं तस्याः समानः अनुभवः येषां ग्राहकाः अपि पुलिसं आहूय तत् आग्रहं कृतवन्तः मेङ्गः आपराधिकरूपेण उत्तरदायी भवतु।

सुश्री वाङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे जनवरीमासे लोकसुरक्षाब्यूरो इत्यस्य वुझोङ्ग् शाखायाः अवैधचिकित्साव्यवहारस्य शङ्कायाः ​​कारणात् प्रतिवादी मेङ्ग इत्यस्य समीक्षायै अभियोजनाय च वुझोङ्गजिल्ला अभियोजकालये स्थानान्तरणं कृतम्। २०२४ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के अभियोजकः केचन तथ्यानि अस्पष्टानि सन्ति, प्रमाणानि अपर्याप्तानि इति आधारेण पूरक-अनुसन्धानार्थं लोकसुरक्षा-ब्यूरो-संस्थायाः वुझोङ्ग-शाखायाः कृते प्रकरणं प्रत्यागच्छत् २०२४ तमस्य वर्षस्य फरवरी-मासस्य २२ दिनाङ्के पूरक-अनुसन्धानस्य समाप्तेः अनन्तरं लोकसुरक्षायाः वुझोङ्ग-शाखा पुनः एकवारं समीक्षायै अभियोजनाय च वुझोङ्ग-जिल्ला-अभियोजकालये प्रकरणं स्थानान्तरितवती

सुश्री वाङ्ग इत्यनेन प्रदत्तं "वुझोङ्ग-मण्डलस्य अभियोजकालयस्य अभियोगपत्रम्" दर्शयति यत् प्रतिवादी मेङ्गः "चिकित्सकयोग्यताप्रमाणपत्रं" अथवा "चिकित्सक-अभ्यासप्रमाणपत्रं" प्राप्तुं विना, २०१९ तः २०२० पर्यन्तं पीडितानां झेङ्ग-झेङ्ग-योः कृते कार्यं कृतवान् .वाङ्ग (सुश्री वाङ्ग) इत्यनेन चिकित्साप्रसाधनप्लास्टिकशल्यक्रिया कृता, पीडितानां झेङ्ग-वाङ्ग-योः नेत्रयोः चोटः अभवत् ।

पहिचानस्य अनन्तरं झेङ्गस्य वामनेत्रस्य शल्यक्रियायाः परिणामेण वामपल्लकस्य अपूर्णता अभवत्, यस्य मूल्याङ्कनं दशमस्तरीयविकलाङ्गत्वेन कृतम् आसीत् क्षतिः मेङ्गस्य अवैधचिकित्साव्यवहारस्य च प्रत्यक्षः कारणसम्बन्धः अस्ति घटनायाः अनन्तरं प्रतिवादी मेङ्गः पीडितः झेङ्गः च पीडितस्य झेङ्गस्य ४ लक्षं युआन् हानिः क्षतिपूर्तिं कर्तुं निपटनसम्झौते हस्ताक्षरं कृतवन्तौ

सुश्री वाङ्ग इत्यस्याः सन्दर्भे सूझौ विश्वविद्यालयस्य न्यायिकमूल्यांकनकेन्द्रेण मूल्याङ्कनस्य (द्वितीयमूल्यांकनस्य) अनन्तरं सुश्री वाङ्ग इत्यस्याः नेत्रेषु शल्यक्रियायाः अनन्तरं एक्ट्रोपियन, एपिफोरा इत्यादीनां कार्यात्मकविकाराः अवशिष्टाः आसन्, तस्याः दशमस्तरस्य मूल्याङ्कनं च प्राप्तम् विकलांगता मेङ्गस्य अवैधचिकित्साव्यवहारः सुश्रीवाङ्गस्य प्रकरणेन सह सम्बद्धः आसीत् प्रतिकूलपरिणामानां मध्ये कारणसम्बन्धः अस्ति, यः पूर्णः प्रभावः अस्ति। घटनायाः अनन्तरं प्रतिवादी मेङ्गः पीडितायाः वाङ्गमहोदयेन सह निपटनसम्झौते हस्ताक्षरं कृतवान्, यत्र वाङ्गमहोदयायाः ८५०,००० युआन्-रूप्यकाणां हानिः क्षतिपूर्तिः कृता ।

तदतिरिक्तं २०१९ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के यदा वुझोङ्ग-जिल्लास्वास्थ्य-आयोगेन मेङ्ग-द्वारा चालितस्य चिकित्सा-सौन्दर्य-चिकित्सालयस्य स्थल-निरीक्षणं कृतम् तदा ज्ञातं यत् प्रतिवादी मेङ्गः रोगीनां मुख-उत्थापनस्य (धागा-उत्कीर्णनस्य) चिकित्सा-सौन्दर्य-शल्यक्रियाम् अकरोत् हू .बहिःरोगीचिकित्सालये रोगी qi इत्यस्मै हाइलूरोनिक अम्लस्य इन्जेक्शनं कृतम् ।

सूझोउ शहरस्य वुझोंग जिला अभियोजकालयस्य मतं यत् प्रतिवादी मेङ्गः अवैधरूपेण चिकित्साशास्त्रस्य अभ्यासं कृतवान् परिस्थितिः गम्भीरः आसीत् तथा च तस्य व्यवहारः आपराधिककानूनस्य उल्लङ्घनं कृतवान् आपराधिकतथ्यानि स्पष्टानि सन्ति तथा च प्रमाणानि विश्वसनीयाः पर्याप्ताः च सन्ति अवैधचिकित्साव्यवहारस्य अपराधस्य अपराधिकरूपेण उत्तरदायी।

"अस्मिन् वर्षे जुलैमासस्य अन्ते वुझोङ्ग-जिल्ला-अभियोजकालयेन वुझोङ्ग-जिल्लान्यायालये सार्वजनिक-अभियोजनं दाखिलम्। कतिपयदिनानि पूर्वं मम कृते वुझोङ्ग-जिल्लान्यायालयात् उपस्थितेः सूचना प्राप्ता। वुझोङ्ग-जिल्लान्यायालये प्रकरणस्य सुनवायी भविष्यति १९ सितम्बर् दिनाङ्के।"

"घटनायाः अनन्तरं मया बहुविधाः सुधारात्मकाः शल्यक्रियाः कृताः। अधुना मम नेत्राणि अद्यापि पूर्णतया निमीलितुं न शक्यन्ते। प्रकाशं वायुं च दृष्ट्वा अहं अश्रुपातं करोमि। अधुना एव मम मूल्याङ्कनं कृतम् अस्ति तथापि अहं सेप्टेम्बरमासस्य अपराह्णे १० स्तरे विकलाङ्गः अस्मि १२, सुश्री वाङ्गः चीनीयव्यापारं प्रति अवदत् दाफेङ्ग् न्यूजस्य एकः संवाददाता उक्तवान् यत् मेङ्गस्य अवैधचिकित्साप्रथायाः कारणेन बहवः जनाः हानिः अभवत् सा आशास्ति यत् न्यायालयः कानूनानुसारं न्यायपूर्णविचारं दास्यति।

चीनी व्यापार दैनिक dafeng news संवाददाता she hui सम्पादकः dong lin