समाचारं

यिन गुओक्सिङ्ग् इत्यनेन जियांग्सू विमाननव्यावसायिक-तकनीकी-महाविद्यालयस्य पार्टीसचिवः डीनः च इति कार्यं कृतम् अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यिन गुओक्सिङ्ग, पार्टी समिति के सचिव तथा जियांगसू विमानन व्यावसायिक तथा तकनीकी महाविद्यालय के डीन
याङ्गजी इवनिङ्ग न्यूज इत्यनेन १२ सितम्बर् दिनाङ्के रिपोर्ट् (रिपोर्टरः वान लिङ्ग्युन्) जियाङ्गसु विमाननव्यावसायिक-तकनीकी-महाविद्यालयस्य आधिकारिकजालस्थले ज्ञायते यत् पार्टी-समितेः पूर्व-उपसचिवः विद्यालयस्य अध्यक्षः च यिन गुओक्सिङ्ग्-इत्यस्य दलस्य सचिवः अध्यक्षः च नियुक्तः अस्ति महाविद्यालयस्य ।
जियांगसू विमानन अकादमी
जियांग्सु विमाननव्यावसायिक-तकनीकी-महाविद्यालयस्य आधिकारिकरूपेण स्थापना २० जून २०१६ दिनाङ्के अभवत् ।इदं झेन्जियांग-नगरपालिकासर्वकारस्य प्रत्यक्षतया अन्तर्गतं पूर्णतया वित्तपोषितं संस्था अस्ति तथा च प्रान्ते प्रथमः विमाननव्यावसायिकमहाविद्यालयः अस्ति महाविद्यालयः जियाङ्गसुप्रान्तस्य झेन्जियाङ्गनगरे एरोस्पेस् औद्योगिकनिकुञ्जे स्थितः अस्ति, यस्य क्षेत्रफलं ७०० एकर् अस्ति, यत्र १५०,००० वर्गमीटर् अधिकं निर्माणक्षेत्रं, ७१४ मिलियन युआन् मूल्यस्य स्थिरसम्पत्तयः, शिक्षणयन्त्राणि उपकरणानि च सन्ति यस्य कुलमूल्यं ५५.७१९१ मिलियन युआन् अस्ति । सम्प्रति महाविद्यालये ३६८ संकायः कर्मचारी च ९,२८३ छात्राः च सन्ति ।
अन्तर्जालतः चित्राणि
याङ्गजी इवनिङ्ग् न्यूज/जिनिउ न्यूज इत्यस्य संवाददाता ज्ञातवान् यत् एयरोस्पेस् उद्योगः जेन्जियाङ्गस्य “चत्वारि समूहाः अष्टशृङ्खलाः च” औद्योगिकविन्यासस्य महत्त्वपूर्णः भागः अस्ति जियांग्सु विमाननव्यावसायिक-तकनीकी-महाविद्यालयः जेन्जियाङ्ग-नगरस्य एयरोस्पेस्-उद्योगाय महत्त्वपूर्णं "बौद्धिकं" समर्थनं प्रदाति ।
यिन गुओक्सिङ्ग्, पुरुषः, हानराष्ट्रीयः, १९६५ तमे वर्षे मेमासे जियांग्सू-प्रान्तस्य झेनजियाङ्ग-नगरे जन्म प्राप्नोत्, तस्य स्नातकोत्तर-उपाधिः, स्नातकोत्तरपदवी च अस्ति, सः १९९८ तमे वर्षे अक्टोबर्-मासे चीन-देशस्य साम्यवादी-दलस्य सदस्यतां प्राप्तवान् २०२१ तमस्य वर्षस्य मे-मासे यिन गुओक्सिङ्ग् इत्यस्य जियांग्सु-विमाननव्यावसायिक-तकनीकी-महाविद्यालयस्य डीनः नियुक्तः ।
जियांगसू विमानन अकादमी
जिनिउ न्यूज इत्यस्य अनुसारं २३ अगस्तदिनाङ्के चीनस्य साम्यवादीपक्षस्य जियांगसूप्रान्तीयसमितेः संगठनविभागेन प्रान्तीयप्रमुखकार्यकर्तृणां नवीनतमसमूहस्य विषये नियुक्तिपूर्वघोषणा कृता, तेषु यिन गुओक्सिङ्गः अपि आसीत्, "अग्रे उपयोगं कर्तुं योजना अस्ति" इति ."
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया