समाचारं

सप्ताहे ४ यूनिट् विक्रीताः, आओटी कम्युनिटी इत्यादीनि सम्पत्तिः अतीव लोकप्रियाः सन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता शेंग झेहुई झोउ यू
अधुना एव आओटी इत्यस्य प्रथमस्तरीयभवनेषु अन्यतमं आओडी इन्टरनेशनल् इति संस्था लोकप्रियतां प्राप्तवती अस्ति ।
अनेके मध्यस्थाः स्वमित्रमण्डलाय अग्रे प्रेषितवन्तः यत् अयं समुदायः केवलं एकस्मिन् सप्ताहे एव ४ यूनिट् विक्रीतवान् इति । दशकोटिमूल्यानां सम्पत्तिस्य कृते एतत् परिणामं पर्याप्तं आश्चर्यजनकं भवति हाङ्गझौ-नगरे समानमूल्यपरिधिषु सम्पत्तिषु एकमासे विक्रीताः २ यूनिट् अतिशयेन मन्यन्ते ।
अस्य जालपुटस्य लारमञ्चे नेटिजनाः ओलम्पिकस्पोर्ट्स् इन्टरनेशनल् इत्यस्य हाले उष्णविक्रयणस्य विषये अपि उष्णचर्चाम् आरब्धवन्तः। केचन नेटिजनाः मन्यन्ते यत् आओडी इन्टरनेशनल् इत्यस्य गहनव्यवहारः अत्यन्तं उच्चः लेनदेन-इकाई-मूल्यानि च ओलम्पिक-क्रीडायाः मूल्यस्य यथार्थं प्रतिबिम्बम् अस्ति तथापि केचन नेटिजनाः मध्यस्थेन प्रकाशितानां सूचनानां विषये प्रश्नं कृतवन्तः, तेषां मतं यत् एषः जानी-बुझकर निर्मितः कार्निवलः भवितुम् अर्हति
अतः तथ्यानि कानि सन्ति ? संवाददाता स्थले एव अन्वेषणं कृतवान् ।
समुदायस्य इतिहासे दुर्लभः उच्चघनत्वयुक्तः व्यवहारः
संवाददाता अनेकेभ्यः आओटी-भण्डारेभ्यः सत्यापितवान् यत् अगस्त-मासस्य अन्ते सितम्बर-मासस्य आरम्भपर्यन्तं ४ सम्पत्तिषु वास्तवमेव व्यवहारः कृतः तथापि एतेषां ४ सम्पत्तिनां विशिष्टव्यवहारमूल्यानां विषये अनेके मध्यस्थाः अवदन् यत् केचन किञ्चित् विसंगतयः सन्ति
मुख्यधारासिद्धान्तः अस्ति यत् विक्रीतेषु ४ गृहेषु ३ २१४ वर्गमीटर् आसीत्, तथा च ते सर्वे ३० तलात् उपरि गृहाणि आसन्, व्यवहारस्य मूल्यानि क्रमशः २५.५ मिलियन युआन् (२ पार्किङ्गस्थानानि च) २९ मिलियन युआन् (२ पार्किङ्गस्थानानि च) च आसन् ), ३०.८ मिलियन युआन् (१ पार्किङ्गस्थानं सहितम्), यूनिट् मूल्यं ११०,००० युआन् अतिक्रान्तम् । ८ तलस्य १८६ वर्गमीटर् व्यासस्य अपार्टमेण्ट् अपि अस्ति यस्य कुलमूल्यं १५.६ मिलियन युआन् अस्ति, एककमूल्यं च प्रायः ८४,००० युआन् अस्ति
एकः मध्यस्थः अपि पत्रकारैः अवदत् यत् २५.५ मिलियन यूनिटस्य वास्तविकं व्यवहारमूल्यं २४.७ मिलियन युआन् अस्ति।
आओडी ​​इन्टरनेशनल् इत्यस्मिन् दीर्घकालं यावत् सक्रियः एकः विलासपूर्णः रियल एस्टेट् एजेण्टः पत्रकारैः अवदत् यत् आओडी इन्टरनेशनल् इत्यस्य इतिहासे एतादृशः उच्चः लेनदेनस्य घनत्वं अत्यन्तं दुर्लभम् अस्ति। अस्मिन् वर्षे प्रथमार्धे सम्पूर्णसमुदायस्य कुलव्यवहारस्य परिमाणं १० यूनिट् अधिकं नासीत्, मासिकव्यवहारस्य परिमाणं च मूलतः २ यूनिट् अधिकं नासीत्
आओडी ​​अन्तर्राष्ट्रीयसमुदायचाओ न्यूजस्य संवाददाता शेङ्ग झेहुई इत्यस्य चित्रम्
किमर्थं व्यवहारेषु उदयः अभवत् ?
अतः प्रश्नः अस्ति यत्, ऑडी इन्टरनेशनल् इत्यस्य लेनदेनं किमर्थं सहसा विस्फोटितम्?
