समाचारं

जियाङ्गसु-प्रान्ते प्रथमस्थाने स्थापिताः ३१ वुक्सी-कम्पनयः चीन-देशस्य शीर्ष-५००-कम्पनीषु सूचीकृताः सन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डिंग चेन

११ सितम्बर् दिनाङ्के चीन उद्यमसङ्घः चीन उद्यमिनः संघः च "२०२४ तमे वर्षे शीर्ष ५०० चीनी उद्यमाः" इति सूचीं प्रकाशितवन्तः जियांग्सू प्रान्तस्य कुलम् ४० कम्पनयः शॉर्टलिस्ट् अभवन् तेषु वुक्सी-नगरस्य १२ कम्पनयः सूचीयां सन्ति, ये सूचीयां कम्पनीनां संख्यायाः दृष्ट्या प्रान्ते प्रथमस्थानं प्राप्नुवन्ति । अवगम्यते यत् एतत् अपि षष्ठं वर्षं यावत् क्रमशः वुसी जियाङ्गसु प्रान्तस्य शीर्ष ५०० उद्यमसूचौ कुल उद्यमसङ्ख्यायां प्रथमस्थानं प्राप्तवान् अस्ति।

तदतिरिक्तं तस्मिन् एव समये प्रकाशितस्य "शीर्ष ५०० चीनीसेवा उद्यमाः" इति सूचीयां वुक्सी-नगरस्य कुलम् १९ कम्पनयः शॉर्टलिस्ट् अभवन् । द्वयोः सूचीयोः कुलम् ३१ कम्पनयः शॉर्टलिस्ट् अभवन् ।

२०२४ तमे वर्षे चीनस्य शीर्ष ५०० कम्पनीनां सूचीद्वयस्य प्रवेशस्य सीमा मूलतः गतवर्षस्य समाना एव अस्ति । वुक्सी नगरपालिका उद्योगसूचनाप्रौद्योगिक्याः ब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् चीनदेशस्य शीर्ष ५०० कम्पनीषु अपि च विश्वस्य शीर्ष ५०० कम्पनीषु अपि प्रवेशार्थं अधिकानि वुशीकम्पनयः प्रवर्धयितुं वुक्सीनगरेण "कार्यन्वयनमतानि" इति बाजार-संस्थानां संवर्धनं विकासं च अग्रे त्वरयितुं" २०२२ तमे वर्षे नीतयः वर्धयन् समर्थनस्य वित्तीयसमर्थनस्य च दृष्ट्या नव-संयोजित-कम्पनीभ्यः २० लक्ष-युआन्-पर्यन्तं एकवारं पुरस्कारं दीयते ये शीर्ष-५०० चीनीय-कम्पनीषु प्रवेशं कुर्वन्ति, तथा च सूचीयां स्वक्रमाङ्कनं महत्त्वपूर्णतया सुधारितानां कम्पनीनां कृते अधिकतमं १० लक्षं युआन् पुरस्कारं दीयते; १० लक्ष युआन् पर्यन्तं, तथा च सूचीयां स्पष्टक्रमाङ्कनं येषां कम्पनीनां कृते ५,००,००० युआन् यावत् पुरस्कारः दीयते ।

(चित्रस्य स्रोतः : wuxi release)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया