समाचारं

अमेरिकीव्याजदरे कटौती एशियायाः लाभाय भविष्यति वा? अमेरिकी-समूहान्, जापानी-समूहान्, चीनीय-समूहान् च विदेशीय-संस्थाः एतादृशं पश्यन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासस्य व्याजदरे कटौतीयाः मूलभूतकल्पनायाः, अमेरिकी-अर्थव्यवस्थायाः कृते "मृदु-अवरोहणस्य" च सह सर्वे जोखिमसम्पत्त्याः सम्भावनायाः विषये आशावादीः सन्ति ऐतिहासिकदृष्ट्या फेड्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा एशिया-देशस्य शेयर-बजाराणां कृते मध्य-प्रतिफलनं संयुक्तराज्ये मन्दतायाः अभावे ९%, मन्दतायाः परिस्थितौ च -५% भवति

परन्तु वित्तपोषणस्य समायोजनं क्रमेण अपि अभवत् । अमेरिकी-स्टॉकस्य बृहत्-कैप-प्रौद्योगिकी-स्टॉक-तः लघु-मध्य-कैप्-स्टॉक-पर्यन्तं परिवर्तनं निरन्तरं भविष्यति वा? येन-रूप्यकाणां पुनरुत्थानस्य प्रभावः जापानीयानां स्टॉक्स्-मध्ये कथं भविष्यति ? वर्षत्रयं यावत् न्यूनतां गच्छन्तं मूल्यं न्यूनं च चीनस्य शेयरबजारं अन्तर्राष्ट्रीयनिधिः कथं पश्यन्ति?

अस्मिन् विषये नेदरलैण्ड्देशस्य बृहत्तमेषु सम्पत्तिप्रबन्धनसंस्थासु अन्यतमस्य रोबेको इत्यस्य वैश्विकमूलभूतसमूहनिवेशस्य प्रमुखः कीस् वर्बास् इत्यनेन अद्यैव चाइना बिजनेस न्यूज इत्यस्य संवाददात्रेण सह साक्षात्कारः स्वीकृतः। सः अवदत् यत् सः अद्यापि अमेरिकी-जापानी-शेयर-बजारेषु आशावादी अस्ति, परन्तु अमेरिकी-प्रौद्योगिकी-दिग्गजानां आवंटनं अधिकं तर्कसंगतं जातम्, येन-मूल्येन च निर्यात-उन्मुख-कम्पनीभ्यः आन्तरिक-माङ्ग-उन्मुख-कम्पनीभ्यः धनं स्थानान्तरितम् अपि अभवत् . सः मन्यते यत् यद्यपि भारतस्य उत्तमाः सम्भावनाः सन्ति तथापि तस्य शेयर-बजारस्य मूल्याङ्कनं तुल्यकालिकरूपेण महत् अस्ति, यदा तु चीनीय-शेयर-बाजारे अद्यापि अधः-ऊर्ध्व-अवकाशाः सन्ति, विशेषतः विदेश-विपण्येषु केन्द्रीकृताः केचन विनिर्माण-नेतारः, तथैव अन्तर्जाल-मञ्च-कम्पनयः च येषां मूल्याङ्कनं पूर्वमेव अस्ति | अत्यन्तं सस्तो .

अतिमूल्यम्अमेरिकी स्टॉक्स परन्तु“सप्त बृहत् टेक् कम्पनीः” इत्यस्य अवनयनं कुर्वन्तु ।

सम्प्रति अपेक्षा अस्ति यत् अमेरिकादेशः सितम्बरमासे २५ बीपी व्याजदरेषु कटौतीं करिष्यति, तथा च सञ्चितव्याजदरे कटौती २०० बीपी अधिकं भवितुम् अर्हति मुख्यधारायां वैश्विकनिधिप्रबन्धकाः अमेरिकी-समूहानां अधिकभारं कुर्वन्ति । सेप्टेम्बरमासः प्रायः अमेरिकी-समूहानां कृते प्रतिकूलः समयः भवति, विशेषतः यतोहि कार्यप्रदर्शन-वैक्यूम-कालः भवति तथा च महत्त्वपूर्णाः व्याजदर-समागमाः प्रायः सितम्बर-मासे एकत्रिताः भवन्ति तथापि निर्वाचनस्य अनन्तरं अमेरिकी-समूहानां वृद्धिः भवति

कीस् वर्बास् इत्यनेन उक्तं यत् सः सम्प्रति दीर्घकालं यावत् अमेरिकी-समूहस्य विषये आशावादी अस्ति, परन्तु "बृहत्-सप्त" इत्यादिषु बृहत्-प्रौद्योगिकी-कम्पनीषु तस्य आवंटनं अधिकं तर्कसंगतम् अस्ति "वयं सम्प्रति उच्चगुणवत्तायुक्तानि रक्षात्मकक्षेत्राणि प्राधान्येन पश्यामः, विशेषतः सशक्तनगदप्रवाहयुक्तानि, उच्च-आरओआइ-युक्तानि च कम्पनयः, परन्तु "बृहत्-सप्त"-सदृशानां कम्पनीनां विपण्य-पूञ्जीकरण-भारं ​​दृष्ट्वा ते दीर्घकालं यावत् आकर्षकाः एव तिष्ठन्ति।

तस्य दृष्ट्या एआइ-उन्मादः प्रौद्योगिकी-समूहानां प्रदर्शनं चालितवान्, परन्तु अधुना अधिकाः निवेशकाः एआइ-इत्यस्य निवेश-निर्गम-लाभ-साक्षात्कारे ध्यानं दातुं आरब्धाः सन्ति, अतः स्टॉक-मूल्यानां ऊर्ध्वगामिनी प्रवृत्तिः स्थगिता अस्ति

संवाददाता इदमपि ज्ञातवान् यत् जूनमासात् आरभ्य विदेशेषु हेजफण्ड्-संस्थाः प्रौद्योगिकी-दिग्गजानां लाभं ग्रहीतुं आरब्धाः, येन नास्डैक-संस्थायाः अपि अद्यतनकाले समेकनं निरन्तरं जातम् जूनमासस्य आरम्भे एव गोल्डमैन् सैच्स् इत्यनेन एआइ-सम्बद्धं प्रतिवेदनं प्रकाशितम् । प्रतिवेदनस्य शीर्षकम् अस्ति - जनरेटिव एआइ: अत्यधिकं व्ययः, अत्यधिकं लाभः। मूलविचारः अस्ति यत् टेक् दिग्गजाः अन्याः च कम्पनयः आगामिषु कतिपयेषु वर्षेषु एआइ-पूञ्जीव्ययेषु १ खरब-डॉलर्-अधिकं निवेशं करिष्यन्ति, परन्तु एतावता परिणामाः न्यूनतमाः एव अभवन् निवेशकाः चिन्तिताः सन्ति यत् एते विशालाः व्ययः फलं दास्यन्ति वा इति? विगतचतुर्त्रिमासेषु चतुर्णां बृहत्तमानां अतिपरिमाणानां कम्पनीनां (amzn, meta, msft, googl) पूंजीव्ययस्य अनुसंधानविकासस्य च कृते ३५७ अरब डॉलरं व्ययितम् अस्ति । विश्लेषकाः अनुमानयन्ति यत् वृद्धिशीलनिवेशस्य बृहत् भागः एआइ-सम्बद्धः अस्ति, अधुना केवलं हाइपरस्केलर्-जनाः कुल-एस एण्ड पी ५०० पूंजीव्ययस्य अनुसंधान-विकासस्य च २३% भागं धारयन्ति एनवीडिया इत्यनेन सूचितं यत् बृहत् क्लाउड् सेवाप्रदातारः (एनवीडिया इत्यस्य मुख्यग्राहकाः प्रौद्योगिकीविशालकायः सन्ति) तस्य डाटा सेण्टर् राजस्वस्य ४०% अधिकं भागं धारयन्ति ।

तस्य विपरीतम्, कीस् वर्बास् इत्यस्य मतं यत् अमेरिकी-मध्य-कैप-स्टॉक-मध्ये अपि उल्टावस्था अस्ति यतोहि एतादृशानां बहूनां कम्पनीनां दीर्घकालीन-वित्तपोषणं नास्ति अतः ते व्याज-दरेषु परिवर्तनस्य प्रति अतीव संवेदनशीलाः सन्ति तथा च उपभोक्तृ-विश्वासस्य परिवर्तनस्य अधिकं अधीनाः सन्ति

पूर्वं विदेशेषु निवेशप्रबन्धकाः अपि संवाददातृभ्यः उल्लेखं कृतवन्तः यत् होम डिपो इत्येतत् उदाहरणरूपेण गृहीत्वा उपभोक्तृव्ययस्य न्यूनता अभवत् इति कारणतः समानाः खुदराकम्पनयः अर्जन-आह्वानस्य समये स्वमार्गदर्शने अत्यन्तं सावधानाः भवन्ति परन्तु समग्रतया अस्मिन् वर्गे मिड्-कैप् स्टॉक्स् अद्यापि न्यूनवित्तपोषणव्ययस्य लाभं प्राप्नुयुः ।

अतिमूल्यम्जापानी-शेयर-बजारः परन्तु येन-मूल्यानां मूल्यवृद्धौ ध्यानं दातुं आवश्यकता वर्तते

एशियायाः शेयरबजारं प्रति मुखं कृत्वा कीस् वर्बास् इत्यस्य मतं यत् यदि फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते तर्हि उदयमानबाजारस्य केन्द्रीयबैङ्काः व्याजदरेषु कटौतीं कर्तुं प्रक्रियां पुनः आरभुं शक्नुवन्ति। उदाहरणार्थं ब्राजील् इत्यादिषु विपण्येषु दरकटनस्य बहु स्थानं वर्तते । वर्तमान महङ्गानि ४% तः न्यूनानि व्याजदराणि च १०% तः उपरि सन्ति, अतः वास्तविकव्याजदरः ६% यावत् अधिकः अस्ति ।

एशियादेशे अपि एतादृशी स्थितिः अस्ति । एकतः समग्रलाभवृद्धिः प्रबलः एव तिष्ठति उदयमानविपण्यस्य समग्रलाभवृद्धिः सम्प्रति २२% अस्ति, यत् विकसितविपणानाम् अपेक्षया बहु अधिका अस्ति । यदि फेड् व्याजदरेषु कटौतीं कर्तुं आरभते तर्हि डॉलरस्य मूल्यं दुर्बलं भवितुम् अर्हति। ऐतिहासिकदृष्ट्या उदयमानविपण्यस्य कृते दुर्बलतरः डॉलरः उत्तमः अभवत् । सम्प्रति रोबेको दक्षिणपूर्व एशियायाः विपण्येषु अपि आशावादी अस्ति, यथा इन्डोनेशिया, वियतनाम च ।

उल्लेखनीयं यत् जापानदेशः निःसंदेहं विगतवर्षद्वयस्य प्रियः अस्ति। गतवर्षात् जापानी-शेयर-बजारे अन्तर्राष्ट्रीय-निधिः महत्त्वपूर्णतया प्रवहति स्म मुख्यकारणानि शासन-सुधारस्य पूर्व-वायुः, जापान-देशे महङ्गानि, वेतनस्य च वर्धमानस्य सम्भावना च सन्ति परन्तु येन्-मूल्ये उल्लासः, अगस्तमासे जापानी-समूहस्य अवरोहः च अन्तर्राष्ट्रीयनिवेशकान् अप्रमत्तं कृतवान् ।

सम्प्रति जापानदेशः उच्चसंभावनायाः व्याजदराणि निरन्तरं वर्धयिष्यति इति विपण्यम् अपेक्षते । आक्सफोर्ड इकोनॉमिक्स इत्यनेन पूर्वं पत्रकारैः उक्तं यत् जुलैमासे जापानस्य बैंकस्य हॉकी-वृत्तिः दृष्ट्वा अक्टोबर्-मासे १५बीपी-पर्यन्तं व्याजदराणि वर्धयितुं शक्यन्ते, पुनः आगामिवर्षस्य आरम्भे अन्तिमव्याजदरेण १% (व्याजदरेण) परिधिः भवितुम् अर्हति वृद्धिः मार्चमासे आरभ्यते (पूर्वं -०.१%)। ५ सितम्बर् दिनाङ्के प्रकाशितानि आँकडानि ज्ञातवन्तः यत् जापानीश्रमिकाणां वास्तविकवेतनं मासद्वयं यावत् क्रमशः वर्धितम् अस्ति, जुलैमासे वर्षे वर्षे ०.४% वृद्धिः २७ मासेषु प्रथमा वृद्धिः अभवत्

कीस् वर्बास् इत्यनेन पत्रकारैः उक्तं यत् सः सम्प्रति जापानी-शेयर-बजारस्य विषये आशावादी अस्ति, समग्ररूपेण जापानी-शेयर-विपण्ये अद्यापि ठोस-राजस्व-वृद्धिः अपेक्षिता अस्ति "किन्तु येनस्य मूल्यवृद्धिं विचार्य वयं जापानीस्थानीयब्राण्ड्-विशेषतः विक्रेतृषु, विनिर्माण-बैङ्केषु, औषध-कम्पनीषु इत्यादिषु अधिकं ध्यानं स्थापितवन्तः, निर्यात-उन्मुखविषयान् च न्यूनीकृतवन्तः। यतः येन-मूल्याङ्कनं निर्यातक्षेत्रं प्रभावितं कर्तुं शक्नोति ." सः अपि उक्तवान् यत् सः येन-रूप्यकाणां कृते स्वस्य संपर्कं न पुनः हेज् करोति। संवाददातुः अवगमनानुसारं अगस्तमासे येन-मूल्ये उल्लासात् पूर्वं बहवः संस्थाः स्वस्य येन्-हेजिंग्-एक्सपोजरं रद्दं कृतवन्तः, फलतः लाभं च प्राप्तवन्तः ।

एकेन विदेशीयविनिमयव्यापारिणा पत्रकारैः उक्तं यत् usd/jpy गतसप्ताहे १४४ इत्यस्य महत्त्वपूर्णसमर्थनस्तरात् अधः पतितः, तथा च usd शॉर्ट्स् इत्यनेन अस्मिन् सप्ताहे अद्यावधि विनिमयदरं सफलतया अस्य स्तरात् अधः स्थापितं। यदि अमेरिकीदत्तांशः दुर्बलः भवति तर्हि १४२ स्तरस्य परीक्षणं भवितुं शक्नोति । एकदा १४० तः अधः पतति चेत् १३५ अग्रिमः लक्ष्यः भवितुम् अर्हति ।

कीस् वर्बास् इत्यस्य मतं यत् समग्ररूपेण जापानी-शेयर-बजारः अद्यापि ठोस-राजस्व-वृद्धिं निर्वाहयिष्यति । अत्र अपि मताः सन्ति यत् अपेक्षिता ८% अर्जनवृद्धिः, २% पुनर्क्रयणं, २% लाभांशवृद्धिः च निवेशकानां कृते १०% अधिकं आयं जनयिष्यति।