अस्य विषये बहुसंख्यकमध्यस्थानां मतं यत् विक्रेतुः विपण्यं परिवर्तितम् अस्ति । झेन्'आओयुआन्-नगरस्य एकस्य मध्यस्थ-भण्डारस्य भण्डार-प्रबन्धकः अवदत् यत् - "आओडी-अन्तर्राष्ट्रीयस्य उच्चस्तरीयक्षेत्रे ओलम्पिकक्रीडायाः सर्वोत्तमदृश्यं दृश्यते । अन्यत् गृहं नास्ति इति अपि वक्तुं शक्यते । यावत् गृहस्वामी भवति तत् सूचीतुं इच्छति, एतादृशं गृहं शीघ्रमेव उपलब्धं भविष्यति।" क्रेतारः कार्यभारं गृह्णन्ति, अद्यतनव्यवहारस्य परिमाणं च पूर्वापेक्षया अधिकानि सूचीकरणानि सन्ति इति कारणेन भवितुम् अर्हति” इति।
आओडी ​​अन्तर्राष्ट्रीय उच्चस्तरीयमण्डले गृहस्य नदीदृश्यं चाओ न्यूजस्य संवाददाता झोउ हाङ्ग इत्यनेन गृहीतम्
केचन मध्यस्थाः अपि उल्लेखितवन्तः यत् पूर्वं यदा आओडी अन्तर्राष्ट्रीय उच्चस्तरीयमण्डले बृहत् अपार्टमेण्ट् सूचीकृताः आसन् तदापि क्रेतारः विक्रेतारश्च मूल्ये किञ्चित्कालं यावत् आगत्य आगत्य गन्तुं शक्नुवन्ति स्म तथापि अधुना स्पष्टतया अनुभूयते कि विक्रेतारः निश्छलतया विक्रेतुं अधिकं इच्छन्ति।
वस्तुतः न केवलं आओडी इन्टरनेशनल्, अन्ये उच्चैः नदीदृश्यानि भवनानि अपि अद्यतनकाले अतीव उत्तमं विक्रीतवन्तः उदाहरणार्थं, जेन् आओयुआन् विगत अगस्तमासे ४१ तमे तलस्य २६७ वर्गमीटर् अपार्टमेण्टं विक्रीतवान्, सह कुलमूल्यं ३६.८ मिलियन युआन् भवति, यत् १३७,००० युआन् इत्यस्य एककमूल्येन समतुल्यम् अस्ति । अस्मात् पूर्वं चतुर्मासेषु झेन्'आओयुआन्-नगरे २०० वर्गमीटर्-अधिकक्षेत्रस्य बृहत्-अपार्टमेण्ट्-इत्यस्य लेनदेनस्य अभिलेखाः न आसन् ।
ओलम्पिकक्रीडायां नदीं दृष्ट्वा विशालाः अपार्टमेण्ट्-गृहाणि स्वतन्त्रविपण्यात् बहिः सन्ति
अन्वेषणकाले संवाददाता ज्ञातवान् यत् ओलम्पिकक्रीडायां नदीं दृष्ट्वा स्थितानां एतेषां बृहत् अपार्टमेण्टानां मूल्यप्रवृत्तिः साधारणगृहेभ्यः महत्त्वपूर्णतया भिन्ना अस्ति।
आओडी ​​इन्टरनेशनल् इत्यस्य पार्श्वे स्थितानि अलंकारिकपदार्थानि उदाहरणरूपेण गृहीत्वा अगस्तमासे औसतव्यवहारमूल्यं ६२,००० तः ६९,००० युआन्/मिलीवर् यावत् आसीत्, यदा तु अस्मिन् वर्षे प्रथमार्धे ७०,००० तः ७५,००० युआन्/मिलीवर् यावत् आसीत् समग्ररूपेण क्षयः अद्यापि तुल्यकालिकरूपेण स्पष्टः अस्ति . तदतिरिक्तं मध्यस्थानां मते टाइम्स् ओलम्पिक सिटी, चेङ्गपिन्, जेनेसिस् इत्यादीनां लोकप्रियानाम् अचलसम्पत्परियोजनानां वर्तमानसामान्यव्यवहारमूल्यानि सामान्यतया उपसर्गे ६ सन्ति
तस्य विपरीतम्, आओडी इन्टरनेशनल्, झेन'आओयुआन् इत्यादिषु नदीयाः प्रत्यक्षदृश्ययुक्तेषु उच्चस्तरीयक्षेत्रेषु बृहत् अपार्टमेण्टस्य मूल्यं सर्वदा उच्चस्तरस्य एव अस्ति
उदाहरणरूपेण ऑडी इन्टरनेशनल् गृह्यताम्, समुदायस्य उच्च-उच्च-क्षेत्रेषु २१४m. वर्गमीटर्-परिमितं गृहं एकदा ३८ मिलियन युआन् मूल्येन विक्रीतम् आसीत्, तस्य समकक्षं एककमूल्यं १८०,००० युआन् इत्येव अपि समीपं गतम् अस्ति ।
क्षेत्रे मध्यस्थाः सामान्यतया मन्यन्ते यत् भविष्ये अपि विपण्यस्य न्यूनता निरन्तरं भवति चेदपि आओडी अन्तर्राष्ट्रीय उच्चस्तरीयमण्डले बृहत् अपार्टमेण्टस्य मूल्यानि अधिकतया न पतन्ति, अपि च वर्धयितुं शक्नुवन्ति। "एतादृशं गृहं एतावत् विशेषं यत् बहवः गृहस्वामी तत् विक्रेतुं अनिच्छन्ति। भवतः धनं अस्ति चेदपि भवतः क्रेतुं न शक्यते" इति एकः एजेण्टः अवदत्।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया