समाचारं

उन्मत्तहत्या, एशिया-प्रशांतविपण्यं विपर्यस्तम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एशिया-प्रशांतस्य विपण्यं शीघ्रमेव परिवर्तते!

कालः अपि दुर्बलतां गच्छन्तं एशिया-प्रशान्त-विपणनं अद्य अतीव प्रबलतया पुनः उत्थापितवान् । एकदा निक्केई २२५ सूचकाङ्कः ३.५% अधिकं वर्धितः, ३.४% अधिकं च ३६८३३.२७ बिन्दुषु समाप्तः । ताइवानदेशस्य भारितसूचकाङ्कः ३% अधिकं बन्दः अभवत् । हाङ्गकाङ्ग-देशस्य सर्वेषां प्रमुखानां स्टॉक-सूचकाङ्कानां दक्षिणकोरिया-देशस्य स्टॉक-सूचकाङ्कानां च १% अधिकं वृद्धिः अभवत् । तस्मिन् एव काले एशिया-प्रशांतदेशानां मुद्राः ये कालः प्रबलाः आसन्, ताः सर्वत्र पतिताः, विनिमयदरयोः इक्विटीयोः च अद्यतनः नकारात्मकः सहसम्बन्धः अधिकः स्पष्टः अभवत्

अतः, अस्य पृष्ठतः किं तर्कः अस्ति ? सर्वप्रथमं, वर्धमानसंरचनायाः दृष्ट्या, गतरात्रौ फिलाडेल्फिया-अर्धचालकसूचकाङ्के तीव्र-उत्थानस्य कारणात्, एशिया-प्रशांत-विपण्ये चिप्स्-उपभोक्तृ-इलेक्ट्रॉनिक्स-प्रवृत्तिः अद्यत्वे अधिका प्रबलः अस्ति द्वितीयं, आर्थिकदृष्ट्या जापानस्य उत्पादकमूल्यसूचकाङ्कः अगस्तमासे वर्षे वर्षे २.५% वर्धितः, यत् गतमासे अपेक्षितस्य २.८%, ३% च न्यूनम् अस्ति एषः आँकडा जापानस्य बैंकेन निकटतया निरीक्षितेषु प्रमुखेषु सूचकेषु अन्यतमः अस्ति, यः आगामिषु मासेषु अधिकव्याजदरवृद्धेः संकेतं दत्तवान् अस्ति। परन्तु बैंक् आफ् जापान् समीक्षासदस्यः नाओकी तमुरा इत्यनेन उक्तं यत् व्याजदरसमायोजनस्य गतिः मूल्येषु आर्थिकस्थितौ च निर्भरं भवति। जापानस्य बैंकः २०२४ तमे वर्षे व्याजदराणि न वर्धयिष्यति इति अनिवार्यं स्यात्, तथा च दरवृद्धेः समयस्य पूर्वानुमानं कर्तुं असम्भवम् ।

तरङ्गं सहस्रं तरङ्गं क्षोभयति स्म

यदि एनवीडिया इत्यनेन गतरात्रौ अमेरिकी-शेयर-विपण्यं रक्षितं तर्हि अद्य एशिया-प्रशांत-विपण्यं रक्षितम् इति अपि वक्तुं शक्यते ।

११ सितम्बर् दिनाङ्के एनवीडिया संस्थापकः हुआङ्ग जेन्सेन् इत्यनेन सैन्फ्रांसिस्कोनगरे गोल्डमैन् सैच्स् प्रौद्योगिकीसम्मेलने उक्तं यत् एनविडिया इत्यस्य नवीनतमस्य ब्लैकवेल् चिप्स् इत्यस्य अत्यधिकमागधा अस्ति, अतः ग्राहकैः सह सम्बन्धः तनावपूर्णः आसीत्, ते च तस्य समाधानार्थं कठिनं कार्यं कुर्वन्ति स्म एआइ चिप्स् इत्यस्य लोकप्रियता न न्यूनीभूता इति प्रकाशितम् । गतरात्रौ ८% अधिकं वृद्धिः अभवत्, येन फिलाडेल्फिया अर्धचालकसूचकाङ्कः प्रत्यक्षतया उच्छ्रितः अभवत् ।

अद्य एशिया-प्रशांत-विपण्यं उद्घाटितम्, तत्सम्बद्धेषु विपण्येषु स्टॉक-सूचकाङ्कानां अपि विस्फोटः अभवत् । समापनपर्यन्तं ताइवान-स्टॉक-एक्सचेंजस्य भारित-स्टॉक-मूल्य-सूचकाङ्कः ३% अधिकं २१,६५३.२५ बिन्दुषु समाप्तः । होन् है परिशुद्धता उद्योगः ४.७% वर्धितः।