गोल्डमैन् सैच्स् इत्यस्य आँकडानि दर्शयन्ति यत् चीनं विहाय उदयमानबाजारेषु अस्मिन् वर्षे एतावता केवलं ४ अरब डॉलरस्य प्रवाहः एव अभिलेखितः, यतः शुद्धविदेशीयविक्रयः जुलैमासस्य उच्चतमस्थानात् १८ अरब डॉलरं यावत् अभवत् परन्तु व्याजदरे कटौती आरब्धस्य अनन्तरं पूंजीप्रवाहः पुनः प्राप्तुं शक्नोति इति अपेक्षा अस्ति ।

अनेकेषां दीर्घकालीननिवेशकानां सदृशं कीस् वर्बास् इत्यनेन उक्तं यत् सः भारतस्य स्थूलमूलभूतविषयेषु आशावादी अस्ति, परन्तु शेयरबजारस्य मूल्याङ्कनं अद्यापि अत्यधिकं वर्तते, अतः अस्य विपणस्य दीर्घकालीनदृष्टिकोणं ग्रहीतुं आवश्यकम्। सः मन्यते यत् भारते द्रुतगतिना प्रगतिः दृष्टा, यथा मोबाईल-फोन-संयोजनम्, मोबाईल-भुगतानम् इत्यादयः प्रवृत्तयः, तथा च बैंकक्षेत्रम् अपि निवेशकानां अनुकूलः विषयः अस्ति, यः आर्थिकविकासस्य अन्तर्गतं वित्तपोषणवृद्धेः सम्भावनाभिः अपि सम्बद्धः अस्ति force is india घरेलुनिवेशकानां रुचिः वर्धमानः अस्ति तथा च यथा यथा भारतस्य मध्यमवर्गः वर्धते तथा तथा अधिकं धनं शेयरबजारे प्रवाहितुं आरब्धम् अस्ति।

सूचना अस्ति यत् भारतस्य उत्पादनप्रोत्साहनयोजनायाः (pli) अन्तर्गतं आगामिषु वर्षत्रयेषु भारतस्य लक्ष्यं भवति यत् समर्थनेन सह मोबाईलफोनस्य उत्पादनस्य परिमाणं त्रिगुणं विस्तारयित्वा १२६ अरब डॉलरं यावत् निर्यातस्य परिमाणं पञ्चगुणं विस्तारयित्वा ५५ अरब डॉलरं यावत् भवति पीएलआई योजनायाः .

चीनस्य अन्तर्जालस्य विषये आशावादी “गोइंग ग्लोबल” विषयेषु च

चीनीय-शेयर-विपण्ये वैश्विक-दीर्घकालीन-निधि-विनियोगः अद्यापि ऐतिहासिकरूपेण न्यून-स्तरस्य अस्ति, अधुना एव विपण्यां अपि आवधिक-निम्न-स्तरस्य परीक्षणं कृतम् अस्ति परन्तु कीस् वर्बास् इत्यनेन उक्तं यत् सः चीनीयविपण्यविषये आशावादी अस्ति किन्तु अधिकं चयनात्मकः अस्ति तथा च प्रमुखनिर्यातप्रधानकम्पनीनां परिनियोजनं कर्तुं रोचते।

मध्यावधि-रिपोर्टिंग्-सीजनस्य अनन्तरं निवेश-बैङ्क-संशोधनेन अपि ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे एमएससीआई-चीन-सूचकाङ्कस्य (mxcn) तथा च शङ्घाई-शेन्झेन्-३०० सूचकाङ्कस्य अर्जनस्य वृद्धिः क्रमशः १२%, ०% च अभवत् विपण्यपुञ्जीकरणे ४१% कम्पनीनां प्रदर्शनं अपेक्षां अतिक्रान्तम्, ३५% कम्पनीनां अपेक्षायाः न्यूनता च अभवत् । राजस्ववृद्धिः न्यूनमहङ्गानि न्यूनीकृता अस्ति, २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्ववृद्धिः २० वर्षेषु न्यूनतमबिन्दुपर्यन्तं पतिता, यत् वर्षे वर्षे १% न्यूनीकृता अस्ति परन्तु "वैश्विकं गमनस्य" गतिः अद्यापि प्रबलः अस्ति, महामारी-उत्तरयुगे निर्यातविक्रयः निरन्तरं वर्धते, मुख्यतया निजी-उद्यमैः चालितः, यत् चीनस्य निर्माण-उद्योगस्य लाभं अपि प्रकाशयति अगस्तमासे चीनस्य निर्यातः वर्षे वर्षे ८.७% वर्धितः, यत् अपेक्षितापेक्षया उत्तमम् आसीत्, यूरोपीयसङ्घं प्रति निर्यातस्य वृद्धिः सर्वाधिकं स्पष्टा आसीत्, यत्र वर्षे वर्षे १३.४% वृद्धिः अभवत्, निर्यातस्य वृद्धिः तु अभवत् अमेरिकादेशं प्रति मन्दं जातम्।

विशेषतः कीस् वर्बास् इत्यनेन उक्तं यत् विनिर्माणक्षेत्रं उदाहरणरूपेण गृहीत्वा चीनदेशस्य फोर्कलिफ्ट्-नेता विश्वस्य शीर्षदशसु स्थानं प्राप्नोति, तस्य उत्पादाः विश्वस्य अनेकेषु देशेषु प्रदेशेषु च निर्यातिताः भवन्ति कम्पनी उत्पादस्य गुणवत्तायां तकनीकीस्तरस्य च निरन्तरं सुधारं कृत्वा अन्तर्राष्ट्रीयविपण्ये स्वस्य प्रतिस्पर्धां वर्धयति। तदतिरिक्तं सः केषाञ्चन रसायननिर्माणकम्पनीनां विषये अपि आशावादी अस्ति, येषां वैश्विकमूल्यनिर्धारणशक्तिः प्रतिस्पर्धा च भवति, चीनस्य घरेलु-आर्थिकस्थितेः अधीनतां न अपितु वैश्विकचक्रस्य प्रभावे अधिकं प्रवणाः सन्ति तस्मिन् एव काले चीनीयकम्पनयः नूतन ऊर्जाक्षेत्रे वर्चस्वं धारयन्ति, संस्थाः अपि केषाञ्चन बैटरी-आपूर्तिकानां, प्रमुखानां विद्युत्-वाहन-कम्पनीनां च विषये आशावादीः सन्ति

उल्लेखनीयं यत् हाङ्गकाङ्ग-नगरस्य स्टॉक्-मध्ये अन्तिमः पुनरुत्थानः केषाञ्चन अन्तर्जाल-विशालकायैः चालितः, येषां लाभः प्रथमं पुनः प्राप्तः, बृहत्-प्रमाणेन पुनः क्रयणं च कृतवान् सम्प्रति अस्य मूल्य-उपार्जन-अनुपातः मध्यम-दीर्घकालीन-अन्तर्राष्ट्रीय-दीर्घकालीन-निधिषु अपि एतादृशे कम्पनी-विषये रुचिः अस्ति ।

कीस् वर्बास् इत्यस्य अपि मतं यत् "नव नवीननियमा:" सूचीकृतकम्पनीभ्यः लाभांशं, पुनः क्रयणं च वर्धयितुं प्रोत्साहयन्ति, यत् निवेशकाः दृष्ट्वा प्रसन्नाः भवन्ति । प्रासंगिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं सूचीकृतकम्पनीनां नकदशेषः १७ खरब युआन् यावत् अभवत्, यत् कुलविपण्यमूल्यस्य २०% भागः अस्ति विगतपञ्चवर्षेषु ४८० तः अधिकाः कम्पनयः प्रथमं अन्तरिमलाभांशं घोषितवन्तः । अस्मिन् वर्षे लाभांशस्य पुनः क्रयणस्य च कुलराशिः ३ खरब युआन् इति अभिलेखं यावत् भविष्यति इति अपेक्षा अस्ति ।