समाचारं

किङ्ग्डाओ-नगरस्य लाओशान्-मण्डलस्य लाओफा-प्राथमिकविद्यालये ४०तमः शिक्षकदिवसस्य उत्सवः आयोजितः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति संवाददाता qu shun किङ्ग्डाओतः रिपोर्ट् करोति
एकः चॉकखण्डः, द्वौ आस्तीनौ रजः। वर्षभरि त्रिपादमञ्चस्य कृषिः भवति । ते शिक्षकाः मित्राणि च सन्ति, वयं च अध्यापनद्वारा परस्परं शिक्षेम। १० सितम्बर् दिनाङ्के किङ्ग्डाओ-नगरस्य लाओशान्-मण्डले लाओफा-प्राथमिकविद्यालये "शिक्षकाणां भावनां प्रबलतया प्रवर्धयितुं शैक्षिकशक्तिनिर्माणं च त्वरितुं" शिक्षकदिवसम् आयोजयितुं क्रियाकलापानाम् एकां श्रृङ्खलां प्रारब्धम्
ये शिक्षकाः शिक्षायाः चिन्तां कुर्वन्ति, तेषां प्रेम्णा च
गहनपरिचर्या शिक्षकस्य हृदयं उष्णं करोति, गम्भीराः अपेक्षाः च अन्येषां अग्रे आगन्तुं प्रोत्साहयन्ति। १० सितम्बर् दिनाङ्के प्रातःकाले विद्यालयनेतारः युवा अग्रगामिनः प्रतिनिधिः च कर्मठशिक्षकाणां कृते शुभकामनाम् अर्पयितुं प्रातःकाले विद्यालयम् आगतवन्तः। निश्छल अभिवादनम्, भावात्मकाशीर्वादाः, भव्यपुष्पगुच्छाः, मधुरकेकस्य खण्डाः च शिक्षकान् गृहस्य गहनं स्नेहं अनुभवन्ति स्म शिक्षकाणां सम्मानः, शिक्षायाः सद्नैतिकतायाः च उपरि बलं दत्तं, शिक्षकान् नूतनयात्रायाः आरम्भार्थं सशक्तीकरणं च।
क्रीडानुभवः भावना च महत्त्वाकांक्षां निर्माति
प्रत्येकं समये भवन्तः वर्षा इव स्वेदं कुर्वन्ति तदा भवन्तः स्वस्य आकारं ददति: प्रत्येकं आव्हाने पारमार्थिकतायां च एकः आत्मनः भवति यः अधिकाधिकं शान्तः आत्मविश्वासयुक्तः च भवति। अपराह्णे सर्वे शिक्षकाः विद्यालयस्य बास्केटबॉल-भवने एकत्रिताः भूत्वा "शुष्कभूमि-कर्लिंग्"-विस्तार-कार्यक्रमे भागं गृहीतवन्तः । उज्ज्वलस्मितेन, परिश्रमेण, मौनसहकारेण च शिक्षकाः क्रीडायाः अनुभवं कुर्वन्तः विनोदं कुर्वन्ति, स्वस्य शरीरं सुदृढं कुर्वन्ति, इच्छां संयमयन्ति, मैत्रीं च वर्धयन्ति
आचार्यत्वं यात्रा, अभ्यासः च। मातृभूमिपुष्पाणि प्रेम्णा हृदयेन च सेचयित्वा एव ते स्वस्थतया दृढतया च वर्धयितुं शक्नुवन्ति। नवीनसत्रे नूतनयात्रायां च लाओफाप्राथमिकविद्यालये सर्वे शिक्षकाः स्वशिक्षकनीतिशास्त्रस्य संवर्धनं करिष्यन्ति, जनान् शिक्षितुं समर्पयिष्यन्ति, शिक्षाविदां भावनां प्रवर्धयितुं, शिक्षायां शक्तिशालिनः देशस्य निर्माणे योगदानं करिष्यन्ति, तथा च विकासस्य लेखनं निरन्तरं करिष्यन्ति उच्चदायित्वभावनायुक्ता विद्यालयशिक्षा च शानदारव्यापारः एकः नूतनः अध्यायः!
प्रतिवेदन/प्रतिक्रिया