समाचारं

प्रत्येकं उष्णटिप्पणी︱हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लक्ष्यस्य सूचीं समायोजितं यत् अचल-संपत्ति-निवेशस्य तर्कस्य परिवर्तनं प्रतिबिम्बयितुं शक्यते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं भाष्यकारः xue hui

९ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-शेन्झेन्-स्टॉक-एक्सचेंज-इत्यनेन च एकं सूचनां जारीकृतम् यत् हैङ्ग-सेङ्ग-कम्पोजिट्-लार्ज-कैप्-सूचकाङ्कस्य, स्मॉल-कैप्-सूचकाङ्कस्य च घटक-स्टॉकस्य समायोजनस्य कारणात्, स्टॉक्-सूची अस्य अधीनं भवति हाङ्गकाङ्ग स्टॉक कनेक्ट् अपडेट् भविष्यति तथा च भविष्यति it अग्रिमे दक्षिणदिशि व्यापारदिने प्रभावी भविष्यति। अस्मिन् समायोजने अलीबाबा सहितं ३३ स्टॉक्स् नूतनतया सूचीयां समाविष्टाः, तस्मिन् एव काले पावरलाङ्ग रियल एस्टेट्, शिमाओ ग्रुप्, सिनो-ओशन ग्रुप् इत्यादीनां ३३ स्टॉक्स् अपसारिताः

ज्ञातव्यं यत् अस्मिन् समायोजने यद्यपि केचन अचलसम्पत्सम्बद्धाः स्टॉक्स् समाप्ताः, तथापि हैङ्ग लङ्ग ग्रुप्, वानवु क्लाउड् इत्यादीनां कम्पनीनां अपि समावेशः अभवत् एतेन अचलसम्पत्निवेशस्य पूंजीविपण्यस्य तर्कस्य परिवर्तनं प्रतिबिम्बितम् अस्ति । ये स्टॉक्स् समाप्ताः सन्ति, तस्मात् न्याय्यं चेत्, ते मुख्यतया आवासीयविकासकाः सन्ति ये द्रुतकारोबारप्रतिरूपेण कार्यं कुर्वन्ति, यदा तु नवीनाः परिवर्तनाः अधिकाः वाणिज्यिक-अचल-सम्पत्-सञ्चालकाः सम्पत्ति-प्रबन्धन-सेवाप्रदातारः च सन्ति

आवासीयविक्रयस्य समग्रपरिमाणे न्यूनतायाः कारणात् उच्चकारोबारदरयुक्ताः आवासीयविकासकाः अधिकजोखिमस्य सामनां कुर्वन्ति अतः पूंजीबाजारेण तेषां अवहेलना भवति तस्य विपरीतम्, ये व्यवसायाः पूर्वं स्थावरजङ्गमविपण्यस्य परिधिषु आसन्, यथा वाणिज्यिक-अचल-सम्पत्-प्रबन्धनम्, सम्पत्ति-प्रबन्धनम्, निर्माण-सेवाः, दीर्घकालीन-भाडा-अपार्टमेण्ट् च, तेषां कृते अधुना अधिकं पूंजी-अवधानं प्राप्यते

निवेशतर्कस्य एतत् परिवर्तनं कम्पनीयाः वास्तविकप्रदर्शनात् सत्यापितुं शक्यते । सद्यः एव प्रकाशितेन अन्तरिमवित्तीयप्रतिवेदनेन ज्ञायते यत् ए-शेयर-एच-शेयर-सूचीकृतानां रियल एस्टेट्-कम्पनीनां राजस्वं वर्षे वर्षे १३% न्यूनीकृतम्, तेषां शुद्धलाभः च ८२% न्यूनः अभवत् तस्य विपरीतम्, वर्षस्य प्रथमार्धे ६२ सूचीकृतानां सम्पत्तिप्रबन्धनकम्पनीनां कुलराजस्वं १४५.२१७ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६.२५% वृद्धिः अभवत्, कुलशुद्धलाभः ९.००६ अरब युआन् आसीत्, वर्षे वर्षे; वर्षे ३०.९३% न्यूनता अभवत् । अस्य परिणामः अस्ति यत् वानवुयुन् इत्यादीनां कम्पनीनां महत्त्वपूर्णसूचकाङ्क-समूहेषु समावेशः अभवत् ।

