समाचारं

किं कृत्रिमरोमान्सः व्यर्थः ? “संस्कृतहीराणां” मूल्यं क्षीणं जातम्, प्रतिकैरेट् १०,००० तः २०,००० युआन् यावत् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"प्रयोगशालायां उत्पादितानां हीराणां मूल्यम् अधुना शिलातलं प्राप्तवान्, अधुना च न्यूनतमं मूल्यम् अस्ति।"
अद्यैव पोस्टर न्यूजस्य संवाददातारः प्रयोगशालायां उत्पादितानां हीराणां प्राकृतिकहीराणां च विपण्यस्थितीनां विषये ज्ञातुं जिनान हीरकविपण्यं गतवन्तः।
प्रयोगशालायां वर्धिताः हीरकाः, येषां रचना प्राकृतिकहीराणां समाना भवति, येषां रूपं नग्ननेत्रेण प्रायः अभेद्यं भवति, ते कदाचित् पूंजीद्वारा अतीव प्रार्थिताः आसन् परन्तु तापस्य व्यतीतानन्तरं संवाददातृभिः ज्ञातं यत् प्रयोगशालायां उत्पादितानां हीराणां मूल्यं प्राकृतिकहीराणां मूल्यस्य प्रायः १/२० यावत् न्यूनीकृतम् अस्ति । अद्यैव पोस्टर न्यूजस्य संवाददातारः जिनाननगरे प्रयोगशालायां उत्पादितानां हीराणां विक्रयणस्य अनेकदुकानानां भ्रमणं कृत्वा प्रयोगशालायां उत्पादितानां हीराणां विपण्यस्थितिं ज्ञातुं प्रयोगशालायां उत्पादितानां हीरकनिर्मातृभिः सह सम्पर्कं कृतवन्तः। संवाददाता ज्ञातवान् यत् उत्पादनस्य वृद्ध्या, विपण्यमागधायां परिवर्तनेन च संवर्धितहीराणां मूल्यं वर्षे वर्षे न्यूनं भवति। सम्प्रति एककैरेट्-संवर्धित-हीराणां खुदरा-मूल्यं २००० युआन्-परिमितम् अस्ति, एककैरेट्-अधः संस्कृत-हीराणां मूल्यं तु प्रायः १,००० युआन्-पर्यन्तं न्यूनीकृतम् अस्ति
  एकस्य कैरेट् इत्यस्य मूल्यं २००० युआन् इत्येव न्यूनीकृतम्
  वर्षद्वये मूल्येषु प्रायः ९०% न्यूनता अभवत्
"एकस्य कैरेट् गोलः शिथिलः हीरकः २५०० युआन् भवति, हीरकगुणवत्ताश्रेणीयुक्तं igi व्यावसायिकप्रमाणपत्रं च २८०० युआन् भवति।" the last two years मूल्यं निरन्तरं पतति, प्रारम्भिके १०,००० युआन् तः अधिके तः १,००० युआन् स्तरं यावत् अस्मिन् वर्षे क्षयः तुल्यकालिकरूपेण स्थिरः अभवत् "अस्मिन् वर्षे मार्च-एप्रिल-मासेषु एककैरेट्-कृष्यमाणः हीरकः विक्रीतवान् २८०० युआन् मूल्येन, अधुना २५०० युआन् मूल्येन विक्रीयते” इति ।
जिनान्-नगरस्य अन्यस्मिन् हीरकविक्रय-भण्डारे एककैरेट्-संवर्धितस्य हीरकस्य मूल्यं १५०० युआन्-पर्यन्तं भवति member of the store told reporters, भण्डारः प्राकृतिकहीराणि अपि विक्रयति of cultivated diamonds is relatively good, and many customers will choose it." प्रयोगशालायां वर्धितानि हीराणि क्रीणीत।”
प्रयोगशालायां उत्पादिताः हीरकाः अनेकेषु ब्राण्ड्-भण्डारेषु न विक्रीयन्ते ।
११ सितम्बर् दिनाङ्के संवाददातारः जिनाननगरे बहवः ब्राण्ड् हीरकवलयभण्डारं गतवन्तः चाउ ताई फूक्, चाउ साङ्ग साङ्ग्, डीआर इत्यादिषु भण्डारेषु कर्मचारिणः अवदन् यत् ते कृत्रिमरूपेण उत्पादितानि हीराणि न विक्रयन्ति, केवलं प्राकृतिकहीराणि एव विक्रयन्ति, एककैरेट् हीराणि च वहन्ति इति a brand premium मूल्यानि सामान्यतया nt$50,000 तः आरभ्यन्ते।
संवाददाता भ्रमणं कृत्वा ज्ञातवान् यत् जिनान्-नगरे १ कैरेट्-कृष्यमाणानां हीराणां मूल्यं सामान्यतया २००० युआन्-परिमितं भवति २०० युआन् । गणनायां ज्ञायते यत् प्रयोगशालायां उत्पादितानां हीराणां मूल्यं प्राकृतिकहीराणां मूल्यस्य प्रायः १/२० यावत् न्यूनीकृतम् अस्ति ।
"गतवर्षद्वये एककैरेट्-प्रयोगशालायां उत्पादितस्य हीरकस्य खुदरामूल्यं १५,००० तः २०,००० युआन् यावत् आसीत् । अस्मिन् वर्षे समानगुणवत्तायाः खुदरामूल्यं २००० तः २५०० युआन् यावत् आसीत् । मूल्यं वक्तुं शक्यते has dropped significantly "very much."साक्षात्कारस्य समये एकः वरिष्ठः प्रयोगशालायां उत्पादितः हीरकनिर्माता पत्रकारैः उक्तवान् यत् प्रयोगशालायां उत्पादितानां हीराणां मूल्यं विगतवर्षद्वये उच्चस्थानात् तीव्ररूपेण न्यूनीकृतम् अस्ति, यत्र प्रायः ९०% न्यूनता अभवत् । . "पुनः पतनं अपेक्षितं, न च अत्यन्तं न्यूनं भविष्यति ”
  निर्मातारः निर्यातात् घरेलुविक्रयं प्रति परिवर्त्य "मूल्ययुद्धं" आरभन्ते ।
  केषुचित् भण्डारेषु मासिकं लक्षशः युआन्-रूप्यकाणां कारोबारः भवति
मूल्यं किमर्थं न्यूनम् अभवत् ?
हेनान्, यत्र अतिकठोरसामग्रीणां उत्पादनक्षमता केन्द्रीकृता अस्ति, तत्र रूक्षसंवर्धितहीराणां उत्पादनमूलरूपेण उद्योगेन मान्यता अस्ति उद्योगस्य आँकडानि दर्शयन्ति यत् चीनस्य प्रयोगशालायां उत्पादितं हीरकस्य उत्पादनं २०२१ तमे वर्षे ४० लक्षं कैरेट् यावत् भविष्यति, यत् वैश्विकं उत्पादनस्य ४३% भागं भवति, २०२५ तमे वर्षे च प्रायः १०.४९ मिलियन कैरेट् यावत् अधिकं वृद्धिः भविष्यति इति अपेक्षा अस्ति विश्वस्य प्रयोगशालायां उत्पादितस्य हीरकस्य उत्पादनक्षमतायाः आधा भागः चीनदेशे अस्ति, चीनदेशस्य ८०% उत्पादनक्षमता च हेनान्देशे अस्ति ।
"प्राकृतिकाः हीरकाः लक्षशः वर्षाणां चक्रं गत्वा मन्दं वर्धन्ते, अतः ते महत् मूल्यं प्राप्नुवन्ति। प्रयोगशालायां वर्धिताः हीरकाः कृषिकक्षवत् विशाले यन्त्रे द्रुतगत्या वर्धन्ते, पृथिव्याः पर्पटस्य गतिं अनुकरणं कुर्वन्ति। प्रयुक्ताः रासायनिकतत्त्वानि प्राकृतिकहीराणां समानाः सन्ति केवलं तेषां मध्ये सूक्ष्मभेदानाम् अन्वेषणेन एव प्राप्यते। अतः प्राकृतिकहीराणां उच्चमूल्यस्य सम्मुखे प्रयोगशालायां उत्पादिताः हीरकाः अधिकांशग्राहकानाम् कृते “वैकल्पिकं” विकल्पं प्रददति ।
ऑनलाइन-मञ्चेषु बहवः व्यापारिणः उपभोक्तारः च संस्कृत-हीरक-विज्ञानस्य, क्रयणस्य च सूचनां प्रकाशयन्ति ।
"वयं संवर्धितहीराणां स्रोतनिर्मातारः स्मः। कारखानः हेनान्-नगरे अस्ति। २०१२ तमे वर्षात् पूर्वं वयं केवलं लघुहीराणां उत्पादनं कृतवन्तः, ये कैरेट्-स्तरं प्राप्तुं न शक्तवन्तः। २०१२ तमे वर्षे एव वयं कैरेट्-स्तरस्य हीराणां उत्पादनं आरब्धवन्तः, येन उच्च-स्पष्टतां प्राप्तुं शक्यते तथा च उच्चगुणवत्ता "निर्माता पत्रकारैः अवदत् यत् पूर्वं निर्माता भारतं, फिलिपिन्स् इत्यादिषु स्थानेषु थोकनिर्यातार्थं संवर्धितहीराणां निर्माणं करोति स्म, परन्तु घरेलु खुदराविपण्यं न उद्घाटयति स्म। अन्तिमेषु वर्षेषु उद्योगे बहवः निर्मातारः, यत्र अयं कारखानः अपि अस्ति , आन्तरिकविपण्यं प्रति ध्यानं दातुं आरब्धाः सन्ति स्पर्धा क्रमेण उग्रतां प्राप्तवती अस्ति।
प्रयोगशालायां उत्पादितानां हीरकमूल्यानां तीव्रक्षयः मुख्यतया आपूर्तिमागधायां नाटकीयपरिवर्तनस्य कारणेन अभवत् इति निर्माता अवदत्। २०२२ तमस्य वर्षस्य आरम्भे प्रबलविपण्यमागधा, अपर्याप्तआपूर्तिः च इति कारणेन एकदा प्रयोगशालायां उत्पादितानां हीराणां मूल्यं उच्चस्तरं प्राप्तवान् अपेक्षितापेक्षया, यस्य परिणामेण आपूर्ति-माङ्गयोः असन्तुलनं भवति ।
"वयं मासे लक्षशः विक्रयं विक्रेतुं शक्नुमः। सम्प्रति प्रयोगशालायां उत्पादितानां हीराणां चयनार्थं भण्डारं प्रति अधिकाः युवानः आगच्छन्ति। ते मूलतः सङ्गतिं, विवाहं, अन्यं प्रेम आवश्यकतां च अन्विषन्ति। यद्यपि प्रयोगशालायां उत्पादितानां मूल्यम् diamonds has dropped, the customer flow is still okay." भ्रमणकाले प्रयोगशालायां उत्पादितानां हीरकानां विक्रयविशेषज्ञाः केचन दुकानाः पत्रकारैः अवदन् यत् प्रयोगशालायां उत्पादितानां हीराणां मूल्यं शीतलं जातम्, परन्तु 1999 तमे वर्षे जिज्ञासानां क्रयणानां च संख्या store has increased.तस्मिन् एव समये वलयनिर्माणार्थं वलयसेटिंग्स् इत्यस्य भिन्नशैल्याः निर्माणार्थं 18k सुवर्णस्य उपयोगः आवश्यकः भवति, तथा च सुवर्णस्य मूल्यं निरन्तरं वर्धते , तदनुसारं रिंगसेटिंग् इत्यस्य यूनिट् मूल्यं अपि वर्धितम् अस्ति। एककैरेट् हीरकवलयस्य मूल्यं प्लस् रिंगसेटिंग् इत्यस्य मूल्यं प्रायः ५,००० युआन् भवति, अधिकजटिलशैली च प्रायः ७,००० युआन् मूल्येन विक्रेतुं शक्यते” इति ।
  सूचीकृतकम्पनयः कुण्ठिताः परिवर्तनं च अन्विषन्ति
हीरक-उद्योगे मन्दता प्रत्यक्षतया सम्बन्धित-सूचीकृत-कम्पनीनां कार्यप्रदर्शने प्रतिबिम्बिता अस्ति । उच्चस्तरीयविवाहवलय-आभूषणयोः विशेषज्ञतां प्राप्तस्य २०२४ तमस्य वर्षस्य प्रथमार्धे डाया-संस्थायाः परिचालन-आयः वर्षे वर्षे ३७.३१% न्यूनः अभवत्, तस्य शुद्धलाभः ३८.५६% न्यूनः अभवत् हुइफेङ्ग डायमण्ड् इत्यस्य राजस्वं तस्मिन् एव काले ५६.६७% न्यूनीकृतम्, तस्य अशुद्धलाभः च ९३.५८% इत्येव महत्त्वपूर्णः न्यूनः अभवत् । झोङ्गबिङ्ग् होङ्गजियान्, हुआन्घे टॉर्नेडो इत्यादीनां कम्पनीनां अपि कार्यप्रदर्शनस्य भिन्न-भिन्न-अवधिः अभवत् ।
उद्योगस्य कष्टानां सम्मुखे कम्पनयः क्रमेण प्रतिकारं कृतवन्तः । २९ अगस्त दिनाङ्के मंकारोन् "मुकान्" ब्राण्ड् परियोजनां २०२७ तमवर्षं यावत् स्थगितवान्, डाया शेयर्स् इत्यनेन एकं घोषणापत्रं जारीकृतम् यत् अध्यक्षः महाप्रबन्धकः च स्ववेतनं ५०% कटयितुं पहलं कृतवन्तौ; मिलियन युआन कृषि हीरा औद्योगीकरण परियोजना। तस्मिन् एव काले केचन कम्पनयः परिवर्तनं विविधविकासं च अन्वेष्टुं आरब्धवन्तः । यथा, हुइफेङ्ग डायमण्ड् इत्यस्य योजना अस्ति यत् एयरोस्पेस्, चिकित्साशास्त्रादिक्षेत्रेषु हीरकचूर्णस्य प्रयोगस्य विस्तारं कर्तुं, अर्धचालकाः, प्रकाशिकपटलः, तापविसर्जनसामग्री इत्यादिषु उदयमानक्षेत्रेषु कार्यात्मकहीरकस्य अनुसन्धानं विकासं च अनुप्रयोगं च विकसितुं शक्नोति
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् प्रयोगशालायां उत्पादितस्य हीरकविपण्यस्य विकासस्य क्षमता अद्यापि वर्तते, परन्तु उद्योगस्य अभिगमतन्त्रस्य, परिचयनियमानां च अद्यापि यथाशीघ्रं सुधारस्य आवश्यकता वर्तते।

आगच्छस्रोतः - पोस्टर न्यूज

प्रतिवेदन/प्रतिक्रिया