एकदा निक्केई २२५ सूचकाङ्कः ३.५% अधिकं वर्धितः, ३.४% अधिकं च ३६८३३.२७ बिन्दुषु समाप्तः । जापानस्य टोपिक्स् २.४% अधिकं बन्दः अभवत् । अर्धचालकसम्बद्धानां स्टॉक्स् टोक्यो इलेक्ट्रॉनिक्सस्य एकदा प्रायः ५%, एडवन्टेस्ट् एकदा ९%, रेनेसास् इलेक्ट्रॉनिक्सस्य च एकदा ३.४७% वृद्धिः अभवत् । सॉफ्टबैङ्क् समूहस्य चिप् डिजाइन कम्पनी आर्म इत्यस्य भागः अस्ति, यत् एकदा ८% अधिकं वर्धितम् आसीत् ।

दक्षिणकोरियादेशस्य कोस्पी-सूचकाङ्कः २% अधिकं, लघु-कैप-कोस्डैक्-इत्येतत् ३%, एसके-हाइनिक्स्-इत्यस्य ८% अधिकं, सैमसंग-इलेक्ट्रॉनिक्स्-इत्यस्य च प्रायः २% अधिकं वृद्धिः अभवत् तस्मिन् एव काले हाङ्गकाङ्ग-हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः, हाङ्ग-सेङ्ग-सूचकाङ्कः, चीन-उद्यम-सूचकाङ्कः च सर्वेषु १% अधिकेन वृद्धिः अभवत् । समग्रतया प्रायः सर्वे प्रमुखाः एशिया-प्रशान्तविपणयः रक्तवर्णे सन्ति ।

अद्यतनस्य विनिमयदरविपण्यं पश्चाद् दृष्ट्वा कालस्य प्रारम्भिकव्यापारस्य उन्मादस्य अनन्तरं एशिया-प्रशांतदेशानां विनिमयदरेषु न्यूनता आरब्धा, विशेषतः जापानी येन् विनिमयदरः जापानी येनस्य विरुद्धं अमेरिकी-डॉलर् निम्नतमस्थानात् पतितः अस्ति, अद्य महतीं पुनः उत्थापितः अस्ति . ज्ञातव्यं यत् एतत् प्रासंगिकजापानी-अधिकारिणां हॉकी-टिप्पण्याः अन्तर्गतम् अभवत् । स्पष्टतया जापानी येन् विनिमयदरस्य प्रवृत्त्या अद्यापि इक्विटी-विपण्यं बहु प्रभावितम् अस्ति ।

विपण्य अस्थिरता

वस्तुतः अधुना विपण्यं अस्थिरं जातम् अस्ति । उदयः पतनं च प्रायः कम्पनीयाः उद्योगस्य च मौलिकतायाः अपेक्षया कतिपयानां टिप्पणीनां कारणेन भवति । प्रायः अस्य अर्थः अस्ति यत् अमेरिकी-डॉलर-मूल्येन व्याजदरेषु कटौतीं कर्तुं पूर्वं विविधाः विपण्य-अपेक्षाः अस्थिरतायाः पूर्णाः भवन्ति । अस्याः अस्थिरतायाः कारणानि त्रयः पक्षाः सन्ति : प्रथमं, पूर्वस्य अत्यधिकव्यापारस्य व्याजदरस्य च कटौतीयाः कारणात्, विपण्यं उच्चमूल्यांकने अस्ति, तथा च केषाञ्चन निधयः परिसमापनस्य आवश्यकताः सन्ति, द्वितीयं, व्याजदरेषु कटौतीः मूल्ये परिवर्तनं आनेतुं शक्नुवन्ति मध्यस्थतानिधिः, यथा जापानी येन मध्यस्थता तस्य परिणामेण व्यवहारः विपर्यस्तः भवितुम् अर्हति, यथा यथा बाह्य-स्थूल-आर्थिक-माङ्गं दुर्बलं भवति, आर्थिक-मूलभूताः अपि अस्थिर-स्थितौ सन्ति

तकनीकीदृष्ट्या येनस्य गतिः सर्वाधिकं महत्त्वपूर्णा अस्ति । एकं विश्लेषणं मन्यते यत् विपणः अपेक्षते यत् फेडस्य दरकटनचक्रं पूर्वं अपेक्षितापेक्षया मन्दतरं आरभ्यते, परन्तु एतेन अमेरिकीडॉलरस्य विरुद्धं येनस्य सुदृढीकरणं न निवारयिष्यति। जापानस्य षड्मासस्य स्वैप-दरः प्रायः पुनः तत्रैव अस्ति यत्र गतवारं जापान-बैङ्केन व्याजदराणि वर्धितानि आसन्, यत् सूचयति यत् विपण्यं मन्यते यत् आगामिषु षड्मासेषु प्रायः तावत् दरवृद्धिः भविष्यति यथा तदा आसीत्। अतः बुधवासरे येन् २०२४ तमस्य वर्षस्य उच्चतमं स्तरं प्राप्तवान् इति संयोगः न भवेत्, यन् इत्यस्य षड्मासस्य स्वैप-दरयोः सहसम्बन्धः वर्षेषु सर्वाधिकं प्रबलः अस्ति

अमेरिकी-सीपीआई-सङ्घस्य मूलमासिक-दरस्य किञ्चित् पुनरुत्थानस्य कारणेन व्यापारिणः फेडरल्-रिजर्व-द्वारा दर-कटाहस्य विषये स्व-दावस्य न्यूनीकरणं कृतवन्तः, ये अधुना केवलं मन्यन्ते यत् फेड-सङ्घः सितम्बर-मासे व्याज-दरेषु २५ आधार-बिन्दुभिः कटौतीं करिष्यति परन्तु अमेरिकादेशे वर्तमानशिथिलीकरणचक्रे समाविष्टानां व्याजदरे कटौतीनां कुलराशिः वर्धिता अस्ति इति मार्केट् इत्यस्य मतं यत् आगामिवर्षस्य सितम्बरमासपर्यन्तं नवसमागमेषु फेडरल् रिजर्वः कुलम् २४४ आधारबिन्दुभिः कटौतीं करिष्यति। एतस्य सर्वस्य अर्थः अस्ति यत् आगामिषु मासेषु द्वयोः देशयोः व्याजदरस्य अन्तरं निरन्तरं वर्धमानं भवति चेदपि येन् डॉलरस्य विरुद्धं निरन्तरं वर्धते।

परन्तु जापानस्य बैंकस्य केषाञ्चन जापानीवित्तीयाधिकारिणां च टिप्पण्याः आधारेण अपेक्षाः विशेषतया स्पष्टाः न सन्ति । जापानस्य बैंकस्य हॉकी सदस्यः नाओकी तमुरा गुरुवासरे अवदत् यत् आगामिवर्षस्य अन्ते यावत् व्याजदराणि न्यूनातिन्यूनं १% यावत् वर्धितव्यानि, येन मौद्रिकनीतेः सामान्यीकरणस्य पालनार्थं बैंकस्य दृढनिश्चयः सुदृढः भविष्यति प्रथमवारं यत् जापानस्य बैंकस्य निर्णयकर्तृभिः सदस्यैः व्याजदरस्य लक्ष्यं प्रकटितम्। जापानस्य बैंकस्य २% महङ्गानि लक्ष्यं निरन्तरं समीपं गन्तुं शक्यते, यस्य अर्थः अस्ति यत् २०२५ तमस्य वर्षस्य अन्ते व्याजदराणि अर्थव्यवस्थायाः तटस्थस्तरं यावत् उन्नतव्यानि सन्ति

सः अपि अवदत् यत् व्याजदराणि समये क्रमेण च वर्धयितुं आवश्यकम् अस्ति। व्याजदराणां मार्गे वर्तमानं विपण्यदृष्टिः व्याजदरेषु क्रमिकवृद्धिः अस्ति । मूल्यलक्ष्यस्य निश्चयस्य आधारेण व्याजदराणां समायोजनं भविष्यति। अर्थव्यवस्थायाः महङ्गानि च पश्यन् दरवृद्धिः कर्तव्या अस्ति । जापानस्य बैंकः २०२४ तमे वर्षे व्याजदराणि न वर्धयिष्यति इति अनिवार्यं भवेत्, तथा च दरवृद्धेः समयस्य पूर्वानुमानं कर्तुं असम्भवम् ।

कालः जापानस्य बैंकस्य समीक्षासदस्यः जुन्को नाकागावा इत्यनेन उक्तं यत् यदि अर्थव्यवस्था मूल्यप्रदर्शनं च अपेक्षानुसारं भवति तर्हि जापानस्य बैंकः नीतिवातावरणस्य शिथिलतायाः प्रमाणं समायोजयति एव। तस्मिन् दिने जापानी-विपण्ये महतीं उतार-चढावस्य एतत् महत्त्वपूर्णं कारणम् आसीत् ।

अपरं तु कृत्रिमबुद्धेः विषये विपण्यस्य महती अपेक्षा अस्ति इति स्पष्टम् । इदं प्रतीयते यत् कृत्रिमबुद्धेः द्रुतविकासः एव वैश्विक-आर्थिक-मन्दतां भङ्गयितुं शक्नोति । अतः गतरात्रौ कृत्रिमबुद्धेः उदयेन न केवलं अमेरिकी-समूहाः प्रेरिताः, अपितु एशिया-प्रशांत-देशस्य प्रमुखाः शेयर-बजाराः अपि अद्यत्वे सामूहिकरूपेण प्रति-आक्रमणं कर्तुं प्रेरिताः |. कृत्रिमबुद्धिः निःसंदेहं महत्त्वपूर्णा उद्योगप्रवृत्तिः अस्ति, परन्तु प्रक्रियायां विवर्ताः सन्ति वा इति अपि अवलोकनीयम् अस्ति ।