स्थावरजङ्गमसंस्थानां कार्यप्रदर्शनं पश्यामः । बेइके हाउसफाइण्डिंग् इत्यस्य अन्तरिमप्रतिवेदने ज्ञातं यत् वर्षस्य प्रथमार्धे तस्य शुद्धा आयः ३९.७ अरब युआन् आसीत्, यत् मूलतः गतवर्षस्य समानकालस्य ३९.८ अरब युआन् इत्यस्य समानम् आसीत् एतेन एकां घटनां प्रकाशितं भवति यत् यद्यपि नूतनगृहविपण्यस्य कुलमात्रायां न्यूनता अभवत् तथापि नूतनगृहाणि, द्वितीयहस्तगृहाणि, गृहसुधारः, किरायानि च समाविष्टाः व्यापकस्य अचलसम्पत्विपण्यस्य परिमाणे महती न्यूनता न अभवत् अतः केवलं विकासकानां दुर्दशायां समग्ररूपेण उद्योगस्य स्थितिः न मूल्याङ्कनीया ।

वस्तुतः स्थावरजङ्गम-उद्योगस्य तर्कः परिवर्तमानः अस्ति । आवासीयविकासव्यापारे तीव्रसंकोचनस्य कारणेन अनेके विकासकाः अनुबन्धनिर्माणसेवासु मुखं कुर्वन्ति । यथा यथा विकासकाः ऋणस्य स्तरं सक्रियरूपेण न्यूनीकरोति तथा तथा नगरीयनिवेशकम्पनीभिः क्रीताः अधिकाः भूमिः भूनिलामविपण्ये दृश्यन्ते तथापि एतेषां कम्पनीनां विकासक्षमतायाः अभावात् एताः परियोजनाः प्रायः व्यावसायिकनिर्मातृभ्यः न्यस्ताः भवन्ति अनेन निर्माणसंस्थायाः विपण्यस्य उदयः अभवत् । चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे अचलसम्पत् एजेन्सीनिर्माणस्य नवनियोजितनिर्माणक्षेत्रे वर्षे वर्षे ३.०% वृद्धिः अभवत्

वाणिज्यिक-अचल-सम्पत्त्याः अपि शान्ततया परिवर्तनं भवति । वर्तमानपरिस्थितौ आरईआईटी नूतनं वित्तपोषणमार्गं जातम् अस्ति अनेके वाणिज्यिक-अचल-सम्पत्-कम्पनयः आरईआईटी-उत्पादाः सफलतया निर्गताः, तथा च बृहत्-व्यापारिक-अचल-सम्पत्-सम्पत्त्याः (यथा hang lung group) युक्ताः कम्पनयः अपि मार्केट्-द्वारा अनुकूलाः अभवन्

सूचकाङ्कसमायोजनं न केवलं पूंजीवृत्तौ परिवर्तनं प्रतिबिम्बयति, अपितु उद्योगस्य मूल्यस्य पुनः मूल्याङ्कनं अपि करोति । अन्तिमेषु वर्षेषु समायोजनानन्तरं स्थावरजङ्गम-उद्योगस्य क्षयः न अभवत्, अपितु विविधदिशि विकसितः अस्ति । यद्यपि आवासीयविकासकानाम् अद्यापि जीवनयापनार्थं परिश्रमस्य आवश्यकता वर्तते तथापि सम्पत्तिप्रबन्धनम्, निर्माणसंस्था, वाणिज्यिक-अचल-सम्पत्-प्रबन्धनम्, अचल-सम्पत्-एजेन्सी इत्यादीनां उद्योगानां जीवनयापनस्य नूतनाः उपायाः प्राप्ताः, तेषां कृते उत्तमविकासः अपेक्षितः अस्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया