समाचारं

माओताई पतति ! २२ मासस्य न्यूनतमं प्रहारं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




मध्यशरदमहोत्सवः समृद्धः नास्ति, "स्टॉक्सस्य राजा" मौटाई च तत् सम्भालितुं न शक्नोति?




१२ सेप्टेम्बर् दिनाङ्के मद्यस्य भण्डारक्षेत्रे अधः उतार-चढावः अभवत् । समापनसमये मद्यस्य नेता क्वेइचौ मौटाई ३.२६% पतितः, १३५० पूर्णाङ्कस्य चिह्नात् अधः पतितः, तस्य शेयरमूल्यं च २०२२ तमस्य वर्षस्य नवम्बर् ११ दिनाङ्कात् नूतनं न्यूनतमं स्तरं प्राप्तवान् अन्येषु मद्यस्य भण्डारः अपि भिन्न-भिन्न-प्रमाणेन पतितः ।

मद्यस्य भण्डारेण प्राप्ता "मध्यशरदमहोत्सवस्य आपदा" अस्य तथ्यस्य सम्बन्धी भवितुम् अर्हति यत् मध्यशरदमहोत्सवस्य शिखरऋतौ विक्रयः अपेक्षितापेक्षया न्यूनः आसीत्

प्रासंगिकदलाली-रिपोर्ट् दर्शयति यत् वर्तमान-उद्योगः पूंजी-बाजारश्च सामान्यतया मध्य-शरद-महोत्सवस्य अपेक्षाणां विषये निराशावादीः अस्ति परन्तु पूंजीबाजारे हाले निरन्तरसमायोजनात् न्याय्यं चेत् पर्याप्तरूपेण निराशावादी अपेक्षाः निर्मिताः यदि द्विगुणमहोत्सवः तनावपरीक्षायाः (मूल्यव्यवस्था सुचारुतया अवतरति) जीवितुं शक्नोति तर्हि तस्य कारणेन शेयरमूल्यविपर्ययः भविष्यति इति अपेक्षा अस्ति।

शेयरमूल्यं २२ मासस्य न्यूनतमं स्तरं प्राप्नोति

अद्यतनसत्रे मद्यस्य भण्डारः उतार-चढावः अभवत्, न्यूनः च अभवत्, येन उपभोक्तृक्षेत्रं न्यूनीकृतम् अपि ।

उदाहरणरूपेण प्रमुखं मद्यब्राण्ड् क्वेइचो मौटाई इत्येतत् गृहीत्वा अद्यत्वे १,३८० युआन्/शेयर इत्यत्र उद्घाटितस्य अनन्तरं तस्य पतनं निरन्तरं जातम्, यत्र सर्वाधिकं न्यूनं १,३३४.९१ युआन्/शेयर इत्येव पतितम् समापनसमये क्वेइचौ मौटाई प्रतिशेयरं १,३३५.०६ युआन् इति मूल्ये व्यापारं कुर्वन् आसीत्, यत् ३.२६% न्यूनीकृत्य कुलविपण्यमूल्यं १.६८ खरब युआन् आसीत्, तस्य शेयरमूल्यं च २०२२ तमस्य वर्षस्य नवम्बर् ११ दिनाङ्कात् नूतनं न्यूनतमं स्तरं प्राप्तवान्


अन्ये सर्वेऽपि मद्यस्य भण्डाराः अपि ४%, शान्क्सी फेन्जिउ ३.६%, लुझौ लाओजियाओ ३%, जिन्शियुआन्, शुइजिङ्ग्फाङ्ग, वुलियान्ग्ये च सर्वे २% अधिकं न्यूनाः, शेशे मद्य उद्योगः च प्रायः २% न्यूनः अभवत्

चीनव्यापारिप्रतिभूतिखाद्यपेयदलेन विश्लेषितं यत् उद्योगः पूंजीबाजारश्च सामान्यतया मध्यशरदमहोत्सवस्य अपेक्षाणां विषये निराशावादीः सन्ति। मौलिकदृष्ट्या मध्यशरदमहोत्सवस्य प्रभावः अन्तिमेषु वर्षेषु न्यूनाधिकः अभवत् अस्याः प्रवृत्तेः अन्तर्गतं अपेक्षां अतिक्रमितुं अधिकं कठिनं भवति तथापि अस्मिन् वर्षे आपूर्तिपक्षे भेदः अभवत्, तथा च उच्चस्तरीयाः उपउच्चस्तरीयाः च निवेशाः गतवर्षस्य अपेक्षया अधिकं सावधानाः सन्ति। परन्तु पूंजीबाजारे हाले निरन्तरसमायोजनेभ्यः न्याय्यः पर्याप्तरूपेण निराशावादी अपेक्षाः निर्मिताः यदि अवकाशः तनावपरीक्षायाः (मूल्यव्यवस्था सुचारुतया अवतरति) जीवितुं शक्नोति तर्हि तस्य कारणेन शेयरमूल्यविपर्ययः भविष्यति इति अपेक्षा अस्ति।

उच्चस्तरीयमद्यस्य समग्रप्रदर्शनस्य विषये चाइना मर्चेंट्स् सिक्योरिटीजस्य उपर्युक्तदलस्य मतं यत् उच्चस्तरीयमद्यस्य समग्रप्रदर्शनं विपण्यतटस्थप्रत्याशायाः अनुरूपम् अस्ति। माङ्गपक्षे मौताई, वुलियान्ग्ये च अद्यापि स्वस्वमूल्यपरिधिषु प्रबलमागधां दर्शयन्ति यद्यपि उद्योगे समग्रमागधा दुर्बलं भवति तथापि तेषां ब्राण्ड्-स्थित्या भागस्य अधिका एकाग्रता अभवत् अगस्तमासे मालवाहनस्य गतिकारणात् मौताई-मूल्यानां वृद्धिः निरन्तरं भवति स्म, परन्तु अद्यतन-आगमनानन्तरं पुनः पतनं जातम् । संरचनात्मकरूपेण बृहत् मालवाहनयुक्तानां लघुपेटिकानां मूल्यं तुल्यकालिकरूपेण महत् अभवत्, परन्तु मूल्यं प्रायः २५५० युआन् इत्यत्र एव तिष्ठति, तथा च शिथिलानां शीशकानां बृहत्पेटिकानां च मूल्यं २४०० युआन् इत्यस्य समीपे अस्ति, यत् मूलतः अगस्तमासे वृद्धेः पूर्ववत् एव अस्ति वुलियाङ्ग्ये अस्मिन् वर्षे मालवाहनस्य गतिं सख्यं नियन्त्रितवान्, तथा च शिखरऋतुतः पूर्वं नूतनानि मूल्यानि प्रारब्धवान्, यत् मूल्यसूचीं निर्वाहयितुम् कम्पनीयाः दृढनिश्चयं प्रतिबिम्बयति।

उप-उच्च-स्तरीय-मद्यस्य कृते, वास्तविक-माङ्ग-दृष्ट्या, भोजानां संख्यायाः न्यूनतायाः, निगम-बजटस्य संकोचनस्य च कारणात्, उप-उच्च-स्तरीय-मूल्यानां विक्रयः मासे-मासे न्यूनीकृतः अस्ति राष्ट्रियब्राण्ड्-कृते अधिकं स्पष्टं भवति, यत्र थोकमूल्यानि अधिकतया अधोगतिप्रवृत्तिं दर्शयन्ति ।

मौतई इत्यस्य अध्यक्षः - १५% वार्षिकवृद्धि लक्ष्यं प्राप्तुं सुनिश्चितं कुर्वन्तु

ज्ञातव्यं यत् ९ सितम्बर् दिनाङ्के (सोमवासरे) क्वेइचौ मौटाई इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकं प्रदर्शनसूचना आयोजिता, केषाञ्चन उष्णविषयाणां प्रतिक्रिया च दत्ता।

एकः निवेशकः अन्तरक्रियाशीलमञ्चे पृष्टवान् यत् - "किं मौटाई अस्मिन् वर्षे १५% वृद्धिं प्राप्तुं शक्नोति, आगामिवर्षे वृद्धिः कीदृशी भविष्यति इति भविष्यवाणीं कर्तुं शक्नुवन्ति वा?"

क्वेइचोव मौटाई इत्यस्य अध्यक्षः झाङ्ग डेकिन् इत्यनेन उक्तं यत् कम्पनीयाः व्यावसायिकलक्ष्याणि वैज्ञानिकरूपेण उत्पादनं, विपण्यं, आधारमद्यम् इत्यादीनां बहुकारकाणां आधारेण निर्मिताः सन्ति। निदेशकमण्डलं तथा उत्पादनसञ्चालनदलं च स्वकर्तव्यं परिश्रमपूर्वकं परिश्रमपूर्वकं च निर्वहति येन सुनिश्चितं भवति यत् कुलसञ्चालनआयस्य १५% वार्षिकवृद्धिलक्ष्यं यथानिर्धारितं प्राप्तं भवति। आगामिवर्षस्य वृद्धिदरस्य विषये कम्पनी प्रासंगिकप्रक्रियाणां निर्णयं कृत्वा समये एव तस्य प्रकटीकरणं करिष्यति।

मौताई मद्यस्य टर्मिनलस्य मूल्येषु उतार-चढावस्य विषये झाङ्ग डेकिन् इत्यनेन उक्तं यत् मौताई मार्केट्-स्थितेः महत्त्वं ददाति कम्पनी विभिन्नेषु प्रान्तेषु क्षेत्रेषु च मार्केट्-संशोधनं करोति, विभिन्नेषु प्रान्तेषु क्षेत्रेषु च मार्केट्-कार्य-समागमं करोति, तस्य सह गहनचर्चा अपि करोति डीलर, ई-वाणिज्य, समूहक्रयण, प्रान्तीय-स्वायत्त-स्वायत्त-स्वयं-सञ्चालित-चैनल-आदिभ्यः प्रतिनिधिभ्यः चर्चा-आदान-प्रदान-माध्यमेन रणनीतिक-रणनीतिक-व्यवस्थायां निरन्तरं सुधारः कृतः, या व्यवस्थिता समन्विता च भवति, समग्र-बाजार-स्थितौ च अपेक्षाकृतं सुधारः अभवत् स्थावर।

kweichow moutai इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे kweichow moutai इत्यनेन कुलसञ्चालनआयः ८३.४५१ अरब युआन् प्राप्तः, यत् वर्षे वर्षे १७.५६% वृद्धिः अभवत्, यत् वार्षिकलक्ष्यवृद्धिदरं अतिक्रान्तवान् मूलकम्पनी ४१.६९६ अरब युआन् आसीत्, वर्षे वर्षे १५.८८% वृद्धिः । "i moutai" डिजिटलविपणनमञ्चेन मद्यस्य १०.२५ अरब युआन् करमुक्तराजस्वं प्राप्तम्, श्रृङ्खलावाइनानां वर्षे वर्षे १३.१४७ अरब युआन् वृद्धिः, वर्षे वर्षे ३०.५१% वृद्धिः; , अस्मिन् एव काले kweichow moutai इत्यस्य राजस्वस्य १६.०९% भागं कृतवान्, येन अभिलेखः उच्चतमः स्तरः स्थापितः ।

तदतिरिक्तं क्वेइचौ मौताई इत्यनेन एतदपि घोषितं यत् २०२४ तः २०२६ पर्यन्तं कम्पनीद्वारा प्रतिवर्षं वितरितस्य नकदलाभांशस्य कुलराशिः तस्मिन् वर्षे मूलकम्पनीयाः शुद्धलाभस्य ७५% तः न्यूना न भविष्यति, सिद्धान्ततः च लाभांशः प्रतिवर्षं द्विवारं वितरितं भविष्यति।


स्रोतः - दलाली चीन

प्रतिवेदन/प्रतिक्रिया